ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [56]   Kathaṃ  ime  dhammā  pariññeyyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   eko   dhammo  pariññeyyo  phasso  sāsavo
upādāniyo    dve    dhammā   pariññeyyā   nāmañca   rūpañca   tayo
dhammā   pariññeyyā   tisso   vedanā   cattāro  dhammā  pariññeyyā
cattāro   āhārā   pañca   dhammā   pariññeyyā   pañcupādānakkhandhā
cha    dhammā    pariññeyyā    cha    ajjhattikāni    āyatanāni   satta
dhammā     pariññeyyā     satta     viññāṇaṭṭhitiyo    aṭṭha    dhammā
@Footnote: 1 Ma. Yu. ñāṇanti. evamuparipi.
Pariññeyyā    aṭṭha    lokadhammā    nava   dhammā   pariññeyyā   nava
sattāvāsā dasa dhammā pariññeyyā dasāyatanāni.
     [57]    Sabbaṃ    bhikkhave   pariññeyyaṃ   kiñca   bhikkhave   sabbaṃ
pariññeyyaṃ     cakkhuṃ     bhikkhave    pariññeyyaṃ    rūpā    pariññeyyā
cakkhuviññāṇaṃ    pariññeyyaṃ    cakkhusamphasso   pariññeyyo   yampidaṃ   1-
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    tampi    pariññeyyaṃ    sotaṃ   pariññeyyaṃ   saddā   pariññeyyā
.pe.     ghānaṃ     pariññeyyaṃ     gandhā     pariññeyyā     jivhā
pariññeyyā    rasā    pariññeyyā   kāyo   pariññeyyo   phoṭṭhabbā
pariññeyyā      mano      pariññeyyo      dhammā      pariññeyyā
manoviññāṇaṃ     pariññeyyaṃ     manosamphasso     pariññeyyo    yampidaṃ
manosamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā tampi pariññeyyaṃ.
     [58]    Rūpaṃ    pariññeyyaṃ    vedanā    pariññeyyā    saññā
pariññeyyā      saṅkhārā     pariññeyyā     viññāṇaṃ     pariññeyyaṃ
cakkhuṃ   .pe.   jarāmaraṇaṃ   .pe.   amatogadhaṃ  nibbānaṃ  pariyosānaṭṭhena
pariññeyyaṃ    yesaṃ    yesaṃ    dhammānaṃ    paṭilābhatthāya    vāyamantassa
te   te   dhammā   paṭiladdhā   honti   evaṃ  te  dhammā  pariññātā
ceva honti tīritā ca.
     [59]   Nekkhammaṃ   paṭilābhatthāya  vāyamantassa  nekkhammaṃ  paṭiladdhaṃ
@Footnote: 1 Yu. yadidaṃ. evamuparipi.
Hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca  abyāpādaṃ
paṭilābhatthāya    vāyamantassa    abyāpādo    paṭiladdho   hoti   evaṃ
so    dhammo    pariññāto   ceva   hoti   tīrito   ca   ālokasaññaṃ
paṭilābhatthāya        vāyamantassa        ālokasaññā       paṭiladdhā
hoti   evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca  avikkhepaṃ
paṭilābhatthāya    vāyamantassa    avikkhepo    paṭiladdho    hoti   evaṃ
so    dhammo   pariññāto   ceva   hoti   tīrito   ca   dhammavavatthānaṃ
paṭilābhatthāya    vāyamantassa    dhammavavatthānaṃ    paṭiladdhaṃ   hoti   evaṃ
so   dhammo   pariññāto   ceva  hoti  tīrito  ca  ñāṇaṃ  paṭilābhatthāya
vāyamantassa   ñāṇaṃ   paṭiladdhaṃ   hoti   evaṃ   so   dhammo  pariññāto
ceva   hoti   tīrito   ca  pāmujjaṃ  paṭilābhatthāya  vāyamantassa  pāmujjaṃ
paṭiladdhaṃ hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca.
     [60]    Paṭhamajjhānaṃ    paṭilābhatthāya    vāyamantassa   paṭhamajjhānaṃ
paṭiladdhaṃ   hoti   evaṃ   so   dhammo   pariññāto  ceva  hoti  tīrito
ca    dutiyajjhānaṃ    .pe.    tatiyajjhānaṃ    catutthajjhānaṃ   paṭilābhatthāya
vāyamantassa    catutthajjhānaṃ    paṭiladdhaṃ    hoti    evaṃ   so   dhammo
pariññāto    ceva    hoti    tīrito   ca   ākāsānañcāyatanasamāpattiṃ
paṭilābhatthāya          vāyamantassa         ākāsānañcāyatanasamāpatti
paṭiladdhā   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
Viññāṇañcāyatanasamāpattiṃ           paṭilābhatthāya          vāyamantassa
viññāṇañcāyatanasamāpatti    paṭiladdhā    hoti    evaṃ    so    dhammo
pariññāto    ceva    hoti    tīrito    ca    ākiñcaññāyatanasamāpattiṃ
paṭilābhatthāya           vāyamantassa          ākiñcaññāyatanasamāpatti
paṭiladdhā   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
nevasaññānāsaññāyatanasamāpattiṃ        paṭilābhatthāya        vāyamantassa
nevasaññānāsaññāyatanasamāpatti     paṭiladdhā     hoti     evaṃ    so
dhammo pariññāto ceva hoti tīrito ca.
