ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [56]   Kathaṃ  ime  dhammā  pariññeyyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   eko   dhammo  pariññeyyo  phasso  sāsavo
upādāniyo    dve    dhammā   pariññeyyā   nāmañca   rūpañca   tayo
dhammā   pariññeyyā   tisso   vedanā   cattāro  dhammā  pariññeyyā
cattāro   āhārā   pañca   dhammā   pariññeyyā   pañcupādānakkhandhā
cha    dhammā    pariññeyyā    cha    ajjhattikāni    āyatanāni   satta
dhammā     pariññeyyā     satta     viññāṇaṭṭhitiyo    aṭṭha    dhammā
@Footnote: 1 Ma. Yu. ñāṇanti. evamuparipi.

--------------------------------------------------------------------------------------------- page33.

Pariññeyyā aṭṭha lokadhammā nava dhammā pariññeyyā nava sattāvāsā dasa dhammā pariññeyyā dasāyatanāni. [57] Sabbaṃ bhikkhave pariññeyyaṃ kiñca bhikkhave sabbaṃ pariññeyyaṃ cakkhuṃ bhikkhave pariññeyyaṃ rūpā pariññeyyā cakkhuviññāṇaṃ pariññeyyaṃ cakkhusamphasso pariññeyyo yampidaṃ 1- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pariññeyyaṃ sotaṃ pariññeyyaṃ saddā pariññeyyā .pe. ghānaṃ pariññeyyaṃ gandhā pariññeyyā jivhā pariññeyyā rasā pariññeyyā kāyo pariññeyyo phoṭṭhabbā pariññeyyā mano pariññeyyo dhammā pariññeyyā manoviññāṇaṃ pariññeyyaṃ manosamphasso pariññeyyo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pariññeyyaṃ. [58] Rūpaṃ pariññeyyaṃ vedanā pariññeyyā saññā pariññeyyā saṅkhārā pariññeyyā viññāṇaṃ pariññeyyaṃ cakkhuṃ .pe. jarāmaraṇaṃ .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena pariññeyyaṃ yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti evaṃ te dhammā pariññātā ceva honti tīritā ca. [59] Nekkhammaṃ paṭilābhatthāya vāyamantassa nekkhammaṃ paṭiladdhaṃ @Footnote: 1 Yu. yadidaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page34.

Hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca abyāpādaṃ paṭilābhatthāya vāyamantassa abyāpādo paṭiladdho hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca ālokasaññaṃ paṭilābhatthāya vāyamantassa ālokasaññā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca avikkhepaṃ paṭilābhatthāya vāyamantassa avikkhepo paṭiladdho hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca dhammavavatthānaṃ paṭilābhatthāya vāyamantassa dhammavavatthānaṃ paṭiladdhaṃ hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca ñāṇaṃ paṭilābhatthāya vāyamantassa ñāṇaṃ paṭiladdhaṃ hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca pāmujjaṃ paṭilābhatthāya vāyamantassa pāmujjaṃ paṭiladdhaṃ hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca. [60] Paṭhamajjhānaṃ paṭilābhatthāya vāyamantassa paṭhamajjhānaṃ paṭiladdhaṃ hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca dutiyajjhānaṃ .pe. tatiyajjhānaṃ catutthajjhānaṃ paṭilābhatthāya vāyamantassa catutthajjhānaṃ paṭiladdhaṃ hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākāsānañcāyatanasamāpatti paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca

--------------------------------------------------------------------------------------------- page35.

Viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa viññāṇañcāyatanasamāpatti paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākiñcaññāyatanasamāpatti paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa nevasaññānāsaññāyatanasamāpatti paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca. [61] Aniccānupassanaṃ paṭilābhatthāya vāyamantassa aniccānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca dukkhānupassanaṃ paṭilābhatthāya vāyamantassa dukkhānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca anattānupassanaṃ paṭilābhatthāya vāyamantassa anattānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca nibbidānupassanaṃ paṭilābhatthāya vāyamantassa nibbidānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca virāgānupassanaṃ paṭilābhatthāya vāyamantassa virāgānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca nirodhānupassanaṃ paṭilābhatthāya vāyamantassa nirodhānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto

--------------------------------------------------------------------------------------------- page36.

Ceva hoti tīrito ca paṭinissaggānupassanaṃ paṭilābhatthāya vāyamantassa paṭinissaggānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca khayānupassanaṃ paṭilābhatthāya vāyamantassa khayānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca vayānupassanaṃ paṭilābhatthāya vāyamantassa vayānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca vipariṇāmānupassanaṃ paṭilābhatthāya vāyamantassa vipariṇāmānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca animittānupassanaṃ paṭilābhatthāya vāyamantassa animittānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca appaṇihitānupassanaṃ paṭilābhatthāya vāyamantassa appaṇihitānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca suññatānupassanaṃ paṭilābhatthāya vāyamantassa suññatānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca. [62] Adhipaññādhammavipassanaṃ paṭilābhatthāya vāyamantassa adhipaññādhammavipassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca yathābhūtañāṇadassanaṃ paṭilābhatthāya vāyamantassa yathābhūtañāṇadassanaṃ paṭiladdhaṃ hoti evaṃ so dhammo

--------------------------------------------------------------------------------------------- page37.

Pariññāto ceva hoti tīrito ca ādīnavānupassanaṃ paṭilābhatthāya vāyamantassa ādīnavānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca paṭisaṅkhānupassanaṃ paṭilābhatthāya vāyamantassa paṭisaṅkhānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca vivaṭṭanānupassanaṃ paṭilābhatthāya vāyamantassa vivaṭṭanānupassanā paṭiladdhā hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca. [63] Sotāpattimaggaṃ paṭilābhatthāya vāyamantassa sotāpattimaggo paṭiladdho hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca sakadāgāmimaggaṃ paṭilābhatthāya vāyamantassa sakadāgāmimaggo paṭiladdho hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca anāgāmimaggaṃ paṭilābhatthāya vāyamantassa anāgāmimaggo paṭiladdho hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca arahattamaggaṃ paṭilābhatthāya vāyamantassa arahattamaggo paṭiladdho hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti evaṃ te dhammā pariññātā ceva honti tīritā ca taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ime dhammā pariññeyyāti sotāvadhānaṃ taṃpajānā paññā sutamaye ñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 32-37. https://84000.org/tipitaka/read/roman_read.php?B=31&A=622&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=622&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=56&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=56              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2656              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2656              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]