![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Mahāvagge vipallāsakathā paripuṇṇanidānāni 1- [525] Cattārome bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā katame cattāro anicce bhikkhave niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso dukkhe bhikkhave sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso anattani bhikkhave attāti saññāvipallāso cittavipallāso diṭṭhivipallāso asubhe bhikkhave subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. [526] Cattārome bhikkhave nasaññāvipallāsā nacittavipallāsā nadiṭṭhavipallāsā katame cattāro anicce bhikkhave aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso dukkhe bhikkhave dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso anattani bhikkhave anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso asubhe bhikkhave asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso ime kho bhikkhave cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsāti 2-. @Footnote: 1 Ma. purimanidānaṃ. 2 Yu. ītisaddo natthi. Anicce niccasaññino dukkhe ca sukhasaññino anattani ca attasaññino 1- asubhe ca 2- subhasaññino micchādiṭṭhihatā sattā khittacittā visaññino te yogayuttā mārassa ayogakkhemino janā 3- sattā gacchanti saṃsāraṃ jātimaraṇagāmino yadā ca buddhā lokasmiṃ uppajjanti pabhaṅkarā te imaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ tesaṃ sutvāna sappaññā sacittaṃ paccaladdhuṃ 4- te 5- aniccaṃ aniccatodakkhuṃ 6- dukkhamaddakkhuṃ 7- dukkhato anattaṃ ca anattato 8- asubhaṃ asubhataddasuṃ sammādiṭṭhisamādānā sabbadukkhaṃ upaccagunti 9-. {526.1} Ime cattāro vipallāsā diṭṭhisampannassa puggalassa pahīnā appahīnāti keci pahīnā keci appahīnā anicce niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno dukkhe sukhanti saññā uppajjati cittaṃ uppajjati diṭṭhivipallāso pahīno anattani attāti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno asubhe subhanti saññā uppajjati cittaṃ uppajjati diṭṭhivipallāso pahīno dvīsu vatthūsu cha vipallāsā @Footnote: 1 Ma. Yu. attāti. 2 Ma. Yu. casaddo natthi. 3 Sī. ayogakkhemassa gāmino. @Yu. ayogakkhemagāmino. 4 Ma. paccaladdhu. 5 Sī. sacittā labbake. 6 Sī. cakkhuṃ. @7 Ma. dukkhamaddakkhu. 8 Ma. Yu. anattani anattāti. 9 Sī. upajjaganti. Pahīnā dvīsu vatthūsu dve vipallāsā pahīnā cattāro vipallāsā appahīnā ca 1- catūsu vatthūsu aṭṭha vipallāsā pahīnā cattāro vipallāsā appahīnāti. Vipallāsakathā [2]-. ----------The Pali Tipitaka in Roman Character Volume 31 page 417-419. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8386 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8386 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=525&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=67 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=525 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4666 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4666 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]