     [61]  Aniccānupassanaṃ  paṭilābhatthāya  vāyamantassa  aniccānupassanā
paṭiladdhā   hoti   evaṃ   so   dhammo  pariññāto  ceva  hoti  tīrito
ca     dukkhānupassanaṃ     paṭilābhatthāya    vāyamantassa    dukkhānupassanā
paṭiladdhā    hoti    evaṃ    so   dhammo   pariññāto   ceva   hoti
tīrito      ca      anattānupassanaṃ      paṭilābhatthāya     vāyamantassa
anattānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo   pariññāto
ceva   hoti   tīrito   ca   nibbidānupassanaṃ   paṭilābhatthāya  vāyamantassa
nibbidānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo   pariññāto
ceva   hoti   tīrito   ca   virāgānupassanaṃ   paṭilābhatthāya  vāyamantassa
virāgānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo   pariññāto
ceva   hoti   tīrito   ca   nirodhānupassanaṃ   paṭilābhatthāya  vāyamantassa
nirodhānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo   pariññāto
Ceva   hoti   tīrito  ca  paṭinissaggānupassanaṃ  paṭilābhatthāya  vāyamantassa
paṭinissaggānupassanā     paṭiladdhā     hoti     evaṃ    so    dhammo
pariññāto    ceva    hoti   tīrito   ca   khayānupassanaṃ   paṭilābhatthāya
vāyamantassa    khayānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo
pariññāto    ceva    hoti   tīrito   ca   vayānupassanaṃ   paṭilābhatthāya
vāyamantassa    vayānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo
pariññāto   ceva   hoti   tīrito   ca  vipariṇāmānupassanaṃ  paṭilābhatthāya
vāyamantassa      vipariṇāmānupassanā      paṭiladdhā     hoti     evaṃ
so   dhammo   pariññāto   ceva   hoti   tīrito   ca  animittānupassanaṃ
paṭilābhatthāya     vāyamantassa    animittānupassanā    paṭiladdhā    hoti
evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca  appaṇihitānupassanaṃ
paṭilābhatthāya       vāyamantassa      appaṇihitānupassanā      paṭiladdhā
hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti tīrito ca suññatānupassanaṃ
paṭilābhatthāya     vāyamantassa     suññatānupassanā    paṭiladdhā    hoti
evaṃ so dhammo pariññāto ceva hoti tīrito ca.
     [62]     Adhipaññādhammavipassanaṃ     paṭilābhatthāya     vāyamantassa
adhipaññādhammavipassanā   paṭiladdhā   hoti   evaṃ  so  dhammo  pariññāto
ceva     hoti     tīrito     ca    yathābhūtañāṇadassanaṃ    paṭilābhatthāya
vāyamantassa   yathābhūtañāṇadassanaṃ   paṭiladdhaṃ   hoti   evaṃ   so   dhammo
Pariññāto   ceva   hoti   tīrito   ca   ādīnavānupassanaṃ  paṭilābhatthāya
vāyamantassa   ādīnavānupassanā   paṭiladdhā   hoti   evaṃ   so  dhammo
pariññāto   ceva   hoti   tīrito   ca   paṭisaṅkhānupassanaṃ  paṭilābhatthāya
vāyamantassa   paṭisaṅkhānupassanā   paṭiladdhā   hoti   evaṃ   so  dhammo
pariññāto   ceva   hoti   tīrito   ca   vivaṭṭanānupassanaṃ  paṭilābhatthāya
vāyamantassa   vivaṭṭanānupassanā   paṭiladdhā   hoti   evaṃ   so  dhammo
pariññāto ceva hoti tīrito ca.
     [63]  Sotāpattimaggaṃ  paṭilābhatthāya  vāyamantassa  sotāpattimaggo
paṭiladdho   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
sakadāgāmimaggaṃ      paṭilābhatthāya      vāyamantassa     sakadāgāmimaggo
paṭiladdho   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
anāgāmimaggaṃ       paṭilābhatthāya      vāyamantassa      anāgāmimaggo
paṭiladdho   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
arahattamaggaṃ       paṭilābhatthāya       vāyamantassa       arahattamaggo
paṭiladdho   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
yesaṃ   yesaṃ   dhammānaṃ   paṭilābhatthāya   vāyamantassa   te  te  dhammā
paṭiladdhā    honti   evaṃ   te   dhammā   pariññātā   ceva   honti
tīritā    ca    taṃ   ñātaṭṭhena   ñāṇaṃ   pajānanaṭṭhena   paññā   tena
vuccati     ime    dhammā    pariññeyyāti    sotāvadhānaṃ    taṃpajānā
paññā sutamaye ñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 32-37. https://84000.org/tipitaka/read/roman_read.php?B=31&A=622              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=622              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=56&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=56              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2656              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2656              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]