ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [227]    Kathaṃ    sabbadhammānaṃ    sammāsamucchede   nirodhe   ca
anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ.
     {227.1}  Sabbadhammānanti  pañcakkhandhā  dvādasāyatanāni  aṭṭhārasa
@Footnote: 1 parinibbāyantassātipi pāṭho.

--------------------------------------------------------------------------------------------- page149.

Dhātuyo kusalā dhammā akusalā dhammā abyākatā dhammā kāmāvacarā dhammā rūpāvacarā dhammā arūpāvacarā dhammā apariyāpannā dhammā. [228] Sammāsamucchedeti nekkhammena kāmacchandaṃ sammā samucchindati abyāpādena byāpādaṃ sammā samucchindati ālokasaññāya thīnamiddhaṃ sammā samucchindati avikkhepena uddhaccaṃ sammā samucchindati dhammavavatthānena vicikicchaṃ sammā samucchindati ñāṇena avijjaṃ sammā samucchindati pāmujjena aratiṃ sammā samucchindati paṭhamajjhānena nīvaraṇe sammā samucchindati .pe. Arahattamaggena sabbakilese sammā samucchindati. [229] Nirodheti nekkhammena kāmacchandaṃ nirodheti abyāpādena byāpādaṃ nirodheti ālokasaññāya thīnamiddhaṃ nirodheti avikkhepena uddhaccaṃ nirodheti dhammavavatthānena vicikicchaṃ nirodheti ñāṇena avijjaṃ nirodheti pāmujjena aratiṃ nirodheti paṭhamajjhānena nīvaraṇe nirodheti .pe. arahattamaggena sabbakilese nirodheti. [230] Anupaṭṭhānatāti nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti ālokasaññaṃ paṭiladdhassa thīnamiddhaṃ na upaṭṭhāti avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti dhammavavatthānaṃ paṭiladdhassa

--------------------------------------------------------------------------------------------- page150.

Vicikicchā na upaṭṭhāti ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti pāmujjaṃ paṭiladdhassa arati na upaṭṭhāti paṭhamajjhānaṃ paṭiladdhassa nīvaraṇā na upaṭṭhanti .pe. arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhanti 1-. [231] Samanti kāmacchandassa pahīnattā nekkhammaṃ samaṃ byāpādassa pahīnattā abyāpādo samaṃ thīnamiddhassa pahīnattā ālokasaññā samaṃ uddhaccassa pahīnattā avikkhepo samaṃ vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ avijjāya pahīnattā ñāṇaṃ samaṃ aratiyā pahīnattā pāmujjaṃ samaṃ nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ samaṃ .pe. sabbakilesānaṃ pahīnattā arahattamaggo samaṃ. [232] Sīsanti terasa sīsāni palibodhasīsañca taṇhā bandhanasīsañca 2- māno parāmāsasīsañca diṭṭhi vikkhepasīsañca uddhaccaṃ kilesasīsañca avijjā adhimokkhasīsañca saddhā paggahasīsañca viriyaṃ upaṭṭhānasīsañca sati avikkhepasīsañca samādhi dassanasīsañca paññā pavattasīsañca jīvitindriyaṃ gocarasīsañca vimokkho saṅkhārasīsañca nirodho taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ. -------- @Footnote: 1 Ma. upaṭṭhahanti. 2 Ma. Yu. vinibandhana ....


             The Pali Tipitaka in Roman Character Volume 31 page 148-150. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2956&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2956&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=227&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=227              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7544              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7544              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]