ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Yuganaddhavagge yuganaddhakathā
     [534]    Evamme   sutaṃ   ekaṃ   samayaṃ   āyasmā   ānando
kosambiyaṃ    viharati   ghositārāme   tatra   kho   āyasmā   ānando
bhikkhū   āmantesi  āvusoti  6-  āvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paccassosuṃ   āyasmā   ānando   etadavoca   yo   hi
koci   āvuso   bhikkhu   vā   bhikkhunī  vā  mama  santike  arahattaṃ  7-
byākaroti    sabbaso    catūhi    maggehi   etesaṃ   vā   aññatarena
katamehi catūhi.
     {534.1}  Idhāvuso  bhikkhu  samathapubbaṅgamaṃ  vipassanaṃ  bhāveti  tassa
samathapubbaṅgamaṃ   vipassanaṃ   bhāvayato   maggo   sañjāyati   so  taṃ  maggaṃ
āsevati   bhāveti   bahulīkaroti   tassa  taṃ  maggaṃ  āsevato  bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {534.2}  Puna  caparaṃ  āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti
tassa    vipassanāpubbaṅgamaṃ   samathaṃ   bhāvayato   maggo   sañjāyati   so
@Footnote: 1 Ma. ñāṇadiṭṭhī. 2 Yu. indriyavimokkha .... 3 Ma. nikāyadharehi.
@4 Ma. asamo paṭhamo pavaro. Yu. asamo paṭhamo varo ca vaggoti. 5 Sī. varavaggoti.
@6 Ma. āvuso bhikkhavoti. Yu. āvuso bhikkhaveti. 7 Ma. arahattapattaṃ. Yu.
@arahattapattī. evaṃmuparipi.

--------------------------------------------------------------------------------------------- page433.

Taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {534.3} Puna caparaṃ āvuso bhikkhu samathavipassanaṃ yuganaddhaṃ 1- bhāveti tassa taṃ samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {534.4} Puna caparaṃ āvuso bhikkhuno dhammuddhaccāviggahitamānasaṃ 2- hoti so āvuso samayo yantaṃ cittaṃ ajjhattaññeva santiṭṭhati sannisīdati ekodi hoti samādhiyati tassa maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti . yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattaṃ byākaroti sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti. [535] Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti . nekkhammavasena cittassa ekaggatā avikkhepo samādhi tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā dukkhato anupassanaṭṭhena vipassanā @Footnote: 1 Sī. Yu. yuganandhaṃ. evamuparipi. 2 Sī. dhammuddaccaṃ viggahitamānasaṃ. Ma. Yu. @dhammuddhaccaviggahitaṃ mānasaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page434.

Anattato anupassanaṭṭhena vipassanā iti paṭhamaṃ samatho pacchā vipassanā tena vuccati samathapubbaṅgamaṃ vipassanaṃ bhāveti 1-. {535.1} Bhāvetīti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā. {535.2} Maggo sañjāyatīti kathaṃ maggo sañjāyati dassanaṭṭhena sammādiṭṭhi maggo sañjāyati abhiropanaṭṭhena 2- sammāsaṅkappo maggo sañjāyati pariggahaṭṭhena sammāvācā maggo sañjāyati samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati vodānaṭṭhena sammāājīvo maggo sañjāyati paggahaṭṭhena sammāvāyāmo maggo sañjāyati upaṭṭhānaṭṭhena sammāsati maggo sañjāyati avikkhepaṭṭhena sammāsamādhi maggo sañjāyati evaṃ maggo sañjāyati. {535.3} So taṃ maggaṃ āsevati bhāveti bahulīkarotīti āsevatīti kathaṃ āsevati . āvajjanto āsevati jānanto āsevati passanto āsevati paccavekkhanto āsevati cittaṃ adhiṭṭhahanto āsevati saddhāya adhimuccanto āsevati viriyaṃ paggaṇhanto āsevati satiṃ upaṭṭhāpento āsevati cittaṃ samādahanto āsevati paññāya pajānanto āsevati abhiññeyyaṃ abhijānanto āsevati pariññeyyaṃ parijānanto āsevati pahātabbaṃ pajahanto āsevati @Footnote: 1 Ma. itisaddo dissati. evamuparipi. 2 Ma. abhiniropanaṭṭhena. evamuparipi.

