![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Mahāvagge maggakathā [527] Maggoti kenatthena maggo . sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo ceva hetu ca sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya maggo ceva hetu ca visesādhigamāya maggo ceva hetu ca uttariṃ 3- paṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappassa pahānāya maggo ceva hetu ca sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya maggo @Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. niṭṭhitā. 3 Ma. Yu. sabbattha uttari. Ceva hetu ca visesādhigamāya maggo ceva hetu ca uttariṃ paṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca pariggahaṭṭhena sammāvācā micchāvācāya pahānāya maggo ceva hetu ca sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca {527.1} cittassa vodānāya maggo ceva hetu ca visesādhigamāya maggo ceva hetu ca uttariṃ paṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca samuṭṭhānaṭṭhena sammākammanto micchākammantassa pahānāya maggo ceva hetu ca sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya maggo ceva hetu ca visesādhigamāya maggo ceva hetu ca uttaripaṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca vodānaṭṭhena sammāājīvo micchāājīvassa pahānāya maggo ceva hetu ca .pe. Paggahaṭṭhena sammāvāyāmo micchāvāyāmassa pahānāya maggo ceva Hetu ca .pe. upaṭṭhānaṭṭhena sammāsati micchāsatiyā pahānāya maggo ceva hetu ca .pe. avikkhepaṭṭhena sammāsamādhi micchāsamādhissa pahānāya maggo ceva hetu ca sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya maggo ceva hetu ca visesādhigamāya maggo ceva hetu ca uttaripaṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca. [528] Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi oḷārikassa kāmarāgasaññojanassa paṭighasaññojanassa oḷārikassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo ceva hetu ca sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya maggo ceva hetu ca visesādhigamāya maggo ceva hetu ca uttaripaṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca. {528.1} Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena Sammāsamādhi aṇusahagatassa kāmarāgasaññojanassa paṭighasaññojanassa aṇusahagatassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo ceva hetu ca sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya maggo ceva hetu ca visesādhigamāya maggo ceva hetu ca uttaripaṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca. {528.2} Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi rūparāgassa arūparāgassa mānassa uddhaccassa avijjāya mānānusayassa rāgānusayassa avijjānusayassa pahānāya maggo ceva hetu ca sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya maggo ceva hetu ca visesādhigamāya maggo ceva hetu ca uttaripaṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca. [529] Dassanamaggo sammādiṭṭhi abhiropanamaggo sammāsaṅkapapo Pariggahamaggo sammāvācā samuṭṭhānamaggo sammākammanto vodānamaggo sammāājīvo paggahamaggo sammāvāyāmo upaṭṭhānamaggo sammāsati avikkhepamaggo sammāsamādhi upaṭṭhānamaggo satisambojjhaṅgo pavicayamaggo dhammavicaya- sambojjhaṅgo paggahamaggo viriyasambojjhaṅgo pharaṇamaggo pītisambojjhaṅgo upasamamaggo passaddhisambojjhaṅgo avikkhepamaggo samādhisambojjhaṅgo paṭisaṅkhānamaggo upekkhāsambojjhaṅgo assaddhiye akampiyamaggo saddhābalaṃ kosajje akampiyamaggo viriyabalaṃ pamāde akampiyamaggo satibalaṃ uddhacce akampiyamaggo samādhibalaṃ avijjāya akampiyamaggo paññābalaṃ adhimokkhamaggo {529.1} saddhindriyaṃ paggahamaggo viriyindriyaṃ upaṭṭhānamaggo satindriyaṃ avikkhepamaggo samādhindriyaṃ dassanamaggo paññindriyaṃ ādhipateyyaṭṭhena indriyaṃ 1- maggo akampiyaṭṭhena balaṃ 2- maggo niyyānaṭṭhena bojjhaṅgo 3- maggo hetaṭṭhena maggo upaṭṭhānaṭṭhena satipaṭṭhānā maggo padahanaṭṭhena sammappadhānā maggo ijjhanaṭṭhena iddhipādā maggo tathaṭṭhena saccā 4- maggo avikkhepaṭṭhena samatho maggo anupassanaṭṭhena vipassanā maggo ekarasaṭṭhena samathavipassanā maggo anativattanaṭṭhena yuganaddhā maggo saṃvaraṭṭhena sīlavisuddhi maggo avikkhepaṭṭhena cittavisuddhi maggo dassanaṭṭhena diṭṭhivisuddhi maggo muttaṭṭhena vimokkho maggo paṭivedhaṭṭhena @Footnote:1-2-3 Ma. indriyā. balā. bojjhaṅgā. evamuparipi. 4 Ma. Yu. saccāni. Vijjā maggo pariccāgaṭṭhena vimutti maggo samucchedaṭṭhena khaye ñāṇaṃ maggo chando mūlaṭṭhena maggo manasikāro samuṭṭhānaṭṭhena maggo phasso samodhānaṭṭhena maggo vedanā samosaraṇaṭṭhena maggo samādhi pamukhaṭṭhena maggo sati ādhipateyyaṭṭhena maggo paññā taduttaraṭṭhena 1- maggo vimutti sāraṭṭhena maggo amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggoti. Maggakathā. [2]- ---------The Pali Tipitaka in Roman Character Volume 31 page 419-424. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8431 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8431 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=527&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=68 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=527 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4723 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4723 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]