ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                      Dasamaṃ cundattherāpadānaṃ (50)
     [52] |52.125| Siddhatthassa bhagavato   lokajeṭṭhassa tādino
                       agghiyaṃ kārayitvāna         jātipupphehi chādayiṃ.
      |52.126| Niṭṭhāpetvāna taṃ pupphaṃ    buddhassa abhināmayiṃ
                       pupphāvasesaṃ paggayha      buddhassa abhiropayiṃ.
      |52.127|  Kañcanagghiyasaṅkāsaṃ       buddhaṃ lokagganāyakaṃ
                       pasannacitto sumano        pupphagghiyamupānayiṃ.
      |52.128| Vitiṇṇakaṅkho sambuddho    tiṇṇoghehi purakkhato
                       bhikkhusaṅghe nisīditvā       imā gāthā abhāsatha.
      |52.129| Dibbagandhaṃ pavāyantaṃ       yo me pupphagghiyaṃ adā
                       tamahaṃ kittayissāmi          suṇātha mama bhāsato.
      |52.130| Ito cuto ayaṃ poso         devasaṅghapurakkhato
                       jātipupphehi parikiṇṇo   devalokaṃ gamissati.
      |52.131| Ubbiddhaṃ bhavanaṃ tassa        sovaṇṇañca maṇīmayaṃ
                       byamhā pātubhavissanti   puññakammapabhāvitā.

--------------------------------------------------------------------------------------------- page147.

|52.132| Catusattatikkhattuṃ so devarajjaṃ karissati anubhossati sampattiṃ accharāhi purakkhato. |52.133| Paṭhabyā rajjaṃ tisataṃ vasudhaṃ āvasissati pañcasattatikkhattuñca cakkavatti bhavissati. |52.134| Dujjayo nāma nāmena hessati manujādhipo anubhotvāna taṃ puññaṃ sakakammūpasaṃhito. |52.135| Vinipātaṃ agantvāna manussattaṃ gamissati hiraññaṃ tassa nicitaṃ koṭisataṃpi anappakaṃ. |52.136| Nibbattissati yonimhi brāhmaṇo so bhavissati vaṅgantassa suto dhīmā sāriyā oraso piyo. |52.137| So ca pacchā pabbajitvā aṅgīrasassa sāsane cūḷacundoti nāmena hessati satthu sāvako. |52.138| Sāmaṇerova so santo khīṇāsavo bhavissati sabbāsave pariññāya nibbāyissatyanāsavo. |52.139| Upaṭṭhahiṃ mahāvīraṃ aññe ca pesale bahū bhātaramevupaṭṭhāsiṃ uttamatthassa pattiyā. |52.140| Bhātaraṃ me upaṭṭhahitvā dhātuṃ pattamhi ociya 1- sambuddhaṃ upanāmesiṃ lokajeṭṭhaṃ narāsabhaṃ. |52.141| Ubhohatthehi paggayha buddho loke sadevake sandassayanto taṃ dhātuṃ kittayi aggasāvakaṃ. @Footnote: 1 Ma. ohiya. Yu. opiya.

--------------------------------------------------------------------------------------------- page148.

|52.142| Cittañca suvimuttaṃ me saddhā mayhaṃ patiṭṭhitā sabbāsave pariññāya viharāmi anāsavo. |52.143| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā cundatthero imā gāthāyo abhāsitthāti. Cundattherassa apadānaṃ samattaṃ. Uddānaṃ upāli soṇo bhaddī ca sanniṭṭhāpaka hatthiyo chadanaṃ seyyacaṅkamaṃ subhaddo cundasavhayo gāthāsataṃ ca tāḷīsaṃ 1- catasso ca tatthuttari. Upālivaggo pañcamo. -----------


             The Pali Tipitaka in Roman Character Volume 32 page 146-148. https://84000.org/tipitaka/read/roman_read.php?B=32&A=3011&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=3011&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=52&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=52              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2005              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2005              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]