--------------------------------------------------------------------------------------------- page435.

Bhāvetabbaṃ bhāvento āsevati sacchikātabbaṃ sacchikaronto āsevati evaṃ āsevati. {535.4} Bhāvetīti kathaṃ bhāveti. Āvajjanto bhāveti jānanto bhāveti passanto bhāveti paccavekkhanto bhāveti cittaṃ adhiṭṭhahanto bhāveti saddhāya adhimuccanto bhāveti viriyaṃ paggaṇhanto bhāveti satiṃ upaṭṭhāpento bhāveti cittaṃ samādahanto bhāveti paññāya pajānanto bhāveti abhiññeyyaṃ abhijānanto bhāveti pariññeyyaṃ parijānanto bhāveti pahātabbaṃ pajahanto bhāveti bhāvetabbaṃ bhāvento bhāveti sacchikātabbaṃ sacchikaronto bhāveti evaṃ bhāveti. {535.5} Bahulīkarotīti kathaṃ bahulīkaroti. Āvajjanto bahulīkaroti jānanto bahulīkaroti passanto bahulīkaroti paccavekkhanto bahulīkaroti cittaṃ adhiṭṭhahanto bahulīkaroti saddhāya adhimuccanto bahulīkaroti viriyaṃ paggaṇhanto bahulīkaroti satiṃ upaṭṭhāpento bahulīkaroti cittaṃ samādahanto bahulīkaroti paññāya pajānanto bahulīkaroti abhiññeyyaṃ abhijānanto bahulīkaroti pariññeyyaṃ parijānanto bahulīkaroti pahātabbaṃ pajahanto bahulīkaroti bhāvetabbaṃ bhāvento bahulīkaroti sacchikātabbaṃ sacchikaronto bahulīkaroti evaṃ bahulīkaroti. {535.6} Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni

--------------------------------------------------------------------------------------------- page436.

Pahīyanti anusayā byantīhontīti kathaṃ saññojanāni pahīyanti anusayā byantīhonti. {535.7} Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso imāni tīṇi saññojanāni pahīyanti diṭṭhānusayo vicikicchānusayo ime dve anusayā byantīhonti. {535.8} Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantīhonti. {535.9} Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantīhonti. {535.10} Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahīyanti mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantīhonti evaṃ saññojanāni pahīyanti anusayā byantīhonti. [536] Abyāpādavasena cittassa ekaggatā avikkhepo samādhi ālokasaññāvasena cittassa ekaggatā avikkhepo samādhi .pe. Paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā dukkhato anupassanaṭṭhena vipassanā

--------------------------------------------------------------------------------------------- page437.

Anattato anupassanaṭṭhena vipassanā iti paṭhamaṃ samatho pacchā vipassanā tena vuccati samathapubbaṅgamaṃ vipassanaṃ bhāveti. {536.1} Bhāvetīti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā. {536.2} Maggo sañjāyatīti kathaṃ maggo sañjāyati. Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati abhiropanaṭṭhena sammāsaṅkappo maggo sañjāyati .pe. avikkhepaṭṭhena sammāsamādhi maggo sañjāyati evaṃ maggo sañjāyati. {536.3} So taṃ maggaṃ āsevati bhāveti bahulīkarotīti āsevatīti kathaṃ āsevati . āvajjanto āsevati jānanto āsevati .pe. Sacchikātabbaṃ sacchikaronto āsevati evaṃ āsevati. {536.4} Bhāvetīti kathaṃ bhāveti. Āvajjanto bhāveti jānanto bhāveti .pe. Sacchikātabbaṃ sacchikaronto bhāveti evaṃ bhāveti. {536.5} Bahulīkarotīti kathaṃ bahulīkaroti. Āvajjanto bahulīkaroti jānanto bahulīkaroti .pe. sacchikātabbaṃ sacchikaronto bahulīkaroti evaṃ bahulīkaroti. {536.6} Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhontīti kathaṃ saññojanāni pahīyanti anusayā byantīhonti.

