ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [286]   Katamaṃ   tathāgatassa   sabbaññutañāṇaṃ  .  sabbasaṅkhatamasaṅkhataṃ
anavasesaṃ       jānātīti       sabbaññutañāṇaṃ      tattha      āvaraṇaṃ
natthīti    anāvaraṇaṃ   ñāṇaṃ   anāgataṃ   sabbaṃ   jānātīti   sabbaññutañāṇaṃ
tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ    atītaṃ    sabbaṃ
jānātīti     sabbaññutañāṇaṃ     tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ
ñāṇaṃ     paccuppannaṃ     sabbaṃ     jānātīti     sabbaññutañāṇaṃ    tattha
āvaraṇaṃ    natthīti    anāvaraṇaṃ   ñāṇaṃ   cakkhuñceva   rūpā   ca   evaṃ
taṃ    sabbaṃ    jānātīti    sabbaññutañāṇaṃ    tattha    āvaraṇaṃ    natthīti
anāvaraṇaṃ    ñāṇaṃ    sotañceva    saddā    ca    .pe.   ghānañceva
gandhā   ca  jivhā  ceva  rasā  ca  kāyo  ceva  phoṭṭhabbā  ca  mano
@Footnote: 1 Ma. Yu. pahomi khvāhaṃ .... 2 Po. pare. Ma. pare ca.

--------------------------------------------------------------------------------------------- page191.

Ceva dhammā ca evaṃ taṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ. [287] Yāvatā aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ [1]- sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā rūpassa aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā vedanāya yāvatā saññāya yāvatā saṅkhārānaṃ yāvatā viññāṇassa yāvatā cakkhussa .pe. jarāmaraṇassa aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ. [288] Yāvatā abhiññāya abhiññaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā pariññāya pariññaṭṭhaṃ yāvatā pahānāya 2- pahānaṭṭhaṃ yāvatā bhāvanāya bhāvanaṭṭhaṃ yāvatā sacchikiriyāya sacchikiriyaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā khandhānaṃ khandhaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā dhātūnaṃ dhātaṭṭhaṃ yāvatā āyatanānaṃ āyatanaṭṭhaṃ yāvatā saṅkhatānaṃ saṅkhataṭṭhaṃ yāvatā asaṅkhatassa asaṅkhataṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ. @Footnote: 1 Ma. Yu. taṃ. evamuparipi. 2 Ma. Yu. pahānassa.

--------------------------------------------------------------------------------------------- page192.

[289] Yāvatā kusale dhamme sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā akusale dhamme yāvatā abyākate dhamme yāvatā kāmāvacare dhamme yāvatā rūpāvacare dhamme yāvatā arūpāvacare dhamme yāvatā apariyāpanne dhamme sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā dukkhassa dukkhaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā samudayassa samudayaṭṭhaṃ yāvatā nirodhassa nirodhaṭṭhaṃ yāvatā maggassa maggaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ. [290] Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha .pe. yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭhaṃ yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭhaṃ yāvatā paṭibhāṇapaṭisambhidāya paṭibhāṇapaṭisambhidaṭṭhaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā indriyaparopariyatte ñāṇaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā sattānaṃ āsayānusaye ñāṇaṃ yāvatā yamakapāṭihire ñāṇaṃ yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.

--------------------------------------------------------------------------------------------- page193.

[291] Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ. Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ 1- tathāgato tena ( samayena 2- ) samantacakkhūti. [292] Samantacakkhūti kenatthena samantacakkhu . cuddasa buddhañāṇāni dukkhe ñāṇaṃ buddhañāṇaṃ dukkhasamudaye ñāṇaṃ buddhañāṇaṃ dukkhanirodhe ñāṇaṃ buddhañāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ buddhañāṇaṃ atthapaṭisambhide ñāṇaṃ buddhañāṇaṃ dhammapaṭisambhide ñāṇaṃ buddhañāṇaṃ niruttipaṭisambhide ñāṇaṃ buddhañāṇaṃ paṭibhāṇapaṭisambhide ñāṇaṃ buddhañāṇaṃ indriyaparopariyatte ñāṇaṃ buddhañāṇaṃ sattānaṃ āsayānusaye ñāṇaṃ buddhañāṇaṃ yamakapāṭihire ñāṇaṃ buddhañāṇaṃ mahākaruṇāsamāpattiyā ñāṇaṃ buddhañāṇaṃ sabbaññutañāṇaṃ buddhañāṇaṃ anāvaraṇañāṇaṃ buddhañāṇaṃ imāni cuddasa buddhañāṇāni imesaṃ cuddasannaṃ buddhañāṇānaṃ ādito aṭṭha ñāṇāni sāvakasādhāraṇāni cha ñāṇāni asādhāraṇāni sāvakehi. @Footnote: 1 ñeyyantipi pāṭho. 2 Sī. ayaṃ na disasati.

--------------------------------------------------------------------------------------------- page194.

[293] Yāvatā dukkhassa dukkhaṭṭho sabbo ñāto aññāto dukkhaṭṭho natthīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā dukkhassa dukkhaṭṭho [1]- sabbo diṭṭho sabbo vidito sabbo sacchikato sabbo phassito 2- paññāya aphassito paññāya dukkhaṭṭho natthīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā samudayassa samudayaṭṭho yāvatā nirodhassa nirodhaṭṭho yāvatā maggassa maggaṭṭho yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho {293.1} yāvatā paṭibhāṇapaṭisambhidāya paṭibhāṇapaṭisambhidaṭṭho sabbo ñāto sabbo diṭṭho sabbo vidito sabbo sacchikato sabbo phassito paññāya aphassito paññāya paṭibhāṇapaṭisambhidaṭṭho natthīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā indriyaparopariyatte ñāṇaṃ yāvatā sattānaṃ āsayānusaye ñāṇaṃ yāvatā yamakapāṭihire ñāṇaṃ yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ sabbaṃ ñātaṃ sabbaṃ diṭṭhaṃ sabbaṃ viditaṃ sabbaṃ sacchikataṃ sabbaṃ phassitaṃ 2- paññāya aphassitaṃ paññāya mahākaruṇāsamāpattiyā ñāṇaṃ natthīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya @Footnote: 1 Ma. Yu. sabbo ñāto. 2 Po. sabbattha phussito phussitaṃ.

--------------------------------------------------------------------------------------------- page195.

Sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā sabbaṃ ñātaṃ sabbaṃ diṭṭhaṃ sabbaṃ viditaṃ sabbaṃ sacchikataṃ sabbaṃ phassitaṃ paññāya aphassitaṃ paññāya natthīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ. Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ 1- tathāgato tena ( samayena 2- ) samantacakkhūti. Ñāṇakathā niṭṭhitā. --------


             The Pali Tipitaka in Roman Character Volume 31 page 190-195. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3806&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3806&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=286&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=286              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=905              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=905              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]