ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Yuganaddhavagge mettākathā
                       sāvatthīnidānaṃ
     [574]    Mettāya    bhikkhave    cetovimuttiyā    āsevitāya
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya    ekādasānisaṃsā   pāṭikaṅkhā   katame   ekādasa   sukhaṃ
supati    sukhaṃ    paṭibujjhati    na    pāpakaṃ    supinaṃ   passati   manussānaṃ
piyo    hoti   amanussānaṃ   piyo   hoti   devatā   rakkhanti   nāssa
aggi   vā   visaṃ   vā   satthaṃ   vā   kamati   tuvaṭaṃ   cittaṃ  samādhiyati
mukhavaṇṇo     vippasīdati     asammūḷho     kālaṃ     karoti     uttariṃ
appaṭivijjhanto   brahmalokūpago  hoti  mettāya  bhikkhave  cetovimuttiyā
āsevitāya     bhāvitāya     bahulīkatāya     yānīkatāya     vatthukatāya
anuṭṭhitāya     paricitāya     susamāraddhāya     ime    ekādasānisaṃsā
@Footnote: 1 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page483.

Pāṭikaṅkhā. [575] Atthi anodhiso pharaṇā mettā cetovimutti atthi odhiso pharaṇā mettā cetovimutti atthi disā pharaṇā mettā cetovimutti . katihākārehi anodhiso pharaṇā mettā cetovimutti katihākārehi odhiso pharaṇā mettā cetovimutti katihākārehi disā pharaṇā mettā cetovimutti . pañcahākārehi anodhiso pharaṇā mettā cetovimutti sattahākārehi odhiso pharaṇā mettā cetovimutti dasahākārehi disā pharaṇā mettā cetovimutti. {575.1} Katamehi pañcahākārehi anodhiso pharaṇā mettā cetovimutti. Sabbe sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu sabbe pāṇā .pe. sabbe bhūtā sabbe puggalā sabbe attabhāvapariyāpannā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti imehi pañcahākārehi anodhiso pharaṇā mettā cetovimutti. {575.2} Katamehi sattahākārehi odhiso pharaṇā mettā cetovimutti . sabbā itthiyo averā abyāpajjhā anīghā sukhī attānaṃ pariharantu sabbe purisā .pe. sabbe ariyā sabbe anariyā sabbe devā sabbe manussā sabbe vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti imehi sattahākārehi

--------------------------------------------------------------------------------------------- page484.

Odhiso pharaṇā mettā cetovimutti. [576] Katamehi dasahākārehi disā pharaṇā mettā cetovimutti. Sabbe puratthimāya disāya sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu sabbe pacchimāya disāya sattā .pe. sabbe uttarāya disāya sattā sabbe dakkhiṇāya disāya sattā sabbe puratthimāya anudisāya sattā sabbe pacchimāya anudisāya sattā sabbe uttarāya anudisāya sattā sabbe dakkhiṇāya anudisāya sattā sabbe heṭṭhimāya disāya sattā sabbe uparimāya disāya sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu sabbe puratthimāya disāya pāṇā .pe. {576.1} Bhūtā puggalā attabhāvapariyāpannā sabbā itthiyo sabbe purisā sabbe ariyā sabbe anariyā sabbe devā sabbe manussā sabbe vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu sabbe pacchimāya disāya vinipātikā .pe. Sabbe uttarāya disāya vinipātikā sabbe dakkhiṇāya disāya vinipātikā sabbe puratthimāya anudisāya vinipātikā sabbe pacchimāya anudisāya vinipātikā sabbe uttarāya anudisāya vinipātikā sabbe dakkhiṇāya anudisāya vinipātikā sabbe heṭṭhimāya disāya vinipātikā sabbe uparimāya disāya vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti imehi

--------------------------------------------------------------------------------------------- page485.

