![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Chaṭṭhaṃ campakapupphiyattherāpadānaṃ (136) [138] |138.41| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare obhāsentaṃ disā sabbā osadhiṃ viya tārakaṃ. |138.42| Tayo māṇavakā āsuṃ sake sippe susikkhitā khāribhāraṃ gahetvāna anventi mama pacchato. |138.43| Puṭake satta pupphāni nikkhittāni tapassinā gahetvā tāni ñāṇamhi vessabhussābhiropayiṃ. |138.44| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi ñāṇapūjāyidaṃ phalaṃ. |138.45| Ekūnatiṃsakappamhi vihatābhāsanāmako 1- sattaratanasampanno cakkavatti mahabbalo. |138.46| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti. Campakapupphiyattherassa apadānaṃ samattaṃ.The Pali Tipitaka in Roman Character Volume 32 page 241-242. https://84000.org/tipitaka/read/roman_read.php?B=32&A=4884 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=4884 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=138&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=138 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=138 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3906 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3906 Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]