ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                              Dutiyaṃ puṇṇakattherāpadānaṃ (402)
     [404] |404.29| Pabbhārakūṭaṃ nissāya   sayambhū aparājito
                       ābādhiko ca 1- so buddho vasati pabbatantare.
      |404.30| Mama assamasāmantā          panādo āsi tāvade
                       buddhe nibbāyamānamhi     āloko 2- āsi tāvade.
      |404.31| Yāvatā vanasaṇḍasmiṃ          acchakokataracchayo
                       bālā 3- ca kesarī sabbe    abhikujjiṃsu 4- tāvade.
      |404.32| Uppādaṃ 5- tamahaṃ disvā    pabbhāraṃ agamāsahaṃ
                       tatthaddasāsiṃ sambuddhaṃ       nibbutaṃ aparājitaṃ.
      |404.33| Suphullaṃ sālarājaṃva              sataraṃsīva uggataṃ
                       vītaccitaṃva aṅgāraṃ               nibbutaṃ aparājitaṃ.
      |404.34| Tiṇaṃ kaṭṭhañca pūretvā        citakaṃ tatthakāsahaṃ
                       citakaṃ sukataṃ katvā              sarīraṃ jhāpayiṃ ahaṃ.
      |404.35| Sarīraṃ jhāpayitvāna              gandhatoyaṃ samokiriṃ
                       antalikkhe ṭhito yakkho        nāmaṃ aggahi tāvade.
@Footnote: 1 Yu. ... va yo .... 2 Ma. āloko udapajjatha. 3 Ma. Yu. vāḷā.
@4 Ma. Yu. abhigajjiṃsu. 5 Ma. uppātaṃ.

--------------------------------------------------------------------------------------------- page537.

|404.36| Taṃ 1- pūritaṃ tayā kiccaṃ sayambhussa mahesino puṇṇako nāma nāmena yadā 2- hosi tuvaṃ mune. |404.37| Tamhā kāyā cavitvāna devalokaṃ agañchahaṃ tattha dibbamayo gandho antalikkhā 3- pavassati. |404.38| Tatrāpi nāmadheyyaṃ me puṇṇakoti ahu tadā devabhūto manusso vā saṅkappaṃ pūrayāmahaṃ. |404.39| Idaṃ pacchimakaṃ mayhaṃ carimo vattatī 4- bhavo idhāpi puṇṇako nāma nāmadheyyaṃ pakāsati 5-. |404.40| Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ sabbāsave pariññāya viharāmi anāsavo. |404.41| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi tanukiccassidaṃ phalaṃ. |404.42| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |404.43| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |404.44| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti. Puṇṇakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. yaṃ.. 2 Ma. Yu. sadā hohi. 3 Yu. antalikkhe. 4 Ma. Yu. vattate. @5 Yu. paññāyati.


             The Pali Tipitaka in Roman Character Volume 32 page 536-537. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10578&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10578&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=404&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=404              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=404              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5411              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5411              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]