Dasahākārehi disā pharaṇā mettā cetovimutti sabbesaṃ sattānaṃ pīḷanaṃ vajjetvā apīḷanāya upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena pariyādānaṃ vajjetvā apariyādānena vihesaṃ vajjetvā avihesāya sabbe sattā averino hontu mā verino sukhino hontu mā dukkhino sukhitattā hontu mā dukkhitattāti imehi aṭṭhahākārehi sabbe satte mettāyatīti mettā taṃ dhammaṃ cetayatīti ceto sabbabyāpādapariyuṭṭhānehi muccatīti 1- vimutti mettā ca cetovimutti 2- cāti mettācetovimutti. [577] Sabbe sattā averino hontu khemino hontu sukhino hontūti saddhāya adhimuccati saddhindriyaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti viriyaṃ paggaṇhāti viriyindriyaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti satiṃ upaṭṭhāpeti satindriyaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti cittaṃ samādahati samādhindriyaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti paññāya pajānāti paññindriyaparibhāvitā hoti mettā cetovimutti @Footnote: 1 Ma. Yu. vimuccatīti. 2 Ma. Yu. ceto ca vimutti cāti. evamuparipi.

--------------------------------------------------------------------------------------------- page486.

Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti imehi pañcahindriyehi mettā cetovimutti āseviyati imāni pañcindriyāni mettāya cetovimuttiyā bhāvanā honti imehi pañcahindriyehi mettā cetovimutti bhāviyati imāni pañcindriyāni mettāya cetovimuttiyā bahulīkammā honti imehi pañcahindriyehi mettā cetovimutti bahulīkariyati imāni pañcindriyāni mettāya cetovimuttiyā alaṅkārā honti imehi pañcahindriyehi mettā cetovimutti svālaṅkatā hoti imāni pañcindriyāni mettāya cetovimuttiyā parikkhārā honti {577.1} imehi pañcahindriyehi mettā cetovimutti suparikkhatā hoti imāni pañcindriyāni mettāya cetovimuttiyā parivārā honti imehi pañcahindriyehi mettā cetovimutti suparivutā hoti imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti bhāvanā honti bahulīkammā 1- honti alaṅkārā honti parikkhārā honti parivārā honti pāripūrī honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti pakkhandanā honti pasīdanā honti santiṭṭhanā honti vimuccanā honti etaṃ santanti passanā 2- honti yānīkatā honti vatthukatā honti anuṭṭhitā honti paricitā honti susamāraddhā honti subhāvitā honti svādhiṭṭhitā honti susamuggatā @Footnote: 1 Ma. bahulīkatā. evamuparipi. 2 Ma. phassanā. evamuparipi.

--------------------------------------------------------------------------------------------- page487.

Honti suvimuttā honti nibbattenti jotenti patāpenti 1-. [578] Sabbe sattā averino hontu khemino hontu sukhino hontūti assaddhiye na kampati saddhābalaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti kosajje na kampati viriyabalaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti pamāde na kampati satibalaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti uddhacce na kampati samādhibalaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti avijjāya na kampati paññābala- paribhāvitā hoti mettā cetovimutti imāni pañca balāni mettāya cetovimuttiyā āsevanā honti imehi pañcahi balehi mettā cetovimutti āseviyati {578.1} imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti imehi pañcahi balehi mettā cetovimutti bhāviyati imāni pañca balāni mettāya cetovimuttiyā bahulīkammā honti imehi pañcahi balehi mettā cetovimutti bahulīkariyati imāni pañca balāni mettāya cetovimuttiyā alaṅkārā @Footnote: 1 Sī. Yu. sabbavāresu pabhāsentīti pāṭho.

--------------------------------------------------------------------------------------------- page488.

Honti imehi pañcahi balehi mettā cetovimutti svālaṅkatā hoti imāni pañca balāni mettāya cetovimuttiyā parikkhārā honti imehi pañcahi balehi mettā cetovimutti suparikkhatā hoti imāni pañca balāni mettāya cetovimuttiyā parivārā honti imehi pañcahi balehi mettā cetovimutti suparivutā hoti imāni pañca balāni mettāya cetovimuttiyā āsevanā honti bhāvanā honti bahulīkammā honti alaṅkārā honti parikkhārā honti parivārā honti pāripūrī honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti pakkhandanā honti pasīdanā honti santiṭṭhanā honti vimuccanā honti etaṃ santanti passanā honti yānīkatā honti vatthukatā honti anuṭṭhitā honti paricitā honti susamāraddhā honti subhāvitā honti svādhiṭṭhitā honti susamuggatā honti suvimuttā honti nibbattenti jotenti patāpenti. [579] Sabbe sattā averino hontu khemino hontu sukhino hontūti satiṃ upaṭṭhāpeti satisambojjhaṅgaparibhāvitā hoti mettā cetovimutti sabbe sattā .pe. paññāya pavicināti 1- dhammavicayasambojjhaṅgaparibhāvitā hoti mettā cetovimutti sabbe sattā .pe. viriyaṃ paggaṇhāti viriyasambojjhaṅgaparibhāvitā @Footnote: 1 Yu. paricināti.

