ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [253]   Kathaṃ   kāyampi   cittampi   ekavavatthānatā   sukhasaññañca
lahusaññañca   adhiṭṭhānavasena   ijjhanaṭṭhe   paññā   iddhividhe   ñāṇaṃ .
Idha   bhikkhu   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  1-
viriyasamādhi    .pe.    cittasamādhi    .pe.   vīmaṃsāsamādhipadhānasaṅkhāra-
samannāgataṃ    iddhipādaṃ   bhāveti   so   imesu   catūsu   iddhipādesu
cittaṃ    paribhāveti   paridameti   muduṃ   karoti   kammaniyaṃ   so   imesu
catūsu   iddhipādesu  cittaṃ  paribhāvetvā  2-  paridametvā  muduṃ  karitvā
kammaniyaṃ   kāyampi   citte   samodahati   cittampi  kāye  samodahati  3-
kāyavasena     cittaṃ    pariṇāmeti    cittavasena    kāyaṃ    pariṇāmeti
kāyavasena cittaṃ adhiṭṭhāti cittavasena kāyaṃ adhiṭṭhāti
     {253.1}   kāyavasena   cittaṃ   pariṇāmetvā   cittavasena  kāyaṃ
pariṇāmetvā    kāyavasena    cittaṃ    adhiṭṭhahitvā   cittavasena   kāyaṃ
adhiṭṭhahitvā      sukhasaññañca     lahusaññañca     kāye     okkamitvā
viharati    so   tathā   bhāvitena   cittena   parisuddhena   pariyodātena
iddhividhañāṇāya    cittaṃ    abhinīharati    abhininnāmeti   so   anekavihitaṃ
iddhividhaṃ   paccanubhoti   ekopi   hutvā   bahudhā  hoti  bahudhāpi  hutvā
eko  hoti  āvibhāvaṃ  tirobhāvaṃ  tirokuḍḍaṃ  4-  tiropākāraṃ tiropabbataṃ
asajjamāno   gacchati   seyyathāpi   ākāse   paṭhaviyāpi  ummujjanimmujjaṃ
karoti   seyyathāpi   udake   udakepi   abhijjamāne  gacchati  seyyathāpi
@Footnote: 1 katthaci paribhāveti. 2 bhāvetvā. 3 samādahatītipi pāṭho. 4 Ma. tirokuṭṭaṃ.
Paṭhaviyaṃ   ākāsepi   pallaṅkena  caṅkamati  1-  seyyathāpi  pakkhī  sakuṇo
imepi     candimasuriye     evaṃmahiddhike    evaṃmahānubhāve    pāṇinā
parimasati   2-  parimajjati  yāva  brahmalokāpi  kāyena  vasaṃ  vatteti  taṃ
ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena   paññā   tena   vuccati   kāyampi
cittampi         ekavavatthānatā        sukhasaññañca        lahusaññañca
adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 163-164. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3241              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3241              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=253&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7889              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7889              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]