ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                           Dasamaṃ ukkhittapadumiyattherāpadānaṃ (340)
     [342] |342.130| Nagare haṃsavatiyā      ahosiṃ māliko tadā
                          ogāhetvā padumasaraṃ     sattapatte 1- ocināmahaṃ.
      |342.131| Padumuttaro nāma jino     sabbadhammāna pāragū
                          saha satasahassehi           santacittehi tādibhi.
@Footnote: 1 Ma. sabbattha satapattanti dissati.

--------------------------------------------------------------------------------------------- page427.

|342.132| Khīṇāsavehi suddhehi chaḷabhiññehi jhāyibhi mama vuḍḍhiṃ samanvesaṃ āgañchi purisuttamo 1-. |342.133| Disvānahaṃ devadevaṃ sayambhuṃ lokanāyakaṃ vaṇṭe chetvā sattapattaṃ ukkhipiṃ ambare tadā. |342.134| Yadi buddho tuvaṃ dhīra lokajeṭṭho narāsabho sayaṃ gantvā sattapatto matthake dhārayantu te. |342.135| Adhiṭṭhahi mahāvīro lokajeṭṭho narāsabho buddhassa ānubhāvena matthake dhārayiṃsu te. |342.136| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. |342.137| Tattha me sukataṃ byamhaṃ sattapattanti vuccati saṭṭhiyojanamubbiddhaṃ tiṃsayojanavitthataṃ. |342.138| Sahassakkhattuṃ devindo devarajjamakārayiṃ pañcasattatikkhattuñca cakkavatti ahosahaṃ. |342.139| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ anubhomi sakaṃ kammaṃ pubbe sukatamattano. |342.140| Tenevekapadumena anubhotvāna sampadā gotamassa bhagavato dhammaṃ sacchikariṃ ahaṃ. |342.141| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. -- mama santikaṃ.

--------------------------------------------------------------------------------------------- page428.

|342.142| Satasahasse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi ekapadumassidaṃ phalaṃ. |342.143| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ukkhittapadumiyo thero imā gāthāyo abhāsitthāti. Ukkhittapadumiyattherassa apadānaṃ samattaṃ. Uddānaṃ gandhodakaṃ pūjanī ca punnāgaṃ ekadussikā phussito ca pabhaṅkaro kuṭido uttarīyako. Savanaṃ ekapadumi gāthāyo sabbapiṇḍitā ekagāthāsatañceva catutāḷīsameva ca. Gandhodakavaggo catuttiṃso. ---------


             The Pali Tipitaka in Roman Character Volume 32 page 426-428. https://84000.org/tipitaka/read/roman_read.php?B=32&A=8367&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=8367&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=342&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=342              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=342              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]