ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [215]    Kathaṃ    dassanādhipateyyaṃ    santo   ca   vihārādhigamo
paṇītādhimuttatā    paññā   araṇavihāre   ñāṇaṃ   .   dassanādhipateyyanti
aniccānupassanā    dassanādhipateyyaṃ    dukkhānupassanā    dassanādhipateyyaṃ
anattānupassanā       dassanādhipateyyaṃ      rūpe      aniccānupassanā
dassanādhipateyyaṃ     rūpe    dukkhānupassanā    dassanādhipateyyaṃ    rūpe
anattānupassanā     dassanādhipateyyaṃ     vedanāya    .pe.    saññāya
saṅkhāresu   viññāṇe   cakkhusmiṃ   .pe.   jarāmaraṇe   aniccānupassanā
dassanādhipateyyaṃ      jarāmaraṇe     dukkhānupassanā     dassanādhipateyyaṃ
jarāmaraṇe anattānupassanā dassanādhipateyyaṃ.
     [216]   Santo   ca   vihārādhigamoti   suññato  vihāro  santo
vihārādhigamo   animitto   vihāro   santo   vihārādhigamo   appaṇihito
vihāro santo vihārādhigamo.
     {216.1}   Paṇītādhimuttatāti   suññate  adhimuttatā  paṇītādhimuttatā
animitte     adhimuttatā     paṇītādhimuttatā    appaṇihite    adhimuttatā
paṇītādhimuttatā.
     {216.2}   Araṇavihāroti   paṭhamajjhānaṃ   araṇavihāro   dutiyajjhānaṃ
araṇavihāro    tatiyajjhānaṃ    araṇavihāro    catutthajjhānaṃ    araṇavihāro

--------------------------------------------------------------------------------------------- page143.

Ākāsānañcāyatanasamāpatti araṇavihāro .pe. Nevasaññānāsaññāyatanasamāpatti araṇavihāro {216.3} araṇavihāroti kenatthena araṇavihāro . Paṭhamajjhānena nīvaraṇe haratīti araṇavihāro dutiyajjhānena vitakkavicāre haratīti araṇavihāro tatiyajjhānena pītiṃ haratīti araṇavihāro catutthajjhānena sukhadukkhe haratīti araṇavihāro ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ haratīti araṇavihāro viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ haratīti araṇavihāro ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ haratīti araṇavihāro nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ haratīti araṇavihāro ayaṃ araṇavihāro taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 142-143. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2823&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2823&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=215&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=215              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7307              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7307              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]