--------------------------------------------------------------------------------------------- page489.

Hoti mettā cetovimutti sabbe sattā .pe. pariḷāhaṃ paṭippassambheti pītisambojjhaṅgaparibhāvitā hoti mettā cetovimutti sabbe sattā .pe. duṭṭhullaṃ paṭippassambheti passaddhisambojjhaṅgaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti cittaṃ samādahati samādhisambojjhaṅgaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti ñāṇena kilese paṭisaṅkhāti upekkhāsambojjhaṅga- paribhāvitā hoti {579.1} mettā cetovimutti ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti imehi sattahi bojjhaṅgehi mettā cetovimutti bhāviyati ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkammā honti imehi sattahi bojjhaṅgehi mettā cetovimutti bahulīkariyati ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti imehi sattahi bojjhaṅgehi mettā cetovimutti svālaṅkatā hoti ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti imehi sattahi bojjhaṅgehi mettā cetovimutti suparikkhatā hoti ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti imehi sattahi

--------------------------------------------------------------------------------------------- page490.

Bojjhaṅgehi mettā cetovimutti suparivutā hoti ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti bhāvanā honti bahulīkammā honti alaṅkārā honti parikkhārā honti parivārā honti pāripūrī honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti pakkhandanā honti pasīdanā honti santiṭṭhanā honti vimuccanā honti etaṃ santanti passanā honti yānīkatā honti vatthukatā honti anuṭṭhitā honti paricitā honti susamāraddhā honti subhāvitā honti svādhiṭṭhitā honti susamuggatā honti suvimuttā honti nibbattenti jotenti patāpenti. [580] Sabbe sattā averino hontu khemino hontu sukhino hontūti sammā passati sammādiṭṭhiparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti sammā abhiniropeti sammāsaṅkappaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti sammā pariggaṇhāti sammāvācāparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti sammā samuṭṭhāpeti sammākammantaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti sammā

--------------------------------------------------------------------------------------------- page491.

Vodāpeti sammāājīvaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti sammā paggaṇhāti sammāvāyāmaparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti sammā upaṭṭhāpeti sammāsatiparibhāvitā hoti mettā cetovimutti sabbe sattā averino hontu khemino hontu sukhino hontūti sammā samādahati sammāsamādhiparibhāvitā hoti mettā cetovimutti ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti āseviyati ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti bhāviyati {580.1} ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulīkammā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti bahulīkariyati ime aṭṭha maggaṅgā mettāya cetovimuttiyā alaṅkārā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti svālaṅkatā hoti ime aṭṭha maggaṅgā mettāya cetovimuttiyā parikkhārā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparikkhatā hoti ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti bhāvanā

--------------------------------------------------------------------------------------------- page492.

Honti bahulīkammā honti alaṅkārā honti parikkhārā honti parivārā honti pāripūrī honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti pakkhandanā honti pasīdanā honti santiṭṭhanā honti vimuccanā honti etaṃ santanti passanā honti yānīkatā honti vatthukatā honti anuṭṭhitā honti paricitā honti susamāraddhā honti subhāvitā honti svādhiṭṭhitā honti susamuggatā honti suvimuttā honti nibbattenti jotenti patāpenti. [581] Sabbesaṃ pāṇānaṃ sabbesaṃ bhūtānaṃ sabbesaṃ puggalānaṃ sabbesaṃ attabhāvapariyāpannānaṃ sabbāsaṃ itthīnaṃ sabbesaṃ purisānaṃ sabbesaṃ ariyānaṃ sabbesaṃ anariyānaṃ sabbesaṃ devānaṃ sabbesaṃ manussānaṃ sabbesaṃ vinipātikānaṃ pīḷanaṃ vajjetvā apīḷanāya upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena pariyādānaṃ vajjetvā apariyādānena vihesaṃ vajjetvā avihesāya sabbe vinipātikā averino hontu mā verino sukhino hontu mā dukkhino sukhitattā hontu mā dukkhitattāti imehi aṭṭhahākārehi sabbe vinipātike mettāyatīti mettā taṃ dhammaṃ cetayatīti ceto sabbabyāpādapariyuṭṭhānehi muccatīti 1- vimutti mettā ca cetovimutti cāti mettā cetovimutti sabbe vinipātikā averino hontu khemino hontu sukhino hontūti @Footnote: 1 Ma. Yu. vimuccatīti.

