ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Yuganaddhavagge yuganaddhakatha
     [534]    Evamme   sutam   ekam   samayam   ayasma   anando
kosambiyam    viharati   ghositarame   tatra   kho   ayasma   anando
bhikkhu   amantesi  avusoti  6-  avusoti  kho  te  bhikkhu  ayasmato
anandassa    paccassosum   ayasma   anando   etadavoca   yo   hi
koci   avuso   bhikkhu   va   bhikkhuni  va  mama  santike  arahattam  7-
byakaroti    sabbaso    catuhi    maggehi   etesam   va   annatarena
katamehi catuhi.
     {534.1}  Idhavuso  bhikkhu  samathapubbangamam  vipassanam  bhaveti  tassa
samathapubbangamam   vipassanam   bhavayato   maggo   sanjayati   so  tam  maggam
asevati   bhaveti   bahulikaroti   tassa  tam  maggam  asevato  bhavayato
bahulikaroto sannojanani pahiyanti anusaya byantihonti.
     {534.2}  Puna  caparam  avuso bhikkhu vipassanapubbangamam samatham bhaveti
tassa    vipassanapubbangamam   samatham   bhavayato   maggo   sanjayati   so
@Footnote: 1 Ma. nanaditthi. 2 Yu. indriyavimokkha .... 3 Ma. nikayadharehi.
@4 Ma. asamo pathamo pavaro. Yu. asamo pathamo varo ca vaggoti. 5 Si. varavaggoti.
@6 Ma. avuso bhikkhavoti. Yu. avuso bhikkhaveti. 7 Ma. arahattapattam. Yu.
@arahattapatti. evammuparipi.
Tam   maggam   asevati   bhaveti  bahulikaroti  tassa  tam  maggam  asevato
bhavayato      bahulikaroto      sannojanani      pahiyanti     anusaya
byantihonti.
     {534.3}   Puna  caparam  avuso  bhikkhu  samathavipassanam  yuganaddham  1-
bhaveti   tassa   tam   samathavipassanam  yuganaddham  bhavayato  maggo  sanjayati
so  tam  maggam  asevati  bhaveti  bahulikaroti  tassa  tam  maggam asevato
bhavayato bahulikaroto sannojanani pahiyanti anusaya byantihonti.
     {534.4}  Puna  caparam  avuso bhikkhuno dhammuddhaccaviggahitamanasam 2-
hoti   so   avuso   samayo   yantam   cittam   ajjhattanneva  santitthati
sannisidati    ekodi    hoti    samadhiyati    tassa   maggo   sanjayati
so  tam  maggam  asevati  bhaveti  bahulikaroti  tassa  tam  maggam asevato
bhavayato      bahulikaroto      sannojanani      pahiyanti     anusaya
byantihonti   .   yo  hi  koci  avuso  bhikkhu  va  bhikkhuni  va  mama
santike    arahattam    byakaroti    sabbaso   imehi   catuhi   maggehi
etesam va annatarenati.
     [535]   Katham  samathapubbangamam  vipassanam  bhaveti  .  nekkhammavasena
cittassa   ekaggata  avikkhepo  samadhi  tattha  jate  dhamme  aniccato
anupassanatthena     vipassana     dukkhato    anupassanatthena    vipassana
@Footnote: 1 Si. Yu. yuganandham. evamuparipi. 2 Si. dhammuddaccam viggahitamanasam. Ma. Yu.
@dhammuddhaccaviggahitam manasam. evamuparipi.
Anattato    anupassanatthena    vipassana   iti   pathamam   samatho   paccha
vipassana tena vuccati samathapubbangamam vipassanam bhaveti 1-.
     {535.1}    Bhavetiti  catasso  bhavana  tattha  jatanam  dhammanam
anativattanatthena     bhavana     indriyanam    ekarasatthena    bhavana
tadupagaviriyavahanatthena bhavana asevanatthena bhavana.
