ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                          Catutthaṃ ekadussadāyakattherāpadānaṃ (334)
     [336] |336.19| Nagare haṃsavatiyā          ahosiṃ tiṇahārako
                       tiṇahārena jīvāmi              tena posemi dārake.
      |336.20| Padumuttaro nāma jino         sabbadhammāna pāragū
                       tamandhakāraṃ nāsetvā         uppajji lokanāyako.
      |336.21| Sake ghare nisīditvā             evaṃ cintesahaṃ tadā
                       buddho loke samuppanno     deyyadhammo ca natthi me.
      |336.22| Idaṃ me sāṭakaṃ ekaṃ             natthi me koci dāyako
                       dukkho nirayasamphasso         ropayissāmi dakkhiṇaṃ.
      |336.23| Evāhaṃ cintayitvāna          sakaṃ cittaṃ pasādayiṃ
                       ekaṃ dussaṃ gahetvāna         buddhaseṭṭhassadāsahaṃ.
      |336.24| Ekaṃ dussaṃ daditvāna          ukkuṭṭhiṃ sampavattayiṃ
                       yadi buddho tuvaṃ vīra              tārehi maṃ mahāmuni.
      |336.25| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       mama dānaṃ pakittento        akā me anumodanaṃ.
      |336.26| Iminā ekadussena            cetanāpaṇidhīhi ca
                       kappasatasahassāni            vinipātaṃ na gacchati.
      |336.27| Chattiṃsakkhattu devindo       devarajjaṃ karissati
                       tettiṃsakkhattu rājā ca       cakkavatti bhavissati.
      |336.28| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                       devaloke manusse vā         saṃsaranto tuvaṃ bhave.
      |336.29| Rūpavā guṇasampanno          anavakkantadehavā
                       akkhobhaṃ amitaṃ dussaṃ           bhavissati 1- yathicchakaṃ.
@Footnote: 1 Ma. labhissasi.
      |336.30| Idaṃ vatvāna sambuddho        jalajuttamanāmako
                       nabhaṃ abbhuggami dhīro           haṃsarājāva ambare.
      |336.31| Yaṃ yaṃ yonūpapajjāmi            devattaṃ atha mānusaṃ
                       bhoge me ūnatā natthi        ekadussassidaṃ phalaṃ.
      |336.32| Paduddhāre paduddhāre         dussaṃ nibbattate mamaṃ
                       heṭṭhā dussamhi tiṭṭhāmi   upari chadanaṃ mama.
      |336.33| Cakkavāḷamupādāya            sakānanaṃ sapabbataṃ
                       icchamāno cahaṃ ajja          dussehacchādayeyyahaṃ.
      |336.34| Teneva ekadussena             saṃsaranto bhavābhave
                       suvaṇṇavaṇṇo hutvāna      saṃsarāmi bhavābhave.
      |336.35| Vipākaṃ ekadussassa            najjhagaṃ katthacikkhayaṃ
                       ayaṃ me antimā jāti          vipaccati idhāpi me.
      |336.36| Satasahassito kappe            yaṃ dussamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ekadussassidaṃ phalaṃ.
      |336.37| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |336.38| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo
abhāsitthāti.
                           Ekadussadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 413-415. https://84000.org/tipitaka/read/roman_read.php?B=32&A=8106              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=8106              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=336&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=336              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=336              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]