ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [256]  Kathaṃ  paccayapavattānaṃ  dhammānaṃ nānattekattakammavipphāravasena
pariyogāhane      paññā      pubbenivāsānussatiñāṇaṃ      .     idha
@Footnote: 1 Ma. Yu. pajānāti. 2-3 Po. Ma. Yu. ime pāṭhā na dissanti.
Bhikkhu   chandasamādhi   .pe.   muduṃ   karitvā   kammaniyaṃ   evaṃ  pajānāti
imasmiṃ    sati    idaṃ    hoti   imassuppādā   idaṃ   uppajjati   yadidaṃ
avijjāpaccayā    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmarūpaṃ        nāmarūpapaccayā        saḷāyatanaṃ       saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ       upādānapaccayā      bhavo      bhavapaccayā      jāti
jātipaccayā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti
evametassa    kevalassa   dukkhakkhandhassa   samudayo   hoti   so   tathā
bhāvitena   cittena   parisuddhena  pariyodātena  pubbenivāsānussatiñāṇāya
cittaṃ    abhinīharati    abhininnāmeti    so    anekavihitaṃ    pubbenivāsaṃ
anussarati
     {256.1}   seyyathīdaṃ   ekaṃpi   jātiṃ   dvepi  jātiyo  tissopi
jātiyo    catassopi    jātiyo    pañcapi    jātiyo   dasapi   jātiyo
vīsampi     jātiyo     tiṃsampi     jātiyo     cattārīsampi    jātiyo
paññāsampi    jātiyo    jātisatampi    jātisahassampi    jātisatasahassampi
anekepi      saṃvaṭṭakappe     anekepi     vivaṭṭakappe     anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato
cuto   idhūpapannoti   iti   sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ
Anussarati     taṃ     ñātaṭṭhena     ñāṇaṃ     pajānanaṭṭhena     paññā
tena   vuccati   paccayapavattānaṃ   dhammānaṃ   nānattekattakammavipphāravasena
pariyogāhane paññā pubbenivāsānussatiñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 166-168. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3321              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3321              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=256&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=256              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8195              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8195              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]