![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Sattamaṃ girimānandattherāpadānaṃ (397) [399] |399.423| Bhariyā me kālaṃ katā putto sīvathikaṃ gato mātā 1- pitā ca bhātā ca ekacitamhi 2- ḍayhare. |399.424| Tena sokena santatto kiso paṇḍu ahosahaṃ cittukkhepañca 3- me āsi tena sokena aḍḍito. |399.425| Sokasallaparetopi 4- vanantaṃ upasaṅkamiṃ pavattaphalaṃ bhuñjitvā rukkhamūle vasāmahaṃ. |399.426| Sumedho nāma sambuddho dukkhassantaṃ karo jino mamuddharitukāmo so āgañchi mama santike 5-. |399.427| Padasaddaṃ suṇitvāna sumedhassa mahesino paggahetvānahaṃ sīsaṃ olokesiṃ mahāmuniṃ. |399.428| Upagañchi 6- mahāvīro pīti me upapajjatha tadāsi mekaggamano disvā taṃ lokanāyakaṃ. |399.429| Satiṃ paṭilabhitvāna paṇṇamuṭṭhiṃ adāsahaṃ nisīdi bhagavā tattha anukampāya cakkhumā. @Footnote: 1 Ma. mātā pitā matā bhātā. 2 Yu. ekacitakamhi .... 3 Ma. cittakkhepo ca .... @4 Ma. Yu. sokasallaparetohaṃ. 5 Ma. santikaṃ. 6 Ma. upāgate mahāvīre. |399.430| Nisajja tattha bhagavā sumedho lokanāyako dhammaṃ me kathayi buddho sokasallavinodanaṃ. |399.431| Anavhatā 1- tato āgā 2- nānuññātā ito gatā yathā gatā tathā gatā tattha kā paridevanā. |399.432| Yathāpi pattikā 3- sattā vassamānāya vuṭṭhiyā sabhatte 4- upagacchanti vassāya 5- patanāya te. |399.433| Vasseva 6- te oramite sampayanti yadicchakaṃ evaṃ mātā pitā tuyhaṃ tattha kā paridevanā. |399.434| Āgantukā pāhunakā caliteditakampikā 7- evaṃ mātā pitā tuyhaṃ tattha kā paridevanā. |399.435| Yathāpi urago jiṇṇaṃ hitvā gacchati santanuṃ 8- evaṃ mātā pitā tuyhaṃ santanuṃ idha hiyyare. |399.436| Buddhassa giramaññāya sokasallaṃ vivajjayiṃ pāmujjaṃ janayitvāna buddhaseṭṭhaṃ avandahaṃ. |399.437| Vanditvāna mahānāgaṃ girimañjari 9- pūjayī dibbagandhena sampannaṃ sumedhaṃ lokanāyakaṃ. |399.438| Pūjayitvāna sambuddhaṃ sire katvāna añjaliṃ anussaraṃ guṇaggāni santhaviṃ lokanāyakaṃ. |399.439| Vitiṇṇosi 10- mahāvīra sabbaññū lokanāyako sabbe satte uddharesi ñāṇena tvaṃ mahāmune. @Footnote: 1 Ma. anavhitā. 2 Ma. Yu. āguṃ. 3 Ma. Yu. pathikā. 4 Ma. Yu. sabhaṇḍā. @5 Ma. Yu. vassassāpatanāya .... 6 Yu. vasse ete. 7 Ma. Yu. caliteritakampitā. @8 Ma. saṃ tacaṃ .... 9 Yu. girapañjaliṃ. 10 Ma. Yu. nittiṇṇosi. |399.440| Vimatiṃ dveḷhakaṃ vāpi sañchindasi mahāmune paṭipādesi me maggaṃ tava ñāṇena cakkhuma. |399.441| Arahā siddhipattā 1- ca chaḷabhiññā mahiddhikā antalikkhacarā dhīrā parivārenti tāvade. |399.442| Paṭipannā ca sekhā ca phalaṭṭhā santi sāvakā. Sūrodayeva padumā pupphanti tava sāvakā. |399.443| Mahāsamuddo vakkhobbho atulopi duruttaro evaṃ ñāṇena sampanno appameyyosi cakkhuma. |399.444| Vanditvāhaṃ lokajinaṃ cakkhumantaṃ mahāyasaṃ catuddisā 2- namassanto paṭikuṭiko agañchahaṃ. |399.445| Devalokā cavitvāna sampajāno paṭissato okkamiṃ mātuyā kucchiṃ sandhāvanto bhavābhave. |399.446| Agārā abhinikkhamma pabbajiṃ anagāriyaṃ ātāpī nipako cāpi paṭisallānagocaro. |399.447| Padhānaṃ padahitvāna tosayitvā mahāmuniṃ candovabbhaghanā mutto vicarāmi ahaṃ sadā 3-. |399.448| Vivekamanuyuttomhi upasanto nirūpadhi sabbāsave pariññāya viharāmi anāsavo. |399.449| Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. ... vasipattā ca. 2 Ma. Yu. puthudisā. 3 Yu. tadā. |399.450| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthidāni punabbhavo. |399.451| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |399.452| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo abhāsitthāti. Girimānandattherassa apadānaṃ samattaṃ.The Pali Tipitaka in Roman Character Volume 32 page 520-523. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10263 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10263 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=399&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=399 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=399 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5375 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5375 Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]