     {535.2}   Maggo  sanjayatiti  katham  maggo  sanjayati dassanatthena
sammaditthi    maggo   sanjayati   abhiropanatthena   2-   sammasankappo
maggo    sanjayati    pariggahatthena    sammavaca   maggo   sanjayati
samutthanatthena    sammakammanto    maggo    sanjayati    vodanatthena
sammaajivo     maggo     sanjayati    paggahatthena    sammavayamo
maggo    sanjayati    upatthanatthena    sammasati    maggo   sanjayati
avikkhepatthena sammasamadhi maggo sanjayati evam maggo sanjayati.
     {535.3}  So tam maggam asevati bhaveti bahulikarotiti asevatiti katham
asevati  .  avajjanto  asevati jananto asevati passanto asevati
paccavekkhanto  asevati  cittam  adhitthahanto asevati saddhaya adhimuccanto
asevati  viriyam  pagganhanto  asevati  satim upatthapento asevati cittam
samadahanto  asevati  pannaya pajananto asevati abhinneyyam abhijananto
asevati  parinneyyam  parijananto  asevati  pahatabbam pajahanto asevati
@Footnote: 1 Ma. itisaddo dissati. evamuparipi. 2 Ma. abhiniropanatthena. evamuparipi.
Bhavetabbam   bhavento   asevati  sacchikatabbam  sacchikaronto  asevati
evam asevati.
     {535.4}  Bhavetiti  katham  bhaveti. Avajjanto bhaveti jananto
bhaveti   passanto  bhaveti  paccavekkhanto  bhaveti  cittam  adhitthahanto
bhaveti   saddhaya   adhimuccanto   bhaveti   viriyam  pagganhanto  bhaveti
satim   upatthapento   bhaveti   cittam   samadahanto   bhaveti  pannaya
pajananto    bhaveti   abhinneyyam   abhijananto   bhaveti   parinneyyam
parijananto    bhaveti    pahatabbam    pajahanto   bhaveti   bhavetabbam
bhavento bhaveti sacchikatabbam sacchikaronto bhaveti evam bhaveti.
     {535.5}   Bahulikarotiti  katham  bahulikaroti. Avajjanto bahulikaroti
jananto     bahulikaroti     passanto     bahulikaroti    paccavekkhanto
bahulikaroti    cittam    adhitthahanto   bahulikaroti   saddhaya   adhimuccanto
bahulikaroti    viriyam    pagganhanto    bahulikaroti   satim   upatthapento
bahulikaroti    cittam    samadahanto    bahulikaroti   pannaya   pajananto
bahulikaroti     abhinneyyam     abhijananto     bahulikaroti    parinneyyam
parijananto      bahulikaroti     pahatabbam     pajahanto     bahulikaroti
bhavetabbam     bhavento    bahulikaroti    sacchikatabbam    sacchikaronto
bahulikaroti evam bahulikaroti.
     {535.6}  Tassa tam maggam asevato bhavayato bahulikaroto sannojanani
Pahiyanti     anusaya    byantihontiti    katham    sannojanani    pahiyanti
anusaya byantihonti.
     {535.7}  Sotapattimaggena sakkayaditthi vicikiccha silabbataparamaso
imani   tini   sannojanani   pahiyanti  ditthanusayo  vicikicchanusayo  ime
dve anusaya byantihonti.
     {535.8}     Sakadagamimaggena    olarikam    kamaragasannojanam
patighasannojanam    imani    dve    sannojanani    pahiyanti   olariko
kamaraganusayo patighanusayo ime dve anusaya byantihonti.
     {535.9}     Anagamimaggena     anusahagatam    kamaragasannojanam
patighasannojanam    imani    dve    sannojanani    pahiyanti   anusahagato
kamaraganusayo patighanusayo ime dve anusaya byantihonti.
     {535.10}   Arahattamaggena  ruparago  aruparago  mano uddhaccam
avijja  imani  panca  sannojanani  pahiyanti  mananusayo  bhavaraganusayo
avijjanusayo   ime   tayo   anusaya   byantihonti  evam  sannojanani
pahiyanti anusaya byantihonti.
