ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [246]    Kathaṃ   adhipatattā   paññā   saññāvivaṭṭe   ñāṇaṃ  .
Nekkhammādhipatattā    paññā   kāmacchandato   saññāya   vivaṭṭatīti   1-
adhipatattā     paññā     saññāvivaṭṭe    ñāṇaṃ    abyāpādādhipatattā
paññā     byāpādato    saññāya    vivaṭṭatīti    adhipatattā    paññā
saññāvivaṭṭe     ñāṇaṃ    ālokasaññādhipatattā    paññā    thīnamiddhato
saññāya     vivaṭṭatīti    adhipatattā    paññā    saññāvivaṭṭe    ñāṇaṃ
avikkhepādhipatattā     paññā     uddhaccato     saññāya     vivaṭṭatīti
adhipatattā    paññā    saññāvivaṭṭe    ñāṇaṃ    dhammavavatthānādhipatattā
paññā       vicikicchāya       saññāya      vivaṭṭatīti      adhipatattā
paññā       saññāvivaṭṭe      ñāṇaṃ      ñāṇādhipatattā      paññā
avijjāya    saññāya    vivaṭṭatīti    adhipatattā   paññā   saññāvivaṭṭe
ñāṇaṃ    pāmujjādhipatattā    paññā    aratiyā    saññāya    vivaṭṭatīti
adhipatattā     paññā     saññāvivaṭṭe    ñāṇaṃ    paṭhamajjhānādhipatattā
paññā     nīvaraṇehi     saññāya     vivaṭṭatīti    adhipatattā    paññā
saññāvivaṭṭe     ñāṇaṃ     .pe.     arahattamaggādhipatattā     paññā
sabbakilesehi   saññāya   vivaṭṭatīti   adhipatattā   paññā   saññāvivaṭṭe
@Footnote: 1 Sī. sabbavāresu saññāvivatte vivattatīti.

--------------------------------------------------------------------------------------------- page159.

Ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. -------- [247] Kathaṃ nānatte paññā cetovivaṭṭe ñāṇaṃ . Kāmacchando nānattaṃ nekkhammaṃ ekattaṃ nekkhammekattaṃ cetayato kāmacchandato cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇaṃ byāpādo nānattaṃ abyāpādo ekattaṃ abyāpādekattaṃ cetayato byāpādato cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇaṃ thīnamiddhaṃ nānattaṃ ālokasaññā ekattaṃ ālokasaññekattaṃ cetayato thīnamiddhato cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇaṃ .pe. sabbakilesā nānattaṃ arahattamaggo ekattaṃ arahattamaggekattaṃ cetayato sabbakilesehi cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati nānatte paññā cetovivaṭṭe ñāṇaṃ. [248] Kathaṃ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ . Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātīti adhiṭṭhāne

--------------------------------------------------------------------------------------------- page160.

Paññā cittavivaṭṭe ñāṇaṃ .pe. sabbakilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. --------- [249] Kathaṃ suññate paññā ñāṇavivaṭṭe ñāṇaṃ . cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti yathābhūtaṃ pajānato 1- passato ca kāmābhinivesato 2- ñāṇaṃ vivaṭṭatīti suññate paññā ñāṇavivaṭṭe ñāṇaṃ sotaṃ suññaṃ .pe. ghānaṃ suññaṃ jivhā suññā kāyo suñño mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti yathābhūtaṃ pajānato passato ca kāmābhinivesato 3- ñāṇaṃ vivaṭṭatīti suññate paññā ñāṇavivaṭṭe ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ---------- [250] Kathaṃ vossagge paññā vimokkhavivaṭṭe ñāṇaṃ . Nekkhammena kāmacchandaṃ vossajjatīti 4- vossagge paññā @Footnote: 1 Ma. Yu. jānato. evamuparipi. 2 Ma. Yu. cakkhābhinivesato. 3 Ma. Yu. @manābhinivesato. 4 Sī. vossajjatīti vossajatīti dve pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page161.

Vimokkhavivaṭṭe ñāṇaṃ abyāpādena byāpādaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ ālokasaññāya thīnamiddhaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ avikkhepena uddhaccaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ dhammavavatthānena vicikicchaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ .pe. arahattamaggena sabbakilese vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati vossagge paññā vimokkhavivaṭṭe ñāṇaṃ. -------- [251] Kathaṃ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ . dukkhassa pīḷanaṭṭhaṃ saṅkhataṭṭhaṃ santāpaṭṭhaṃ vipariṇāmaṭṭhaṃ parijānanto vivaṭṭatīti tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ samudayassa āyuhanaṭṭhaṃ nidānaṭṭhaṃ saññogaṭṭhaṃ palibodhaṭṭhaṃ pajahanto vivaṭṭatīti tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ sacchikaronto vivaṭṭatīti tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ maggassa niyyānaṭṭhaṃ hetaṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bhāvento vivaṭṭatīti tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ saññāvivaṭṭo 1- cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo @Footnote: 1 Sī. saññāvivattotyādi pāṭho dissati.

--------------------------------------------------------------------------------------------- page162.

Vimokkhavivaṭṭo saccavivaṭṭo sañjānanto vivaṭṭatīti saññāvivaṭṭo cetayanto vivaṭṭatīti cetovivaṭṭo vijānanto vivaṭṭatīti cittavivaṭṭo ñāṇaṃ karonto vivaṭṭatīti ñāṇavivaṭṭo vossajjanto vivaṭṭatīti vimokkhavivaṭṭo tathaṭṭhe vivaṭṭatīti saccavivaṭṭo. [252] Yattha saññāvivaṭṭo tattha cetovivaṭṭo yattha cetovivaṭṭo tattha saññāvivaṭṭo yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo yattha cittavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo tattha ñāṇavivaṭṭo yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo tattha vimokkhavivaṭṭo yattha vimokkhavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo tattha saccavivaṭṭo yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 158-162. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3144&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3144&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=246&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=246              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7809              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7809              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]