![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[284] Katamaṃ tathāgatassa yamakapāṭihire ñāṇaṃ . idha tathāgato yamakapāṭihiraṃ karoti asādhāraṇaṃ sāvakehi uparimakāyato aggikkhandho pavattati heṭṭhimakāyato udakadhārā pavattati heṭṭhimakāyato aggikkhandho pavattati uparimakāyato udakadhārā pavattati puratthimakāyato aggikkhandho pavattati pacchimakāyato udakadhārā pavattati pacchimakāyato aggikkhandho pavattati puratthimakāyato udakadhārā pavattati dakkhiṇaakkhito aggikkhandho pavattati vāmaakkhito udakadhārā pavattati vāmaakkhito aggikkhandho pavattati dakkhiṇaakkhito udakadhārā pavattati dakkhiṇakaṇṇasotato aggikkhandho pavattati vāmakaṇṇasotato udakadhārā pavattati vāmakaṇṇasotato aggikkhandho pavattati dakkhiṇakaṇṇasotato udakadhārā pavattati dakkhiṇanāsikāsotato Aggikkhandho pavattati {284.1} vāmanāsikāsotato udakadhārā pavattati vāmanāsikāsotato aggikkhandho pavattati dakkhiṇanāsikāsotato udakadhārā pavattati dakkhiṇaaṃsakūṭato aggikkhandho pavattati vāmaaṃsakūṭato udakadhārā pavattati vāmaaṃsakūṭato aggikkhandho pavattati dakkhiṇaaṃsakūṭato udakadhārā pavattati dakkhiṇahatthato aggikkhandho pavattati vāmahatthato udakadhārā pavattati vāmahatthato aggikkhandho pavattati dakkhiṇahatthato udakadhārā pavattati dakkhiṇapassato aggikkhandho pavattati vāmapassato udakadhārā pavattati vāmapassato aggikkhandho pavattati dakkhiṇapassato udakadhārā pavattati dakkhiṇapādato aggikkhandho pavattati {284.2} vāmapādato udakadhārā pavattati vāmapādato aggikkhandho pavattati dakkhiṇapādato udakadhārā pavattati aṅgulaṅgulehi aggikkhandho pavattati aṅgulantarikāhi udakadhārā pavattati aṅgulantarikāhi aggikkhandho pavattati aṅgulaṅgulehi udakadhārā pavattati ekekalomato aggikkhandho pavattati ekekalomato udakadhārā pavattati lomakūpato lomakūpato aggikkhandho pavattati lomakūpato lomakūpato udakadhārā pavattati channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjeṭṭhānaṃ 1- pabhassarānaṃ {284.3} bhagavā caṅkamati nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti bhagavā tiṭṭhati nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti @Footnote: 1 Ma. mañjiṭṭhānaṃ. {284.4} Bhagavā nisīdati nimmito caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti bhagavā seyyaṃ kappeti nimmito caṅkamati vā tiṭṭhati vā nisīdati vā 1- bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti nimmito tiṭṭhati bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti nimmito nisīdati bhagavā tiṭṭhati vā nisīdati vā caṅkamati vā nimmito seyyaṃ kappeti 1- idaṃ tathāgatassa yamakapāṭihire ñāṇaṃ. --------The Pali Tipitaka in Roman Character Volume 31 page 182-184. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3633 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3633 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=284&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=58 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=284 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=275 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=275 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]