ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                        Pañcamo upālivaggo
                            paṭhamaṃ upālittherāpadānaṃ (41)
     [43] |43.1| Khīṇāsavasahassehi          parivuto lokanāyako
                   vivekamanuyutto so              gacchate paṭisallituṃ.
       |43.2| Ajinena nivatthohaṃ               tidaṇḍaparicāraṇo
                   bhikkhusaṅghaparibyuḷhaṃ           addasaṃ lokanāyakaṃ.
       |43.3| Ekaṃsaṃ ajinaṃ katvā              sīse katvāna añjaliṃ
                   sambuddhaṃ abhivādetvā        santhaviṃ lokanāyakaṃ.
       |43.4| Yathāṇḍajā ca saṃsedā         opapātī jalambujā
                   kākādipakkhino sabbe        antalikkhe sadā carā 1-.
       |43.5| Ye keci pāṇabhūtatthi            saññino vā asaññino
                   sabbe te tava ñāṇamhi      anto honti samogadhā.
       |43.6| Gandhā ca pabbateyyā ye     himavante naguttame
                   sabbe te tava sīlamhi          kalāyopi na yujjare.
       |43.7| Mohandhakārapakkhanno 2-     ayaṃ loko sadevako
                   tava ñāṇamhi jotante        andhakārā vidhaṃsitā.
       |43.8|  Yathā atthaṅgate suriye         honti sattā tamogatā
                   evaṃ buddhe anuppanne        hoti loko tamogato.
       |43.9| Yathodayanto ādicco          vinodeti tamaṃ sadā
                   tatheva tvaṃ buddhaseṭṭha          viddhaṃsesi tamaṃ sadā.
@Footnote: 1 Yu. antalikkhe padesagā. 2 Ma. mohandhakārapakkhando. Yu. ... pakkhanto.
       |43.10| Padhānaṃ pahitattosi           buddho loke sadevake
                     tava kammābhiraddhena          tosesi janataṃ bahuṃ.
       |43.11| Taṃ sutvā 1- anumoditvā   padumuttaro mahāmuni
                     nabhe abbhuggami dhīro         haṃsarājāva ambare.
       |43.12| Abbhuggantvāna sambuddho   mahesi padumuttaro
                     antalikkhe ṭhito satthā      imā gāthā abhāsatha.
       |43.13|  Yenidaṃ thavitaṃ ñāṇaṃ           upamehi samāyutaṃ
                     tamahaṃ kittayissāmi           suṇātha mama bhāsato.
       |43.14| Aṭṭhārasañca khattuṃ so       devarājā bhavissati
                     paṭhabyā rajjaṃ tisataṃ           vasudhaṃ āvasissati.
       |43.15| Pañcavīsatikkhattuñca         cakkavatti bhavissati
                     padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
       |43.16| Kappasatasahassamhi           okkākakulasambhavo
                     gotamo nāma nāmena        satthā loke bhavissati.
       |43.17| Tusitāhi cavitvāna            sukkamūlena codito
                     hīnova jātiyā santo        upāli nāma hessati.
       |43.18| So ca pacchā pabbajitvā    virājitvāna pāpakaṃ
                     sabbāsave pariññāya        nibbāyissatyanāsavo.
       |43.19| Tuṭṭho ca gotamo buddho     sakyaputto mahāyaso
                     vinayādhigataṃ tassa              etadagge ṭhapessati.
@Footnote: 1 Ma. Yu. sabbaṃ.
       |43.20| Saddhāyahaṃ pabbajito         katakicco anāsavo
                     sabbāsave pariññāya       viharāmi anāsavo.
       |43.21| Bhagavā cānukampī maṃ           vinayehaṃ visārado
                     sakakammābhiraddho ca           viharāmi anāsavo.
       |43.22| Saṃvuto pāṭimokkhamhi        indriyesu ca pañcasu
                     dhāremi vinayaṃ sabbaṃ            kevalaṃ ratanākaraṃ.
       |43.23|  Mamañca guṇamaññāya      satthā loke anuttaro
                     bhikkhusaṅghe nisīditvā         etadagge ṭhapesi maṃ.
       |43.24| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
                          Upālittherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 131-133. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2706              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2706              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=43&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=43              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1749              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1749              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]