     [536]   Abyapadavasena  cittassa  ekaggata  avikkhepo  samadhi
alokasannavasena   cittassa   ekaggata   avikkhepo   samadhi   .pe.
Patinissagganupassi     assasavasena    patinissagganupassi    passasavasena
cittassa   ekaggata  avikkhepo  samadhi  tattha  jate  dhamme  aniccato
anupassanatthena     vipassana     dukkhato    anupassanatthena    vipassana
Anattato    anupassanatthena    vipassana   iti   pathamam   samatho   paccha
vipassana tena vuccati samathapubbangamam vipassanam bhaveti.
     {536.1}    Bhavetiti  catasso  bhavana  tattha  jatanam  dhammanam
anativattanatthena     bhavana     indriyanam    ekarasatthena    bhavana
tadupagaviriyavahanatthena bhavana asevanatthena bhavana.
     {536.2}   Maggo  sanjayatiti  katham maggo sanjayati. Dassanatthena
sammaditthi   maggo   sanjayati   abhiropanatthena   sammasankappo  maggo
sanjayati   .pe.   avikkhepatthena  sammasamadhi  maggo  sanjayati  evam
maggo sanjayati.
     {536.3}  So  tam  maggam  asevati bhaveti bahulikarotiti asevatiti
katham   asevati   .  avajjanto  asevati  jananto  asevati  .pe.
Sacchikatabbam sacchikaronto asevati evam asevati.
     {536.4}    Bhavetiti katham bhaveti. Avajjanto bhaveti jananto
bhaveti .pe. Sacchikatabbam sacchikaronto bhaveti evam bhaveti.
     {536.5}   Bahulikarotiti  katham  bahulikaroti. Avajjanto bahulikaroti
jananto  bahulikaroti  .pe.  sacchikatabbam  sacchikaronto  bahulikaroti evam
bahulikaroti.
     {536.6}  Tassa tam maggam asevato bhavayato bahulikaroto sannojanani
pahiyanti   anusaya   byantihontiti   katham   sannojanani  pahiyanti  anusaya
byantihonti.
     {536.7}  Sotapattimaggena sakkayaditthi vicikiccha silabbataparamaso
imani   tini   sannojanani   pahiyanti  ditthanusayo  vicikicchanusayo  ime
dve anusaya byantihonti.
     {536.8}     Sakadagamimaggena    olarikam    kamaragasannojanam
patighasannojanam    imani    dve    sannojanani   pahiyanti   olariko
kamaraganusayo patighanusayo ime dve anusaya byantihonti.
     {536.9}      Anagamimaggena    anusahagatam    kamaragasannojanam
patighasannojanam    imani    dve    sannojanani    pahiyanti   anusahagato
kamaraganusayo patighanusayo ime dve anusaya byantihonti.
     {536.10}    Arahattamaggena  ruparago  aruparago mano uddhaccam
avijja  imani  panca  sannojanani  pahiyanti  mananusayo  bhavaraganusayo
avijjanusayo   ime   tayo   anusaya   byantihonti  evam  sannojanani
pahiyanti anusaya byantihonti evam samathapubbangamam vipassanam bhaveti.
     [537]   Katham   vipassanapubbangamam   samatham   bhaveti  .  aniccato
anupassanatthena     vipassana     dukkhato    anupassanatthena    vipassana
anattato    anupassanatthena   vipassana   tattha   jatanam   dhammanam   ca
vossaggarammanata    cittassa    ekaggata   avikkhepo   samadhi   iti
pathamam    vipassana   paccha   samatho   tena   vuccati   vipassanapubbangamam
samatham bhaveti.
     {537.1}   Bhavetiti catasso bhavana .pe. Asevanatthena bhavana
.pe.   maggo  sanjayatiti  katham  maggo  sanjayati  .pe.  evam  maggo
sanjayati   .pe.  evam  sannojanani  pahiyanti  anusaya  byantihonti .
Rupam   aniccato   anupassanatthena  vipassana  rupam  dukkhato  anupassanatthena
vipassana   rupam   anattato   anupassanatthena   vipassana   tattha  jatanam
dhammanam   ca  vossaggarammanata  cittassa  ekaggata  avikkhepo  samadhi
iti   pathamam   vipassana   paccha  samatho  tena  vuccati  vipassanapubbangamam
samatham bhaveti.
