![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[237] Kathaṃ asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ . anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ. [238] Anuppannassa kāmacchandassa anuppādāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ uppannassa kāmacchandassa pahānāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ anuppannassa nekkhammassa uppādāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ uppannassa nekkhammassa ṭhitiyā asammosāya bhiyyobhāvāya .pe. pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ .pe. Anuppannānaṃ sabbakilesānaṃ anuppādāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ uppannānaṃ sabbakilesānaṃ pahānāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ .pe. Anuppannassa arahattamaggassa uppādāya asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ uppannassa arahattamaggassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ. ---------The Pali Tipitaka in Roman Character Volume 31 page 152-153. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3032 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3032 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=237&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=42 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=237 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7633 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7633 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]