ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [286]   Katamaṃ   tathāgatassa   sabbaññutañāṇaṃ  .  sabbasaṅkhatamasaṅkhataṃ
anavasesaṃ       jānātīti       sabbaññutañāṇaṃ      tattha      āvaraṇaṃ
natthīti    anāvaraṇaṃ   ñāṇaṃ   anāgataṃ   sabbaṃ   jānātīti   sabbaññutañāṇaṃ
tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ    atītaṃ    sabbaṃ
jānātīti     sabbaññutañāṇaṃ     tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ
ñāṇaṃ     paccuppannaṃ     sabbaṃ     jānātīti     sabbaññutañāṇaṃ    tattha
āvaraṇaṃ    natthīti    anāvaraṇaṃ   ñāṇaṃ   cakkhuñceva   rūpā   ca   evaṃ
taṃ    sabbaṃ    jānātīti    sabbaññutañāṇaṃ    tattha    āvaraṇaṃ    natthīti
anāvaraṇaṃ    ñāṇaṃ    sotañceva    saddā    ca    .pe.   ghānañceva
gandhā   ca  jivhā  ceva  rasā  ca  kāyo  ceva  phoṭṭhabbā  ca  mano
@Footnote: 1 Ma. Yu. pahomi khvāhaṃ .... 2 Po. pare. Ma. pare ca.
Ceva   dhammā   ca   evaṃ   taṃ   sabbaṃ   jānātīti  sabbaññutañāṇaṃ  tattha
āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     [287]   Yāvatā   aniccaṭṭhaṃ   dukkhaṭṭhaṃ   anattaṭṭhaṃ  [1]-  sabbaṃ
jānātīti     sabbaññutañāṇaṃ     tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ
ñāṇaṃ    yāvatā    rūpassa    aniccaṭṭhaṃ    dukkhaṭṭhaṃ    anattaṭṭhaṃ   sabbaṃ
jānātīti     sabbaññutañāṇaṃ     tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ
ñāṇaṃ    yāvatā   vedanāya   yāvatā   saññāya   yāvatā   saṅkhārānaṃ
yāvatā     viññāṇassa    yāvatā    cakkhussa    .pe.    jarāmaraṇassa
aniccaṭṭhaṃ    dukkhaṭṭhaṃ    anattaṭṭhaṃ    sabbaṃ    jānātīti    sabbaññutañāṇaṃ
tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     [288]    Yāvatā    abhiññāya    abhiññaṭṭhaṃ    sabbaṃ   jānātīti
sabbaññutañāṇaṃ     tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ
yāvatā    pariññāya   pariññaṭṭhaṃ   yāvatā   pahānāya   2-   pahānaṭṭhaṃ
yāvatā    bhāvanāya    bhāvanaṭṭhaṃ   yāvatā   sacchikiriyāya   sacchikiriyaṭṭhaṃ
sabbaṃ     jānātīti     sabbaññutañāṇaṃ     tattha     āvaraṇaṃ     natthīti
anāvaraṇaṃ    ñāṇaṃ    yāvatā    khandhānaṃ    khandhaṭṭhaṃ   sabbaṃ   jānātīti
sabbaññutañāṇaṃ     tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ
yāvatā   dhātūnaṃ   dhātaṭṭhaṃ   yāvatā   āyatanānaṃ   āyatanaṭṭhaṃ  yāvatā
saṅkhatānaṃ   saṅkhataṭṭhaṃ   yāvatā   asaṅkhatassa  asaṅkhataṭṭhaṃ  sabbaṃ  jānātīti
sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
@Footnote: 1 Ma. Yu. taṃ. evamuparipi. 2 Ma. Yu. pahānassa.
     [289]   Yāvatā   kusale  dhamme  sabbaṃ  jānātīti  sabbaññutañāṇaṃ
tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ    ñāṇaṃ    yāvatā    akusale
dhamme   yāvatā   abyākate   dhamme   yāvatā   kāmāvacare   dhamme
yāvatā   rūpāvacare   dhamme   yāvatā   arūpāvacare   dhamme  yāvatā
apariyāpanne     dhamme    sabbaṃ    jānātīti    sabbaññutañāṇaṃ    tattha
āvaraṇaṃ    natthīti    anāvaraṇaṃ    ñāṇaṃ    yāvatā   dukkhassa   dukkhaṭṭhaṃ
sabbaṃ    jānātīti   sabbaññutañāṇaṃ   tattha   āvaraṇaṃ   natthīti   anāvaraṇaṃ
ñāṇaṃ   yāvatā   samudayassa   samudayaṭṭhaṃ   yāvatā   nirodhassa   nirodhaṭṭhaṃ
yāvatā     maggassa     maggaṭṭhaṃ    sabbaṃ    jānātīti    sabbaññutañāṇaṃ
tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     [290]    Yāvatā    atthapaṭisambhidāya    atthapaṭisambhidaṭṭhaṃ   sabbaṃ
jānātīti    sabbaññutañāṇaṃ    tattha   .pe.   yāvatā   dhammapaṭisambhidāya
dhammapaṭisambhidaṭṭhaṃ     yāvatā     niruttipaṭisambhidāya     niruttipaṭisambhidaṭṭhaṃ
yāvatā    paṭibhāṇapaṭisambhidāya    paṭibhāṇapaṭisambhidaṭṭhaṃ    sabbaṃ   jānātīti
sabbaññutañāṇaṃ     tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ
yāvatā   indriyaparopariyatte   ñāṇaṃ   sabbaṃ   jānātīti   sabbaññutañāṇaṃ
tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ    ñāṇaṃ    yāvatā    sattānaṃ
āsayānusaye     ñāṇaṃ    yāvatā    yamakapāṭihire    ñāṇaṃ    yāvatā
mahākaruṇāsamāpattiyā     ñāṇaṃ     sabbaṃ     jānātīti    sabbaññutañāṇaṃ
tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     [291]   Yāvatā   sadevakassa   lokassa  samārakassa  sabrahmakassa
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    diṭṭhaṃ    sutaṃ    mutaṃ
viññātaṃ    pattaṃ    pariyesitaṃ    anuvicaritaṃ    manasā   sabbaṃ   jānātīti
sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ
     sabbaṃ abhiññāsi yadatthi neyyaṃ 1- tathāgato tena ( samayena 2- )
     samantacakkhūti.