     {537.2}     Bhavetiti  catasso  bhavana  .pe.  asevanatthena
bhavana  maggo  sanjayatiti  .pe.  evam  maggo  sanjayati  .pe. Evam
sannojanani     pahiyanti     anusaya    byantihonti    vedanam    sannam
sankhare   vinnanam   cakkhum   .pe.  jaramaranam  aniccato  anupassanatthena
vipassana    jaramaranam    dukkhato    .pe.   anattato   anupassanatthena
vipassana   tattha   jatanam   dhammanam   ca   vossaggarammanata  cittassa
ekaggata  avikkhepo  samadhi  iti  pathamam  vipassana  paccha  samatho tena
vuccati vipassanapubbangamam samatham bhaveti.
     {537.3}  Bhavetiti  catasso  bhavana .pe. Sanjayatiti katham maggo
sanjayati   .pe.   evam   maggo  sanjayati  .pe.  evam  sannojanani
pahiyanti      anusaya      byantihonti     evam     vipassanapubbangamam
Samatham bhaveti.
     [538]    Katham   samathavipassanam   yuganaddham   bhaveti   .   solasahi
akarehi     samathavipassanam     yuganaddham     bhaveti     arammanatthena
gocaratthena   pahanatthena   pariccagatthena   vutthanatthena  vivattanatthena
santatthena     panitatthena    vimuttatthena    anasavatthena    taranatthena
animittatthena       appanihitatthena      sunnatatthena      ekarasatthena
anativattanatthena yuganaddhatthena.
     {538.1}  Katham  arammanatthena  samathavipassanam  yuganaddham  bhaveti .
Uddhaccam  pajahato  cittassa  ekaggata  avikkhepo  samadhi  nirodharammano
avijjam    pajahato    anupassanatthena    vipassana   nirodharammana   iti
arammanatthena    samathavipassana   ekarasa   honti   yuganaddha   honti
annamannam   nativattantiti   tena   vuccati   arammanatthena   samathavipassanam
yuganaddham bhaveti.
     {538.2}  Bhavetiti  catasso bhavana .pe. Asevanatthena bhavana
.pe.   maggo  sanjayatiti  katham  maggo  sanjayati  .pe.  evam  maggo
sanjayati   evam   sannojanani   pahiyanti   anusaya   byantihonti  evam
arammanatthena samathavipassanam yuganaddham bhaveti.
     {538.3}  Katham  gocaratthena samathavipassanam yuganaddham bhaveti. Uddhaccam
pajahato    cittassa    ekaggata    avikkhepo   samadhi   nirodhagocaro
avijjam    pajahato    anupassanatthena    vipassana    nirodhagocara   iti
Gocaratthena    samathavipassana    ekarasa    honti   yuganaddha   honti
annamannam    nativattantiti    tena   vuccati   gocaratthena   samathavipassanam
yuganaddham bhaveti.
     [539]   Katham   pahanatthena   samathavipassanam   yuganaddham  bhaveti .
Uddhaccasahagatakilese   ca   khandhe   ca   pajahato   cittassa   ekaggata
avikkhepo   samadhi   nirodhagocaro   avijjasahagatakilese  ca  khandhe  ca
pajahato   anupassanatthena   vipassana   nirodhagocara   iti   pahanatthena
samathavipassana    ekarasa    honti    yuganaddha    honti    annamannam
nativattantiti    tena    vuccati    pahanatthena   samathavipassanam   yuganaddham
bhaveti.
     {539.1}  Katham  pariccagatthena  samathavipassanam  yuganaddham  bhaveti .
Uddhaccasahagatakilese   ca   khandhe   ca   pariccajato  cittassa  ekaggata
avikkhepo   samadhi   nirodhagocaro   avijjasahagatakilese  ca  khandhe  ca
pariccajato      anupassanatthena     vipassana     nirodhagocara     iti
pariccagatthena    samathavipassana   ekarasa   honti   yuganaddha   honti
annamannam      nativattantiti      tena      vuccati     pariccagatthena
samathavipassanam yuganaddham bhaveti.
