![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[254] Kathaṃ vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ . idha bhikkhu chandasamādhi viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti so imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti muduṃ karoti kammaniyaṃ so imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ dūrepi saddānaṃ 3- saddanimittaṃ manasi karoti santikepi saddānaṃ saddanimittaṃ manasi karoti oḷārikānaṃpi saddānaṃ saddanimittaṃ manasi karoti sukhumakānaṃpi 4- saddānaṃ saddanimittaṃ manasi karoti saṇhasaṇhānaṃpi saddānaṃ saddanimittaṃ manasi karoti puratthimāya disāya saddānaṃ saddanimittaṃ manasi karoti pacchimāya disāya saddānaṃ saddanimittaṃ manasi karoti uttarāya disāya @Footnote: 1 Ma. Yu. kamati. 2 Ma. parāmasati. 3 Sī. sabbattha sattānanti pāṭho. @4 Ma. Yu. sukhumānampi. Saddānaṃ saddanimittaṃ manasi karoti dakkhiṇāya disāya saddānaṃ saddanimittaṃ manasi karoti puratthimāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti pacchimāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti uttarāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti dakkhiṇāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti heṭṭhimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti uparimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti so tathā bhāvitena cittena parisuddhena pariyodātena sotadhātuyā visuddhiñāṇāya cittaṃ abhinīharati abhininnāmeti so dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre [1]- santike ca taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ. ---------The Pali Tipitaka in Roman Character Volume 31 page 164-165. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3268 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3268 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=254&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=49 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=254 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8101 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8101 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]