--------------------------------------------------------------------------------------------- page438.

{536.7} Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso imāni tīṇi saññojanāni pahīyanti diṭṭhānusayo vicikicchānusayo ime dve anusayā byantīhonti. {536.8} Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantīhonti. {536.9} Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantīhonti. {536.10} Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahīyanti mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantīhonti evaṃ saññojanāni pahīyanti anusayā byantīhonti evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti. [537] Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti . aniccato anupassanaṭṭhena vipassanā dukkhato anupassanaṭṭhena vipassanā anattato anupassanaṭṭhena vipassanā tattha jātānaṃ dhammānaṃ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi iti paṭhamaṃ vipassanā pacchā samatho tena vuccati vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

--------------------------------------------------------------------------------------------- page439.

{537.1} Bhāvetīti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā .pe. maggo sañjāyatīti kathaṃ maggo sañjāyati .pe. evaṃ maggo sañjāyati .pe. evaṃ saññojanāni pahīyanti anusayā byantīhonti . Rūpaṃ aniccato anupassanaṭṭhena vipassanā rūpaṃ dukkhato anupassanaṭṭhena vipassanā rūpaṃ anattato anupassanaṭṭhena vipassanā tattha jātānaṃ dhammānaṃ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi iti paṭhamaṃ vipassanā pacchā samatho tena vuccati vipassanāpubbaṅgamaṃ samathaṃ bhāveti. {537.2} Bhāvetīti catasso bhāvanā .pe. āsevanaṭṭhena bhāvanā maggo sañjāyatīti .pe. evaṃ maggo sañjāyati .pe. Evaṃ saññojanāni pahīyanti anusayā byantīhonti vedanaṃ saññaṃ saṅkhāre viññāṇaṃ cakkhuṃ .pe. jarāmaraṇaṃ aniccato anupassanaṭṭhena vipassanā jarāmaraṇaṃ dukkhato .pe. anattato anupassanaṭṭhena vipassanā tattha jātānaṃ dhammānaṃ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi iti paṭhamaṃ vipassanā pacchā samatho tena vuccati vipassanāpubbaṅgamaṃ samathaṃ bhāveti. {537.3} Bhāvetīti catasso bhāvanā .pe. Sañjāyatīti kathaṃ maggo sañjāyati .pe. evaṃ maggo sañjāyati .pe. evaṃ saññojanāni pahīyanti anusayā byantīhonti evaṃ vipassanāpubbaṅgamaṃ

--------------------------------------------------------------------------------------------- page440.

Samathaṃ bhāveti. [538] Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti . soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti ārammaṇaṭṭhena gocaraṭṭhena pahānaṭṭhena pariccāgaṭṭhena vuṭṭhānaṭṭhena vivaṭṭanaṭṭhena santaṭṭhena paṇītaṭṭhena vimuttaṭṭhena anāsavaṭṭhena taraṇaṭṭhena animittaṭṭhena appaṇihitaṭṭhena suññataṭṭhena ekarasaṭṭhena anativattanaṭṭhena yuganaddhaṭṭhena. {538.1} Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇo avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā iti ārammaṇaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {538.2} Bhāvetīti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā .pe. maggo sañjāyatīti kathaṃ maggo sañjāyati .pe. evaṃ maggo sañjāyati evaṃ saññojanāni pahīyanti anusayā byantīhonti evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {538.3} Kathaṃ gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhagocarā iti

--------------------------------------------------------------------------------------------- page441.

Gocaraṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. [539] Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro avijjāsahagatakilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā iti pahānaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {539.1} Kathaṃ pariccāgaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccasahagatakilese ca khandhe ca pariccajato cittassa ekaggatā avikkhepo samādhi nirodhagocaro avijjāsahagatakilese ca khandhe ca pariccajato anupassanaṭṭhena vipassanā nirodhagocarā iti pariccāgaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati pariccāgaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {539.2} Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro avijjāsahagatakilesehi ca khandhehi

--------------------------------------------------------------------------------------------- page442.

Ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {539.3} Kathaṃ vivaṭṭanaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccasahagatakilesehi ca khandhehi ca vivaṭṭato cittassa ekaggatā avikkhepo samādhi nirodhagocaro avijjāsahagatakilesehi ca khandhehi ca vivaṭṭato anupassanaṭṭhena vipassanā nirodhagocarā iti vivaṭṭanaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati vivaṭṭanaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. [540] Kathaṃ santaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi santo hoti nirodhagocaro avijjaṃ pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā iti santaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati santaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {540.1} Kathaṃ paṇītaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi paṇīto hoti nirodhagocaro avijjaṃ pajahato anupassanaṭṭhena vipassanā paṇītā hoti

--------------------------------------------------------------------------------------------- page443.

Nirodhagocarā iti paṇītaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati paṇītaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {540.2} Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi vimutto hoti nirodhagocaro avijjaṃ pajahato anupassanaṭṭhena vipassanā vimuttā hoti nirodhagocarā iti rāgavirāgā cetovimutti avijjāvirāgā paññāvimutti iti vimuttaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. [541] Kathaṃ anāsavaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavena anāsavo hoti nirodhagocaro avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā iti anāsavaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati anāsavaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {541.1} Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccasahagatakilesehi ca khandhehi ca tarato cittassa ekaggatā avikkhepo samādhi nirodhagocaro avijjāsahagatakilesehi ca khandhehi ca tarato

--------------------------------------------------------------------------------------------- page444.

Anupassanaṭṭhena vipassanā nirodhagocarā iti taraṇaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {541.2} Kathaṃ animittaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbanimittehi animitto hoti nirodhagocaro avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animittā hoti nirodhagocarā iti animittaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati animittaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {541.3} Kathaṃ appaṇihitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti . Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbapaṇidhīhi appaṇihito hoti nirodhagocaro avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbapaṇidhīhi appaṇihitā hoti nirodhagocarā iti appaṇihitaṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati appaṇihitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {541.4} Kathaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbābhinivesehi suñño hoti nirodhagocaro avijjaṃ pajahato anupassanaṭṭhena

--------------------------------------------------------------------------------------------- page445.

Vipassanā sabbābhinivesehi suññā hoti nirodhagocarā iti suññataṭṭhena samathavipassanā ekarasā honti yuganaddhā honti aññamaññaṃ nātivattantīti tena vuccati suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. {541.5} Bhāvetīti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā .pe. Maggo sañjāyatīti kathaṃ maggo sañjāyati .pe. evaṃ maggo sañjāyati .pe. evaṃ saññojanāni pahīyanti anusayā byantīhonti evaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti imehi soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti. [542] Kathaṃ dhammuddhaccāviggahitamānasaṃ hoti . aniccato manasikaroto obhāso uppajjati obhāso dhammoti obhāsaṃ āvajjati tato vikkhepo uddhaccantena uddhaccena viggahitamānaso aniccato 1- upaṭṭhānaṃ yathābhūtaṃ nappajānāti dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti tena vuccati dhammuddhaccāviggahitamānasaṃ 2- hoti so samayo yantaṃ cittaṃ ajjhattaññeva santiṭṭhati sannisīdati ekodi hoti @Footnote: 1 Sī. avijjato. 2 Ma. Yu. ... mānaso. evamuparipi.

--------------------------------------------------------------------------------------------- page446.