     {539.2}   Katham  vutthanatthena  samathavipassanam  yuganaddham  bhaveti .
Uddhaccasahagatakilesehi   ca   khandhehi   ca  vutthahato  cittassa  ekaggata
avikkhepo   samadhi   nirodhagocaro   avijjasahagatakilesehi   ca  khandhehi
Ca     vutthahato    anupassanatthena    vipassana    nirodhagocara    iti
vutthanatthena    samathavipassana    ekarasa   honti   yuganaddha   honti
annamannam      nativattantiti      tena      vuccati      vutthanatthena
samathavipassanam yuganaddham bhaveti.
     {539.3}   Katham  vivattanatthena  samathavipassanam  yuganaddham  bhaveti .
Uddhaccasahagatakilesehi   ca   khandhehi   ca  vivattato  cittassa  ekaggata
avikkhepo   samadhi   nirodhagocaro   avijjasahagatakilesehi   ca  khandhehi
ca     vivattato    anupassanatthena    vipassana    nirodhagocara    iti
vivattanatthena    samathavipassana    ekarasa   honti   yuganaddha   honti
annamannam      nativattantiti      tena      vuccati      vivattanatthena
samathavipassanam yuganaddham bhaveti.
     [540]   Katham   santatthena   samathavipassanam   yuganaddham   bhaveti .
Uddhaccam   pajahato   cittassa   ekaggata   avikkhepo   samadhi   santo
hoti    nirodhagocaro    avijjam    pajahato   anupassanatthena   vipassana
santa   hoti   nirodhagocara   iti  santatthena  samathavipassana  ekarasa
honti     yuganaddha     honti     annamannam    nativattantiti    tena
vuccati santatthena samathavipassanam yuganaddham bhaveti.
     {540.1}  Katham  panitatthena  samathavipassanam yuganaddham bhaveti. Uddhaccam
pajahato    cittassa    ekaggata   avikkhepo   samadhi   panito   hoti
nirodhagocaro   avijjam   pajahato  anupassanatthena  vipassana  panita  hoti
Nirodhagocara    iti    panitatthena    samathavipassana   ekarasa   honti
yuganaddha     honti     annamannam     nativattantiti    tena    vuccati
panitatthena samathavipassanam yuganaddham bhaveti.
     {540.2}   Katham   vimuttatthena  samathavipassanam  yuganaddham  bhaveti .
Uddhaccam  pajahato  cittassa  ekaggata  avikkhepo  samadhi  vimutto  hoti
nirodhagocaro    avijjam   pajahato   anupassanatthena   vipassana   vimutta
hoti   nirodhagocara   iti   ragaviraga   cetovimutti   avijjaviraga
pannavimutti    iti    vimuttatthena    samathavipassana   ekarasa   honti
yuganaddha     honti     annamannam     nativattantiti    tena    vuccati
vimuttatthena samathavipassanam yuganaddham bhaveti.
     [541]   Katham   anasavatthena   samathavipassanam  yuganaddham  bhaveti .
Uddhaccam   pajahato   cittassa  ekaggata  avikkhepo  samadhi  kamasavena
anasavo    hoti    nirodhagocaro    avijjam   pajahato   anupassanatthena
vipassana    avijjasavena    anasava    hoti    nirodhagocara    iti
anasavatthena    samathavipassana    ekarasa   honti   yuganaddha   honti
annamannam    nativattantiti   tena   vuccati   anasavatthena   samathavipassanam
yuganaddham bhaveti.
     {541.1}   Katham   taranatthena   samathavipassanam  yuganaddham  bhaveti .
Uddhaccasahagatakilesehi  ca  khandhehi  ca tarato cittassa ekaggata avikkhepo
samadhi   nirodhagocaro   avijjasahagatakilesehi   ca   khandhehi  ca  tarato
Anupassanatthena   vipassana   nirodhagocara  iti  taranatthena  samathavipassana
ekarasa    honti    yuganaddha    honti    annamannam    nativattantiti
tena vuccati taranatthena samathavipassanam yuganaddham bhaveti.
