![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[233] Kathaṃ puthunānattatejapariyādāne 1- paññā sallekhaṭṭhe ñāṇaṃ. {233.1} Puthūti rāgo puthu doso puthu moho puthu kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe abhisaṅkhārā sabbe bhavagāmikammā puthu. [234] Nānattekattanti kāmacchando nānattaṃ nekkhammaṃ ekattaṃ byāpādo nānattaṃ abyāpādo ekattaṃ thīnamiddhaṃ nānattaṃ ālokasaññā ekattaṃ uddhaccaṃ nānattaṃ avikkhepo ekattaṃ vicikicchā nānattaṃ dhammavavatthānaṃ ekattaṃ avijjā nānattaṃ ñāṇaṃ ekattaṃ arati nānattaṃ pāmujjaṃ ekattaṃ nīvaraṇā nānattaṃ paṭhamajjhānaṃ ekattaṃ .pe. sabbe kilesā nānattaṃ arahattamaggo ekattaṃ. [235] Tejoti pañca tejā caraṇatejo guṇatejo paññātejo puññatejo dhammatejo caraṇatejena tejitattā dussīlyatejaṃ pariyādiyati guṇatejena tejitattā aguṇatejaṃ pariyādiyati paññātejena 2- tejitattā duppaññātejaṃ 3- pariyādiyati puññatejena tejitattā apuññatejaṃ pariyādiyati dhammatejena tejitattā adhammatejaṃ pariyādiyati. [236] Sallekhoti kāmacchando asallekho nekkhammaṃ @Footnote: 1 Ma. Yu. puthunānattekattatejapariyādāne. evamuparipi. 2-3 Ma. Yu. paññatejena ... @duppaññatejaṃ. Sallekho byāpādo asallekho abyāpādo sallekho thīnamiddhaṃ asallekho ālokasaññā sallekho uddhaccaṃ asallekho avikkhepo sallekho vicikicchā asallekho dhammavavatthānaṃ sallekho avijjā asallekho ñāṇaṃ sallekho arati asallekho pāmujjaṃ sallekho nīvaraṇā asallekho paṭhamajjhānaṃ sallekho .pe. Sabbakilesā asallekho arahattamaggo sallekho taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ. -------The Pali Tipitaka in Roman Character Volume 31 page 151-152. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3001 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3001 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=233&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=41 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=233 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7579 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7579 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]