ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [2]   Kathaṃ   ime  dhammā  abhiññeyyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   eko   dhammo   abhiññeyyo  sabbe  sattā
āhāraṭṭhitikā    dve   dhammā   abhiññeyyā   dve   dhātuyo   tayo
dhammā   abhiññeyyā   tisso   dhātuyo   cattāro  dhammā  abhiññeyyā
cattāri   ariyasaccāni   pañca  dhammā  abhiññeyyā  pañca  vimuttāyatanāni
cha   dhammā   abhiññeyyā   cha   anuttariyāni  satta  dhammā  abhiññeyyā
satta   niddasavatthūni   aṭṭha   dhammā   abhiññeyyā   aṭṭha  abhibhāyatanāni
nava   dhammā  abhiññeyyā  nava  anupubbavihārā  dasa  dhammā  abhiññeyyā
dasa nijjaravatthūni.
     [3]    Sabbaṃ    bhikkhave    abhiññeyyaṃ   kiñca   bhikkhave   sabbaṃ
abhiññeyyaṃ    cakkhuṃ    2-   bhikkhave   abhiññeyyaṃ   rūpā   abhiññeyyā
cakkhuviññāṇaṃ    abhiññeyyaṃ    cakkhusamphasso   abhiññeyyo   yampidaṃ   4-
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tampi   abhiññeyyaṃ   sotaṃ  abhiññeyyaṃ  saddā  abhiññeyyā  .pe.
Ghānaṃ     abhiññeyyaṃ    gandhā    abhiññeyyā    jivhā    abhiññeyyā
rasā    abhiññeyyā    kāyo   abhiññeyyo   phoṭṭhabbā   abhiññeyyā
@Footnote: 1-2 Ma. Yu. sabbattha dukkhasamudayaṃ dukkhanirodhaṃ. 3 Ma. cakkhu. evamupari.
@4 Yu. sabbattha yadidaṃ.
Mano    abhiññeyyo    dhammā   abhiññeyyā   manoviññāṇaṃ   abhiññeyyaṃ
manosamphasso    abhiññeyyo    yampidaṃ    manosamphassapaccayā   uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
     [4]   Rūpaṃ  abhiññeyyaṃ  vedanā  abhiññeyyā  saññā  abhiññeyyā
saṅkhārā    abhiññeyyā    viññāṇaṃ    abhiññeyyaṃ    cakkhuṃ   abhiññeyyaṃ
sotaṃ    abhiññeyyaṃ   ghānaṃ   abhiññeyyaṃ   jivhā   abhiññeyyā   kāyo
abhiññeyyo     mano    abhiññeyyo    rūpā    abhiññeyyā    saddā
abhiññeyyā    gandhā    abhiññeyyā   rasā   abhiññeyyā   phoṭṭhabbā
abhiññeyyā     dhammā     abhiññeyyā     cakkhuviññāṇaṃ     abhiññeyyaṃ
sotaviññāṇaṃ         abhiññeyyaṃ        ghānaviññāṇaṃ        abhiññeyyaṃ
jivhāviññāṇaṃ        abhiññeyyaṃ        kāyaviññāṇaṃ        abhiññeyyaṃ
manoviññāṇaṃ    abhiññeyyaṃ    cakkhusamphasso   abhiññeyyo   sotasamphasso
abhiññeyyo       ghānasamphasso       abhiññeyyo      jivhāsamphasso
abhiññeyyo    kāyasamphasso   abhiññeyyo   manosamphasso   abhiññeyyo
cakkhusamphassajā     vedanā    abhiññeyyā    sotasamphassajā    vedanā
abhiññeyyā        ghānasamphassasajā        vedanā       abhiññeyyā
jivhāsamphassajā    vedanā    abhiññeyyā    kāyasamphassajā    vedanā
abhiññeyyā     manosamphassajā     vedanā    abhiññeyyā    rūpasaññā
abhiññeyyā         saddasaññā        abhiññeyyā        gandhasaññā
Abhiññeyyā    rasasaññā    abhiññeyyā    phoṭṭhabbasaññā   abhiññeyyā
dhammasaññā    abhiññeyyā   rūpasañcetanā   abhiññeyyā   saddasañcetanā
abhiññeyyā       gandhasañcetanā       abhiññeyyā      rasasañcetanā
abhiññeyyā      phoṭṭhabbasañcetanā     abhiññeyyā     dhammasañcetanā
abhiññeyyā     rūpataṇhā     abhiññeyyā    saddataṇhā    abhiññeyyā
gandhataṇhā    abhiññeyyā    rasataṇhā    abhiññeyyā    phoṭṭhabbataṇhā
abhiññeyyā     dhammataṇhā    abhiññeyyā    rūpavitakko    abhiññeyyo
saddavitakko    abhiññeyyo    gandhavitakko    abhiññeyyo    rasavitakko
abhiññeyyo       phoṭṭhabbavitakko       abhiññeyyo      dhammavitakko
abhiññeyyo    rūpavicāro    abhiññeyyo    saddavicāro    abhiññeyyo
gandhavicāro    abhiññeyyo   rasavicāro   abhiññeyyo   phoṭṭhabbavicāro
abhiññeyyo dhammavicāro abhiññeyyo.
