ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                              Dutiyaṃ selattherāpadānaṃ (392)
     [394] |394.212| Nagare haṃsavatiyā      vīthisāmi ahosahaṃ
                          mama ñātī samānetvā    idaṃ vacanamabraviṃ.
      |394.213| Buddho loke samuppanno  puññakkhetto anuttaro
                          āsi 2- so sabbalokassa  āhutīnaṃ paṭiggaho.
      |394.214| Khattiyā negamā ceva        mahāsālā ca brāhmaṇā
                          pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
@Footnote: 1 Ma. Yu. vepullajavanapañño. 2 Yu. ādhāro sabbalokassa.
      |394.215| Hatthārohā anīkatthā     rathikā pattikārakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.216| Uggā ca rājaputtā ca     vesiyānā ca brāhmaṇā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.217| Āḷārikā ca sūdā 1- ca  nhāpakā mālakārakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.218| Rajakā pesakārā ca          tunnavāyā ca nhāpikā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.219| Usukārā bhamakārā          cammakārā ca tacchakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.220| Kammārā soṇṇakārā ca tipulohakarā tathā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.221| Bhatakā celakā 2- ceva     dāsakammakarā bahū
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.222| Udahārā kaṭṭhahārā       kasikā 3- tiṇahārakā
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.223| Pupphikā mālikā ceva      paṇṇikā phalahārakā
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.224| Gaṇikā kumbhadāsī ca        pūvikā macchikāpica 4-
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
@Footnote: 1 Ma. Yu. kappakā. 2 Yu. gītakā. 3 Ma. kassakā. 4 Yu. macchakāyikā.
      |394.225| Ete 1- sabbe samāgantvā gaṇabandhāva 2- ekato
                          adhikāraṃ karissāma          puññakkhette anuttare.
      |394.226| Te me sutvāna vacanaṃ        gaṇaṃ bandhiṃsu tāvade
                          upaṭṭhānasālaṃ sukataṃ       bhikkhusaṅghassa kārayuṃ.
      |394.227| Niṭṭhāpetvāna taṃ sālaṃ    udaggo tuṭṭhamānaso
                          pareto tehi sabbehi       sambuddhaṃ upasaṅkamiṃ.
      |394.228| Upasaṅkamma sambuddhaṃ       lokanāthaṃ narāsabhaṃ
                          vanditvā satthuno pāde  idaṃ vacanamabraviṃ.
      |394.229| Ime tīṇisatā vīra            purisā ekato gaṇā
                          upaṭṭhānasālaṃ sukataṃ       niyyādenti tava 3- muni.
      |394.230| Bhikkhusaṅghassa purato         sampaṭicchatu cakkhumā
                          tiṇṇaṃ satānaṃ purato       imā gāthā abhāsatha.
      |394.231| Tisatāpi ca jeṭṭho ca        anuvattiṃsu ekato
                          sampattī 4- hi karitvāna sabbe anubhavissatha.
      |394.232| Pacchime bhavasampatte 5-  sītibhāvamanuttaraṃ
                          ajaraṃ amaraṃ 6- khemaṃ          nibbānaṃ passayissatha 7-.
      |394.233| Evaṃ buddho viyākāsi       sabbaññūtamanuttaro 8-
                          buddhassa vacanaṃ sutvā      somanassampavedayiṃ.
      |394.234| Tiṃsakappasahassāni          devaloke ramiṃ ahaṃ
                          devādhipo pañcasataṃ        devarajjamakārayiṃ.
@Footnote: 1 Ma. etha. 2 Ma. Yu. gaṇaṃ bandhāma. 3 Ma. Yu. tavaṃ. 4 Ma. Yu. sampattiṃ.
@5 Ma. Yu. bhave sampatte. 6 Ma. amataṃ santaṃ. Yu. amaraṃ santiṃ.