     {541.2}   Katham  animittatthena  samathavipassanam  yuganaddham  bhaveti .
Uddhaccam   pajahato  cittassa  ekaggata  avikkhepo  samadhi  sabbanimittehi
animitto    hoti    nirodhagocaro    avijjam   pajahato   anupassanatthena
vipassana    sabbanimittehi    animitta    hoti    nirodhagocara    iti
animittatthena    samathavipassana    ekarasa   honti   yuganaddha   honti
annamannam      nativattantiti      tena      vuccati      animittatthena
samathavipassanam yuganaddham bhaveti.
     {541.3}  Katham  appanihitatthena  samathavipassanam  yuganaddham  bhaveti .
Uddhaccam   pajahato   cittassa   ekaggata  avikkhepo  samadhi  sabbapanidhihi
appanihito    hoti    nirodhagocaro   avijjam   pajahato   anupassanatthena
vipassana     sabbapanidhihi    appanihita    hoti    nirodhagocara    iti
appanihitatthena     samathavipassana     ekarasa     honti     yuganaddha
honti    annamannam    nativattantiti    tena    vuccati   appanihitatthena
samathavipassanam yuganaddham bhaveti.
     {541.4}  Katham  sunnatatthena samathavipassanam yuganaddham bhaveti. Uddhaccam
pajahato    cittassa   ekaggata   avikkhepo   samadhi   sabbabhinivesehi
sunno    hoti    nirodhagocaro    avijjam    pajahato    anupassanatthena
Vipassana    sabbabhinivesehi    sunna    hoti    nirodhagocara    iti
sunnatatthena    samathavipassana    ekarasa    honti   yuganaddha   honti
annamannam    nativattantiti    tena   vuccati   sunnatatthena   samathavipassanam
yuganaddham bhaveti.
     {541.5}    Bhavetiti  catasso  bhavana  tattha  jatanam  dhammanam
anativattanatthena     bhavana     indriyanam    ekarasatthena    bhavana
tadupagaviriyavahanatthena    bhavana    asevanatthena    bhavana    .pe.
Maggo   sanjayatiti   katham   maggo   sanjayati   .pe.   evam   maggo
sanjayati     .pe.     evam     sannojanani     pahiyanti    anusaya
byantihonti    evam    sunnatatthena    samathavipassanam   yuganaddham   bhaveti
imehi   solasahi   akarehi   samathavipassanam   yuganaddham   bhaveti   evam
samathavipassanam yuganaddham bhaveti.
     [542]    Katham   dhammuddhaccaviggahitamanasam   hoti   .   aniccato
manasikaroto    obhaso    uppajjati    obhaso    dhammoti   obhasam
avajjati   tato   vikkhepo   uddhaccantena   uddhaccena  viggahitamanaso
aniccato   1-   upatthanam   yathabhutam   nappajanati   dukkhato  upatthanam
yathabhutam    nappajanati    anattato   upatthanam   yathabhutam   nappajanati
tena   vuccati   dhammuddhaccaviggahitamanasam   2-  hoti  so  samayo  yantam
cittam     ajjhattanneva     santitthati     sannisidati    ekodi    hoti
@Footnote: 1 Si. avijjato. 2 Ma. Yu. ... manaso. evamuparipi.
Samadhiyati   tassa   maggo   sanjayatiti   katham   maggo  sanjayati  .pe.