Samādhiyati tassa maggo sañjāyatīti kathaṃ maggo sañjāyati .pe. Evaṃ maggo sañjāyati .pe. evaṃ saññojanāni pahīyanti anusayā byantīhonti aniccato manasikaroto ñāṇaṃ uppajjati pīti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggāho 1- uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikkanti uppajjati nikkanti dhammoti nikkantiṃ āvajjati tato vikkhepo uddhaccantena 2- uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti tena vuccati dhammuddhaccāviggahitamānasaṃ hoti {542.1} so samayo yantaṃ cittaṃ ajjhattaññeva santiṭṭhati sannisīdati ekodi hoti samādhiyati tassa maggo sañjāyatīti kathaṃ maggo sañjāyati .pe. evaṃ maggo sañjāyati .pe. evaṃ saññojanāni pahīyanti anusayā byantīhonti dukkhato manasikaroto .pe. Anattato manasikaroto obhāso uppajjati ñāṇaṃ uppajjati pīti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggāho uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikkanti uppajjati nikkanti dhammoti nikkantiṃ āvajjati tato vikkhepo uddhaccantena uddhaccena @Footnote: 1 Ma. kesuci potthakesu sabbavāresu paggahoti likhitaṃ. 2 Ma. Yu. uddhaccaṃ tena. @evamuparipi.

--------------------------------------------------------------------------------------------- page447.

Viggahitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti tena vuccati dhammuddhaccāviggahitamānasaṃ .pe. Evaṃ saññojanāni pahīyanti anusayā byantīhonti. [543] Rūpaṃ aniccato manasikaroto .pe. rūpaṃ dukkhato manasikaroto rūpaṃ anattato manasikaroto vedanaṃ saññaṃ saṅkhāre viññāṇaṃ cakkhuṃ .pe. jarāmaraṇaṃ aniccato manasikaroto jarāmaraṇaṃ dukkhato manasikaroto jarāmaraṇaṃ anattato manasikaroto obhāso uppajjati ñāṇaṃ uppajjati pīti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggāho uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikkanti uppajjati nikkanti dhammoti nikkantiṃ āvajjati {543.1} tato vikkhepo uddhaccantena uddhaccena viggahitamānaso jarāmaraṇaṃ anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti jarāmaraṇaṃ aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti jarāmaraṇaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti tena vuccati dhammuddhaccāviggahitamānasaṃ hoti so samayo yantaṃ cittaṃ ajjhattaññeva aniccato santiṭṭhati sannisīdati ekodi hoti samādhiyati tassa maggo sañjāyatīti kathaṃ maggo sañjāyati .pe. evaṃ maggo sañjāyati .pe. evaṃ saññojanāni pahīyanti anusayā byantīhonti evaṃ dhammuddhaccāviggahitamānasaṃ

--------------------------------------------------------------------------------------------- page448.

Hoti. Obhāse ceva ñāṇe ca pītiyā ca vikampati passaddhiyā sukhe ceva yehi cittaṃ pavedhati adhimokkhe ca paggāhe upaṭṭhāne ca vikampati 1- upekkhāvajjanā ceva upekkhāya ca nikantiyā imāni dasa ṭhānāni paññāyassa pariccitā dhammuddhaccakusalo hoti na ca sammohagacchati 2- vikampati 3- ceva kilissati ca cavati cittabhāvanā vikampati 3- kilissati bhāvanā parihāyati visujjhati na kilissati bhāvanā na parihāyati na ca vikkhippate 4- cittaṃ na kilissati na cavati cittabhāvanā 5- imehi catūhi ṭhānehi cittassa 6- saṅkhepaṃ vikkhepaṃ [7]- Viggahitaṃ dasaṭṭhānehi sampajānātīti 8-. Yuganaddhakathā. --------


             The Pali Tipitaka in Roman Character Volume 31 page 432-448. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8690&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8690&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=534&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=534              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4845              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4845              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]