     [292]    Samantacakkhūti    kenatthena    samantacakkhu   .   cuddasa
buddhañāṇāni     dukkhe     ñāṇaṃ     buddhañāṇaṃ    dukkhasamudaye    ñāṇaṃ
buddhañāṇaṃ     dukkhanirodhe     ñāṇaṃ     buddhañāṇaṃ    dukkhanirodhagāminiyā
paṭipadāya     ñāṇaṃ    buddhañāṇaṃ    atthapaṭisambhide    ñāṇaṃ    buddhañāṇaṃ
dhammapaṭisambhide      ñāṇaṃ      buddhañāṇaṃ     niruttipaṭisambhide     ñāṇaṃ
buddhañāṇaṃ          paṭibhāṇapaṭisambhide         ñāṇaṃ         buddhañāṇaṃ
indriyaparopariyatte     ñāṇaṃ     buddhañāṇaṃ    sattānaṃ    āsayānusaye
ñāṇaṃ       buddhañāṇaṃ       yamakapāṭihire       ñāṇaṃ       buddhañāṇaṃ
mahākaruṇāsamāpattiyā        ñāṇaṃ       buddhañāṇaṃ       sabbaññutañāṇaṃ
buddhañāṇaṃ       anāvaraṇañāṇaṃ       buddhañāṇaṃ      imāni      cuddasa
buddhañāṇāni     imesaṃ    cuddasannaṃ    buddhañāṇānaṃ    ādito    aṭṭha
ñāṇāni sāvakasādhāraṇāni cha ñāṇāni asādhāraṇāni sāvakehi.
@Footnote: 1 ñeyyantipi pāṭho. 2 Sī. ayaṃ na disasati.
     [293]     Yāvatā    dukkhassa    dukkhaṭṭho    sabbo    ñāto
aññāto     dukkhaṭṭho     natthīti    sabbaññutañāṇaṃ    tattha    āvaraṇaṃ
natthīti   anāvaraṇaṃ   ñāṇaṃ   yāvatā   dukkhassa  dukkhaṭṭho  [1]-  sabbo
diṭṭho   sabbo  vidito  sabbo  sacchikato  sabbo  phassito  2-  paññāya
aphassito     paññāya     dukkhaṭṭho    natthīti    sabbaññutañāṇaṃ    tattha
āvaraṇaṃ    natthīti   anāvaraṇaṃ   ñāṇaṃ   yāvatā   samudayassa   samudayaṭṭho
yāvatā   nirodhassa   nirodhaṭṭho   yāvatā   maggassa  maggaṭṭho  yāvatā
atthapaṭisambhidāya      atthapaṭisambhidaṭṭho     yāvatā     dhammapaṭisambhidāya
dhammapaṭisambhidaṭṭho yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho
     {293.1}    yāvatā    paṭibhāṇapaṭisambhidāya   paṭibhāṇapaṭisambhidaṭṭho
sabbo   ñāto  sabbo  diṭṭho  sabbo  vidito  sabbo  sacchikato  sabbo
phassito     paññāya     aphassito     paññāya     paṭibhāṇapaṭisambhidaṭṭho
natthīti    sabbaññutañāṇaṃ    tattha    āvaraṇaṃ   natthīti   anāvaraṇaṃ   ñāṇaṃ
yāvatā   indriyaparopariyatte   ñāṇaṃ   yāvatā   sattānaṃ  āsayānusaye
ñāṇaṃ   yāvatā   yamakapāṭihire   ñāṇaṃ   yāvatā   mahākaruṇāsamāpattiyā
ñāṇaṃ  sabbaṃ  ñātaṃ  sabbaṃ  diṭṭhaṃ  sabbaṃ  viditaṃ sabbaṃ sacchikataṃ sabbaṃ phassitaṃ 2-
paññāya    aphassitaṃ    paññāya    mahākaruṇāsamāpattiyā   ñāṇaṃ   natthīti
sabbaññutañāṇaṃ    tattha    āvaraṇaṃ   natthīti   anāvaraṇaṃ   ñāṇaṃ   yāvatā
sadevakassa   lokassa  samārakassa  sabrahmakassa  sassamaṇabrāhmaṇiyā  pajāya
@Footnote: 1 Ma. Yu. sabbo ñāto. 2 Po. sabbattha phussito phussitaṃ.
Sadevamanussāya    diṭṭhaṃ    sutaṃ    mutaṃ    viññātaṃ    pattaṃ    pariyesitaṃ
anuvicaritaṃ   manasā   sabbaṃ   ñātaṃ   sabbaṃ   diṭṭhaṃ   sabbaṃ   viditaṃ   sabbaṃ
sacchikataṃ    sabbaṃ    phassitaṃ    paññāya    aphassitaṃ    paññāya    natthīti
sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ
     sabbaṃ abhiññāsi yadatthi neyyaṃ 1- tathāgato tena ( samayena 2- )
     samantacakkhūti.
                    Ñāṇakathā niṭṭhitā.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 190-195. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3806              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3806              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=286&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=286              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=905              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=905              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]