     [5]     Paṭhavīdhātu     abhiññeyyā    āpodhātu    abhiññeyyā
tejodhātu     abhiññeyyā    vāyodhātu    abhiññeyyā    ākāsadhātu
abhiññeyyā     viññāṇadhātu     abhiññeyyā    paṭhavīkasiṇaṃ    abhiññeyyaṃ
āpokasiṇaṃ     abhiññeyyaṃ     tejokasiṇaṃ     abhiññeyyaṃ     vāyokasiṇaṃ
abhiññeyyaṃ      nīlakasiṇaṃ      abhiññeyyaṃ      pītakasiṇaṃ      abhiññeyyaṃ
lohitakasiṇaṃ         abhiññeyyaṃ         odātakasiṇaṃ        abhiññeyyaṃ
ākāsakasiṇaṃ abhiññeyyaṃ viññāṇakasiṇaṃ abhiññeyyaṃ.
     [6]  Kesā  abhiññeyyā  lomā  abhiññeyyā  nakhā  abhiññeyyā
dantā     abhiññeyyā     taco     abhiññeyyo    maṃsaṃ    abhiññeyyaṃ
nahārū   abhiññeyyā   aṭṭhī   abhiññeyyā   aṭṭhimiñjaṃ   1-  abhiññeyyaṃ
vakkaṃ    abhiññeyyaṃ    hadayaṃ   abhiññeyyaṃ   yakanaṃ   abhiññeyyaṃ   kilomakaṃ
abhiññeyyaṃ     pihakaṃ     abhiññeyyaṃ     papphāsaṃ    abhiññeyyaṃ    antaṃ
abhiññeyyaṃ     antaguṇaṃ     abhiññeyyaṃ    udariyaṃ    abhiññeyyaṃ    karīsaṃ
abhiññeyyaṃ     pittaṃ     abhiññeyyaṃ     semhaṃ    abhiññeyyaṃ    pubbo
abhiññeyyo    lohitaṃ    abhiññeyyaṃ    sedo    abhiññeyyo    medo
abhiññeyyo    assu    abhiññeyyaṃ   2-   vasā   abhiññeyyā   kheḷo
abhiññeyyo    siṃghāṇikā    abhiññeyyā    lasikā   abhiññeyyā   muttaṃ
abhiññeyyaṃ matthaluṅgaṃ abhiññeyyaṃ.
     [7]   Cakkhāyatanaṃ   abhiññeyyaṃ   rūpāyatanaṃ  abhiññeyyaṃ  sotāyatanaṃ
abhiññeyyaṃ     saddāyatanaṃ     abhiññeyyaṃ     ghānāyatanaṃ     abhiññeyyaṃ
gandhāyatanaṃ      abhiññeyyaṃ     jivhāyatanaṃ     abhiññeyyaṃ     rasāyatanaṃ
abhiññeyyaṃ     kāyāyatanaṃ    abhiññeyyaṃ    phoṭṭhabbāyatanaṃ    abhiññeyyaṃ
manāyatanaṃ abhiññeyyaṃ dhammāyatanaṃ abhiññeyyaṃ.