--------------------------------------------------------------------------------------------- page493.

Saddhāya adhimuccati saddhindriyaparibhāvitā hoti mettā cetovimutti .pe. Nibbattenti jotenti patāpenti. [582] Sabbesaṃ puratthimāya disāya sattānaṃ sabbesaṃ pacchimāya disāya sattānaṃ sabbesaṃ uttarāya disāya sattānaṃ sabbesaṃ dakkhiṇāya disāya sattānaṃ sabbesaṃ puratthimāya anudisāya sattānaṃ sabbesaṃ pacchimāya anudisāya sattānaṃ sabbesaṃ uttarāya anudisāya sattānaṃ sabbesaṃ dakkhiṇāya anudisāya sattānaṃ sabbesaṃ heṭṭhimāya disāya sattānaṃ sabbesaṃ uparimāya disāya sattānaṃ pīḷanaṃ vajjetvā apīḷanāya upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena pariyādānaṃ vajjetvā apariyādānena vihesaṃ vajjetvā avihesāya sabbe uparimāya disāya sattā averino hontu mā verino sukhino hontu mā dukkhino sukhitattā hontu mā dukkhitattāti imehi aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti mettā taṃ dhammaṃ cetayatīti ceto sabbabyāpādapariyuṭṭhānehi muccatīti vimutti mettā ca cetovimutti cāti mettācetovimutti sabbe uparimāya disāya sattā averino hontu khemino hontu sukhino hontūti saddhāya adhimuccati saddhindriyaparibhāvitā hoti mettā cetovimutti .pe. Nibbattenti jotenti patāpenti. [583] Sabbesaṃ puratthimāya disāya pāṇānaṃ bhūtānaṃ

--------------------------------------------------------------------------------------------- page494.

Puggalānaṃ attabhāvapariyāpannānaṃ sabbāsaṃ itthīnaṃ sabbesaṃ purisānaṃ sabbesaṃ ariyānaṃ sabbesaṃ anariyānaṃ sabbesaṃ devānaṃ sabbesaṃ manussānaṃ sabbesaṃ vinipātikānaṃ sabbasaṃ pacchimāya disāya vinipātikānaṃ sabbesaṃ uttarāya disāya vinipātikānaṃ sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ sabbesaṃ puratthimāya anudisāya vinipātikānaṃ sabbesaṃ pacchimāya anudisāya vinipātikānaṃ sabbesaṃ uttarāya anudisāya vinipātikānaṃ sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ sabbesaṃ heṭṭhimāya disāya vinipātikānaṃ sabbesaṃ uparimāya disāya vinipātikānaṃ pīḷanaṃ vajjetvā apīḷanāya upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena pariyādānaṃ vajjetvā apariyādānena vihesaṃ vajjetvā avihesāya sabbe uparimāya disāya vinipātikā averino hontu mā verino sukhino hontu mā dukkhino sukhitattā hontu mā dukkhitattāti imehi aṭṭhahākārehi sabbe uparimāya disāya vinipātike mettāyatīti mettā taṃ dhammaṃ cetayatīti ceto sabbabyāpādapariyuṭṭhānehi muccatīti vimutti mettā ca cetovimutti cāti mettācetovimutti. [584] Sabbe uparimāya disāya vinipātikā averino hontu khemino hontu sukhino hontūti saddhāya adhimuccati saddhindriyaparibhāvitā hoti mettā cetovimutti sabbe uparimāya disāya

--------------------------------------------------------------------------------------------- page495.

