ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                              Catuttho kuṇḍadhānavaggo
                      paṭhamaṃ kuṇḍadhānattherāpadānaṃ (31)
     [33] |33.1| Sattāhaṃ paṭisallīnaṃ       sayambhuṃ aggapuggalaṃ
                        pasannacitto sumano     buddhaseṭṭhaṃ upaṭṭhahiṃ.
    |33.2| Vuṭṭhitaṃ kālamaññāya            padumuttaraṃ mahāmuniṃ
                 mahantaṃ kadalikaṇṇiṃ             gahetvā upagañchahaṃ.
    |33.3| Paṭiggahesi 1- bhagavā            sabbaññū 2- lokanāyako
                 mama cittaṃ pasādento          paribhuñji mahāmuni.
    |33.4| Paribhuñjitvāna sambuddho       satthavāho anuttaro
                sakāsane nisīditvā               imā gāthā abhāsatha.
    |33.5| Ye ca santi samītāro 3-          yakkhā imamhi pabbate
                 araññe bhūtagaṇā sabbe 4- suṇantu vacanaṃ mama.
    |33.6| Yo so buddhaṃ upaṭṭhāsi           migarājaṃva kesariṃ
                 tamahaṃ kittayissāmi              suṇātha mama bhāsato.
    |33.7| Ekādasañca khattuṃ so            devarājā bhavissati
                 catuttiṃsatikhattuñca               cakkavatti bhavissati.
    |33.8| Kappasatasahassamhi                okkākakulasambhavo
                 gotamo nāma gottena          satthā loke bhavissati.
    |33.9| Akkositvāna samaṇe             sīlavante anāsave
                 pāpakammavipākena               nāmadheyyaṃ labhissati.
    |33.10| Tassa dhammesu dāyādo        oraso dhammanimmito
                    kuṇḍadhānoti nāmena        sāvako so bhavissati.
    |33.11| Pavivekaṃ anuyutto                jhāyī jhānarato ahaṃ
                    tosayitvāna satthāraṃ         viharāmi anāsavo.
    |33.12| Sāvakehi 5- parivuto            bhikkhusaṅghapurakkhato
                    bhikkhusaṅghe nisīditvā        salākaṃ gāhayī jino.
@Footnote: 1 Ma. Yu. paṭiggahetvā. 2 Yu. taṃ phalaṃ. 3 Yu. ye vasanti sametāro.
@4 Ma. Yu. araññe bhūtabhabyāni. 5 Yu. sāvakaggehi.
    |33.13| Ekaṃsaṃ cīvaraṃ katvā             vanditvā lokanāyakaṃ
                    vadataṃ varassa purato          paṭhamaṃ aggahesahaṃ.
    |33.14| Tena kammena bhagavā         dasasahassīpakampako
                    bhikkhusaṅghe nisīditvā      aggaṭṭhāne ṭhapesi maṃ.
    |33.15| Viriyaṃ me dhuradhorayhaṃ            yogakkhemādhivāhanaṃ
                    dhāremi antimaṃ dehaṃ         sammā sambuddhasāsane.
    |33.16| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo
abhāsitthāti.
                           Kuṇḍadhānattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 116-118. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2417              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2417              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=33&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=33              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1221              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1221              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]