ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page79.

Dutiyaṃ ekatthambhikattherāpadānaṃ (12) [14] |14.13| Siddhatthassa bhagavato mahāpugagaṇo 1- ahu saraṇaṃ gatā ca te buddhaṃ saddahanti tathāgataṃ. |14.14| Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno ekatthambhaṃ alabhantā vicinanti brahāvane. |14.15| Tehaṃ araññe disvāna upagamma gaṇaṃ tadā añjaliṃ paggahetvāna paripucchiṃ gaṇaṃ ahaṃ. |14.16| Te me puṭṭhā viyākaṃsu sīlavanto upāsakā māḷaṃ mayaṃ kattukāmā ekatthambho na labbhati. |14.17| Ekatthambhaṃ mamaṃ detha ahaṃ dassāmi satthuno āharissāmahaṃ thambhaṃ appossukkā bhavantu te. |14.18| Te me thambhaṃ pavecchiṃsu pasannā tuṭṭhamānasā tato paṭinivattitvā āgamaṃsu sakaṃ gharaṃ. |14.19| Aciraṃ gate pugagaṇe 2- thambhaṃ adāsahaṃ 3- tadā haṭṭho haṭṭhena cittena paṭhamaṃ ussapesahaṃ. |14.20| Tena cittappasādena vimānaṃ upapajjahaṃ ubbiddhaṃ bhavanaṃ mayhaṃ sattabhūmaṃ samuggataṃ. |14.21| Vajjamānāsu bherīsu paricāremahaṃ sadā pañcapaññāsakappamhi rājā āsiṃ yasodharo. @Footnote: 1-2 Ma. Yu. mahāpūgagaṇo - gaṇe. 3 Po. Ma. ahāsahaṃ.

--------------------------------------------------------------------------------------------- page80.

|14.22| Tatthāpi bhavanaṃ mayhaṃ sattabhūmaṃ samuggataṃ kūṭāgāravarūpetaṃ ekatthambhaṃ manoramaṃ. |14.23| Ekavīsatikappamhi udeno nāma khattiyo tatrāpi bhavanaṃ mayhaṃ sattabhūmaṃ sulaṅkataṃ. |14.24| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ anubhomi sabbametaṃ 1- ekatthambhassidaṃ phalaṃ. |14.25| Catunavute ito kappe yaṃ thambhamadadiṃ 2- tadā duggatiṃ nābhijānāmi ekatthambhassidaṃ phalaṃ. |14.26| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo abhāsitthāti. Ekatthambhikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 79-80. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1644&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1644&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=14&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=14              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=61              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=61              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]