Vinipātikā averino hontu khemino hontu sukhino hontūti viriyaṃ paggaṇhāti viriyindriyaparibhāvitā hoti mettā cetovimutti .pe. satiṃ upaṭṭhāpeti satindriyaparibhāvitā hoti mettā cetovimutti .pe. cittaṃ samādahati samādhindriyaparibhāvitā hoti mettā cetovimutti .pe. paññāya pajānāti paññindriyaparibhāvitā hoti mettā cetovimutti imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti imehi pañcahindriyehi mettā cetovimutti āseviyati .pe. Nibbattenti jotenti patāpenti. [585] Sabbe uparimāya disāya vinipātikā averino hontu khemino hontu sukhino hontūti assaddhiye na kampati saddhābalaparibhāvitā hoti mettā cetovimutti .pe. kosajje na kampati viriyabalaparibhāvitā hoti mettā cetovimutti .pe. pamāde na kampati satibalaparibhāvitā hoti mettā cetovimutti .pe. uddhacce na kampati samādhibalaparibhāvitā hoti mettā cetovimutti .pe. avijjāya na kampati paññābalaparibhāvitā hoti mettā cetovimutti imāni pañca balāni mettāya cetovimuttiyā āsevanā honti imehi pañcahi balehi mettā cetovimutti āseviyati .pe. Nibbattenti jotenti patāpenti. [586] Sabbe uparimāya disāya vinipātikā averino hontu

--------------------------------------------------------------------------------------------- page496.

Khemino hontu sukhino hontūti satiṃ upaṭṭhāpeti satisambojjhaṅga- paribhāvitā hoti mettā cetovimutti .pe. paññāya pavicināti dhammavicayasambojjhaṅgaparibhāvitā hoti mettā cetovimutti .pe. viriyaṃ paggaṇhāti viriyasambojjhaṅgaparibhāvitā hoti mettā cetovimutti .pe. pariḷāhaṃ paṭippassambheti pītisambojjhaṅgaparibhāvitā hoti mettā cetovimutti .pe. duṭṭhullaṃ paṭippassambheti passaddhisambojjhaṅgaparibhāvitā hoti mettā cetovimutti .pe. Cittaṃ samādahati samādhisambojjhaṅgaparibhāvitā hoti mettā cetovimutti .pe. ñāṇena kilese paṭisaṅkhāti upekkhāsambojjhaṅga- paribhāvitā hoti mettā cetovimutti ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati .pe. Nibbattenti jotenti patāpenti. [587] Sabbe uparimāya disāya vinipātikā averino hontu khemino hontu sukhino hontūti sammā passati sammādiṭṭhiparibhāvitā hoti mettā cetovimutti .pe. sammā abhiniropeti sammāsaṅkappaparibhāvitā hoti mettā cetovimutti .pe. sammā pariggaṇhāti sammāvācāparibhāvitā hoti mettā cetovimutti .pe. sammā samuṭṭhāpeti sammākammantaparibhāvitā hoti mettā cetovimutti .pe. sammā vodāpeti sammāājīvaparibhāvitā

--------------------------------------------------------------------------------------------- page497.

Hoti mettā cetovimutti .pe. sammā paggaṇhāti sammāvāyāmaparibhāvitā hoti mettā cetovimutti .pe. sammā upaṭṭhāpeti sammāsatiparibhāvitā hoti mettā cetovimutti .pe. Sammā samādhiyati sammāsamādhiparibhāvitā hoti mettā cetovimutti ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti āseviyati .pe. ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā 1- honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti bhāvanā honti bahulīkammā honti alaṅkārā honti parikkhārā honti parivārā honti pāripūrī honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti pakkhandanā honti pasīdanā honti santiṭṭhanā honti vimuccanā honti etaṃ santanti passanā honti yānīkatā honti vatthukatā honti anuṭṭhitā honti paricitā honti susamāraddhā honti subhāvitā honti svādhiṭṭhitā honti susamuggatā honti suvimuttā honti nibbattenti jotenti patāpentīti. Mettākathā. ---------- @Footnote: 1 Ma. paribhāvitā.


             The Pali Tipitaka in Roman Character Volume 31 page 482-497. https://84000.org/tipitaka/read/roman_read.php?B=31&A=9708&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=9708&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=574&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=574              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5453              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5453              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]