ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [227]    Kathaṃ    sabbadhammānaṃ    sammāsamucchede   nirodhe   ca
anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ.
     {227.1}  Sabbadhammānanti  pañcakkhandhā  dvādasāyatanāni  aṭṭhārasa
@Footnote: 1 parinibbāyantassātipi pāṭho.
Dhātuyo    kusalā    dhammā    akusalā    dhammā   abyākatā   dhammā
kāmāvacarā    dhammā    rūpāvacarā    dhammā    arūpāvacarā    dhammā
apariyāpannā dhammā.
     [228]    Sammāsamucchedeti    nekkhammena   kāmacchandaṃ   sammā
samucchindati      abyāpādena      byāpādaṃ     sammā     samucchindati
ālokasaññāya    thīnamiddhaṃ   sammā   samucchindati   avikkhepena   uddhaccaṃ
sammā    samucchindati    dhammavavatthānena   vicikicchaṃ   sammā   samucchindati
ñāṇena    avijjaṃ    sammā    samucchindati   pāmujjena   aratiṃ   sammā
samucchindati    paṭhamajjhānena    nīvaraṇe    sammā    samucchindati   .pe.
Arahattamaggena sabbakilese sammā samucchindati.
     [229]     Nirodheti     nekkhammena    kāmacchandaṃ    nirodheti
abyāpādena     byāpādaṃ     nirodheti     ālokasaññāya    thīnamiddhaṃ
nirodheti   avikkhepena   uddhaccaṃ   nirodheti   dhammavavatthānena  vicikicchaṃ
nirodheti   ñāṇena   avijjaṃ   nirodheti   pāmujjena   aratiṃ   nirodheti
paṭhamajjhānena   nīvaraṇe   nirodheti   .pe.  arahattamaggena  sabbakilese
nirodheti.
     [230]    Anupaṭṭhānatāti    nekkhammaṃ   paṭiladdhassa   kāmacchando
na    upaṭṭhāti    abyāpādaṃ   paṭiladdhassa   byāpādo   na   upaṭṭhāti
ālokasaññaṃ     paṭiladdhassa     thīnamiddhaṃ    na    upaṭṭhāti    avikkhepaṃ
paṭiladdhassa    uddhaccaṃ    na    upaṭṭhāti    dhammavavatthānaṃ    paṭiladdhassa
Vicikicchā   na   upaṭṭhāti   ñāṇaṃ   paṭiladdhassa   avijjā   na  upaṭṭhāti
pāmujjaṃ    paṭiladdhassa   arati   na   upaṭṭhāti   paṭhamajjhānaṃ   paṭiladdhassa
nīvaraṇā   na   upaṭṭhanti   .pe.   arahattamaggaṃ  paṭiladdhassa  sabbakilesā
na upaṭṭhanti 1-.
     [231]    Samanti    kāmacchandassa    pahīnattā   nekkhammaṃ   samaṃ
byāpādassa    pahīnattā    abyāpādo    samaṃ   thīnamiddhassa   pahīnattā
ālokasaññā     samaṃ     uddhaccassa    pahīnattā    avikkhepo    samaṃ
vicikicchāya    pahīnattā    dhammavavatthānaṃ    samaṃ    avijjāya   pahīnattā
ñāṇaṃ     samaṃ     aratiyā    pahīnattā    pāmujjaṃ    samaṃ    nīvaraṇānaṃ
pahīnattā     paṭhamajjhānaṃ    samaṃ    .pe.    sabbakilesānaṃ    pahīnattā
arahattamaggo samaṃ.
     [232]    Sīsanti    terasa    sīsāni    palibodhasīsañca    taṇhā
bandhanasīsañca   2-   māno  parāmāsasīsañca  diṭṭhi  vikkhepasīsañca  uddhaccaṃ
kilesasīsañca     avijjā     adhimokkhasīsañca     saddhā     paggahasīsañca
viriyaṃ       upaṭṭhānasīsañca       sati      avikkhepasīsañca      samādhi
dassanasīsañca     paññā     pavattasīsañca     jīvitindriyaṃ     gocarasīsañca
vimokkho     saṅkhārasīsañca     nirodho     taṃ     ñātaṭṭhena    ñāṇaṃ
pajānanaṭṭhena    paññā   tena   vuccati   sabbadhammānaṃ   sammāsamucchede
nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ.
                    --------
@Footnote: 1 Ma. upaṭṭhahanti. 2 Ma. Yu. vinibandhana ....



             The Pali Tipitaka in Roman Character Volume 31 page 148-150. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2956              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2956              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=227&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=227              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7544              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7544              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]