ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [254]    Kathaṃ    vitakkavipphāravasena    nānattekattasaddanimittānaṃ
pariyogāhane   paññā   sotadhātuvisuddhiñāṇaṃ   .   idha  bhikkhu  chandasamādhi
viriyasamādhi         cittasamādhi        vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ    bhāveti    so    imesu    catūsu    iddhipādesu    cittaṃ
paribhāveti    paridameti   muduṃ   karoti   kammaniyaṃ   so   imesu   catūsu
iddhipādesu    cittaṃ    paribhāvetvā    paridametvā    muduṃ    karitvā
kammaniyaṃ   dūrepi   saddānaṃ   3-   saddanimittaṃ   manasi  karoti  santikepi
saddānaṃ     saddanimittaṃ     manasi    karoti    oḷārikānaṃpi    saddānaṃ
saddanimittaṃ   manasi   karoti   sukhumakānaṃpi  4-  saddānaṃ  saddanimittaṃ  manasi
karoti     saṇhasaṇhānaṃpi     saddānaṃ     saddanimittaṃ    manasi    karoti
puratthimāya    disāya   saddānaṃ   saddanimittaṃ   manasi   karoti   pacchimāya
disāya    saddānaṃ    saddanimittaṃ    manasi    karoti   uttarāya   disāya
@Footnote: 1 Ma. Yu. kamati. 2 Ma. parāmasati. 3 Sī. sabbattha sattānanti pāṭho.
@4 Ma. Yu. sukhumānampi.
Saddānaṃ    saddanimittaṃ    manasi    karoti   dakkhiṇāya   disāya   saddānaṃ
saddanimittaṃ   manasi   karoti   puratthimāyapi  anudisāya  saddānaṃ  saddanimittaṃ
manasi    karoti    pacchimāyapi   anudisāya   saddānaṃ   saddanimittaṃ   manasi
karoti    uttarāyapi   anudisāya   saddānaṃ   saddanimittaṃ   manasi   karoti
dakkhiṇāyapi     anudisāya     saddānaṃ     saddanimittaṃ    manasi    karoti
heṭṭhimāyapi   disāya   saddānaṃ   saddanimittaṃ   manasi   karoti  uparimāyapi
disāya   saddānaṃ   saddanimittaṃ   manasi   karoti   so   tathā   bhāvitena
cittena   parisuddhena   pariyodātena   sotadhātuyā   visuddhiñāṇāya  cittaṃ
abhinīharati    abhininnāmeti    so    dibbāya    sotadhātuyā   visuddhāya
atikkantamānusikāya   ubho   sadde   suṇāti   dibbe   ca   mānuse  ca
ye   dūre   [1]-   santike   ca  taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena
paññā    tena   vuccati   vitakkavipphāravasena   nānattekattasaddanimittānaṃ
pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 31 page 164-165. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3268              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3268              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=254&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=254              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8101              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8101              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]