     {7.1}  Cakkhudhātu  abhiññeyyā  rūpadhātu  abhiññeyyā cakkhuviññāṇa-
dhātu   abhiññeyyā   sotadhātu   abhiññeyyā   saddadhātu   abhiññeyyā
sotaviññāṇadhātu    abhiññeyyā    ghānadhātu    abhiññeyyā    gandhadhātu
abhiññeyyā       ghānaviññāṇadhātu       abhiññeyyā       jivhādhātu
@Footnote: 1 Ma. aṭṭhimiñjā abhiññeyyā. 2 Yu. assu abhiññeyyo.
Abhiññeyyā        rasadhātu       abhiññeyyā       jivhāviññāṇadhātu
abhiññeyyā    kāyadhātu    abhiññeyyā    phoṭṭhabbadhātu    abhiññeyyā
kāyaviññāṇadhātu    abhiññeyyā    manodhātu    abhiññeyyā    dhammadhātu
abhiññeyyā manoviññāṇadhātu abhiññeyyā.
     {7.2}  Cakkhundriyaṃ  abhiññeyyaṃ  sotindriyaṃ  abhiññeyyaṃ  ghānindriyaṃ
abhiññeyyaṃ  jivhindriyaṃ  abhiññeyyaṃ  kāyindriyaṃ abhiññeyyaṃ manindriyaṃ
abhiññeyyaṃ     jīvitindriyaṃ     abhiññeyyaṃ    itthindriyaṃ    abhiññeyyaṃ
purisindriyaṃ     abhiññeyyaṃ    sukhindriyaṃ    abhiññeyyaṃ    dukkhindriyaṃ
abhiññeyyaṃ       somanassindriyaṃ       abhiññeyyaṃ       domanassindriyaṃ
abhiññeyyaṃ     upekkhindriyaṃ    abhiññeyyaṃ    saddhindriyaṃ    abhiññeyyaṃ
viriyindriyaṃ    1-    abhiññeyyaṃ   satindriyaṃ   abhiññeyyaṃ   samādhindriyaṃ
abhiññeyyaṃ      paññindriyaṃ      abhiññeyyaṃ     anaññātaññassāmītindriyaṃ
abhiññeyyaṃ        aññindriyaṃ        abhiññeyyaṃ       aññātāvindriyaṃ
abhiññeyyaṃ.
     [8]   Kāmadhātu   abhiññeyyā   rūpadhātu   abhiññeyyā  arūpadhātu
abhiññeyyā     kāmabhavo     abhiññeyyo     rūpabhavo     abhiññeyyo
arūpabhavo     abhiññeyyo     saññābhavo    abhiññeyyo    asaññābhavo
abhiññeyyo    nevasaññānāsaññābhavo    abhiññeyyo    ekavokārabhavo
abhiññeyyo      catuvokārabhavo      abhiññeyyo      pañcavokārabhavo
abhiññeyyo    .    paṭhamajjhānaṃ    abhiññeyyaṃ   dutiyajjhānaṃ   abhiññeyyaṃ
@Footnote: 1 Ma. vīriyindriyaṃ.
Tatiyajjhānaṃ abhiññeyyaṃ catutthajjhānaṃ abhiññeyyaṃ.
     [9]   Mettā   cetovimutti   abhiññeyyā   karuṇā  cetovimutti
abhiññeyyā      muditā     cetovimutti     abhiññeyyā     upekkhā
cetovimutti   abhiññeyyā   .   ākāsānañcāyatanasamāpatti  abhiññeyyā
viññāṇañcāyatanasamāpatti       abhiññeyyā      ākiñcaññāyatanasamāpatti
abhiññeyyā      nevasaññānāsaññāyatanasamāpatti     abhiññeyyā    .
Avijjā      abhiññeyyā      saṅkhārā      abhiññeyyā     viññāṇaṃ
abhiññeyyaṃ    nāmarūpaṃ    abhiññeyyaṃ    saḷāyatanaṃ    abhiññeyyaṃ   phasso
abhiññeyyo    vedanā   abhiññeyyā   taṇhā   abhiññeyyā   upādānaṃ
abhiññeyyaṃ    bhavo    abhiññeyyo    jāti    abhiññeyyā    jarāmaraṇaṃ
abhiññeyyaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 6-11. https://84000.org/tipitaka/read/roman_read.php?B=31&A=91              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=91              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=2&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=2              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1536              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1536              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]