Evam    maggo    sanjayati    .pe.    evam   sannojanani   pahiyanti
anusaya    byantihonti    aniccato    manasikaroto    nanam   uppajjati
piti    uppajjati    passaddhi    uppajjati   sukham   uppajjati   adhimokkho
uppajjati   paggaho   1-   uppajjati   upatthanam   uppajjati  upekkha
uppajjati     nikkanti     uppajjati     nikkanti    dhammoti    nikkantim
avajjati  tato  vikkhepo  uddhaccantena  2-  uddhaccena  viggahitamanaso
aniccato    upatthanam    yathabhutam    nappajanati    dukkhato   upatthanam
yathabhutam    nappajanati    anattato   upatthanam   yathabhutam   nappajanati
tena vuccati dhammuddhaccaviggahitamanasam hoti
     {542.1}   so   samayo   yantam   cittam  ajjhattanneva  santitthati
sannisidati  ekodi  hoti  samadhiyati  tassa  maggo  sanjayatiti  katham maggo
sanjayati   .pe.   evam   maggo  sanjayati  .pe.  evam  sannojanani
pahiyanti    anusaya    byantihonti    dukkhato    manasikaroto    .pe.
Anattato    manasikaroto    obhaso    uppajjati    nanam    uppajjati
piti    uppajjati    passaddhi    uppajjati   sukham   uppajjati   adhimokkho
uppajjati       paggaho      uppajjati      upatthanam      uppajjati
upekkha     uppajjati     nikkanti    uppajjati    nikkanti    dhammoti
nikkantim    avajjati    tato    vikkhepo    uddhaccantena   uddhaccena
@Footnote: 1 Ma. kesuci potthakesu sabbavaresu paggahoti likhitam. 2 Ma. Yu. uddhaccam tena.
@evamuparipi.
Viggahitamanaso    anattato   upatthanam   aniccato   upatthanam   dukkhato
upatthanam   yathabhutam   nappajanati  tena  vuccati  dhammuddhaccaviggahitamanasam
.pe. Evam sannojanani pahiyanti anusaya byantihonti.
     [543]   Rupam   aniccato   manasikaroto   .pe.   rupam   dukkhato
manasikaroto   rupam   anattato   manasikaroto   vedanam   sannam   sankhare
vinnanam   cakkhum   .pe.   jaramaranam   aniccato   manasikaroto  jaramaranam
dukkhato    manasikaroto   jaramaranam   anattato   manasikaroto   obhaso
uppajjati      nanam      uppajjati     piti     uppajjati     passaddhi
uppajjati     sukham     uppajjati    adhimokkho    uppajjati    paggaho
uppajjati    upatthanam    uppajjati    upekkha    uppajjati    nikkanti
uppajjati nikkanti dhammoti nikkantim avajjati
     {543.1}  tato  vikkhepo  uddhaccantena uddhaccena viggahitamanaso
jaramaranam    anattato    upatthanam    yathabhutam   nappajanati   jaramaranam
aniccato   upatthanam  yathabhutam  nappajanati  jaramaranam  dukkhato  upatthanam
yathabhutam   nappajanati  tena  vuccati  dhammuddhaccaviggahitamanasam  hoti  so
samayo   yantam   cittam   ajjhattanneva   aniccato   santitthati   sannisidati
ekodi   hoti   samadhiyati   tassa   maggo   sanjayatiti   katham   maggo
sanjayati   .pe.   evam   maggo  sanjayati  .pe.  evam  sannojanani
pahiyanti     anusaya    byantihonti    evam    dhammuddhaccaviggahitamanasam
Hoti.
         Obhase ceva nane ca         pitiya ca vikampati
         passaddhiya sukhe ceva            yehi cittam pavedhati
         adhimokkhe ca paggahe          upatthane ca vikampati 1-
         upekkhavajjana ceva            upekkhaya ca nikantiya
         imani dasa thanani             pannayassa pariccita
         dhammuddhaccakusalo hoti         na ca sammohagacchati 2-
         vikampati 3- ceva kilissati ca   cavati cittabhavana
         vikampati 3- kilissati           bhavana parihayati
         visujjhati na kilissati            bhavana na parihayati
         na ca vikkhippate 4- cittam       na kilissati na cavati cittabhavana 5-
         imehi catuhi thanehi             cittassa 6- sankhepam vikkhepam
         [7]- Viggahitam dasatthanehi   sampajanatiti 8-.
                      Yuganaddhakatha.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 432-448. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8690&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8690&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=534&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=534              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4845              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4845              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]