@7 Ma. phassayissatha. Yu. phussayissatha. 8 Ma. Yu. sabbaññū samaṇuttaro.
      |394.235| Sahassakkhattuṃ rājā ca      cakkavatti ahosahaṃ
                          padesarajjaṃ 1- vipulaṃ        gaṇanāto 2- asaṅkhayaṃ.
      |394.236| Idha mānusake rajje 3-     parisā honti bandhavā
                          pacchime bhavasampatte      vāseṭṭho nāma brāhmaṇo.
      |394.237| Asītikoṭiniccayo            tassa putto ahosahaṃ
                          selo iti mama nāmaṃ        chaḷaṅge pāramiṃ gato.
      |394.238| Jaṅghāvihāraṃ vicaraṃ            sasissehi purakkhato
                          jaṭābhārabharitaṃpi 4-        keniyaṃ nāma tāpasaṃ.
      |394.239| Paṭiyattāhutiṃ disvā       idaṃ vacanamabraviṃ
                          āvāho vā vivāho vā   rājā vā te nimantito.
      |394.240| Āhutiṃ yiṭṭhukāmohaṃ        brāhmaṇe devasammate
                          na nimantemi rājānaṃ       āhuti me na vijjati.
      |394.241| Na catthi mayhamāvāho     vivāho me na vijjati
                          sakyānaṃ nandijanano       seṭṭho loke sadevake.
      |394.242| Sabbalokahitatthāsi 5-    sabbasattasukhāvaho
                          so me nimantito ajja     tassetaṃ paṭiyādanaṃ.
      |394.243| Tambarusakavaṇṇābho        appameyyo anūpamo
                          rūpenāsadiso buddho       svātanāya nimantito.
      |394.244| Ukkāmukhapahaṭṭho 6- ca 7-   khadiraṅgārasannibho
                        vijjūpamo mahāvīro            so me nātho 8- nimantito.
@Footnote: 1 Ma. Yu. devarajjaṃ karontassa. 2 Ma. Yu. mahādevā avandisuṃ. 3 Ma. rajjaṃ.
@4 Ma. jaṭābhārikabharitaṃ. Yu. jaṭābhārabharitaṃ. 5 Ma. Yu. sabbalokahitatthāya.
@6 Yu. ukkāmukhapahato va. 7 Ma. va. 8 Ma. Yu. buddho.
      |394.245| Pabbatagge yathā aggi     puṇṇamāyeva candimā
                           naḷaggivaṇṇasaṅkāso    so me buddho nimantito.
      |394.246| Asambhīto bhayātīto         bhavantakaraṇo muni
                           sīhūpamo mahāvīro          so me buddho nimantito.
      |394.247| Kusalo buddhadhammesu         appasayho parehi so
                           nāgūpamo mahāvīro        so me buddho nimantito.
      |394.248| Saddhammapārakusalo          buddhanāgo asādiso
                           usabhūpamo mahāvīro        so me buddho nimantito.
      |394.249| Anantavaṇṇo amitayaso   vicittasabbalakkhaṇo
                           sakkūpamo mahāvīro        so me buddho nimantito.
      |394.250| Vasī gaṇī patāpī ca            tejasī ca durāsado
                           brahmūpamo mahāvīro      so me buddho nimantito.
      |394.251| Mahaggadhammo 1- dasabalo balātibalapāragū 2-
                           dharaṇūpamo mahāvīro        so me buddho nimantito.
      |394.252| Sīladhītisamākiṇṇo          dhammaviññāṇakhobhito
                           udadhūpamo mahāvīro        so me buddho nimantito.
      |394.253| Durāsado duppasaho         acalo uggato brahmā 3-
                           nerūpamo mahāvīro          so me buddho nimantito.
      |394.254| Anantañāṇo asamo 4-  atulo aggataṃ gato
                           gaganūpamo mahāvīro        so me buddho nimantito.
                                     Pannarasamaṃ bhāṇavāraṃ.
@Footnote: 1 Ma. pattadhammo. Yu. mahantadhammo. 2 Ma. Yu. balātibalapārago.
@3 Yu. brahā. 4 Ma. Yu. asamasamo.
      |394.255| Patiṭṭhā bhayabhītānaṃ          tāṇo saraṇagāminaṃ
                           assāsako mahāvīro       so me buddho nimantito.
      |394.256| Āsayo buddhimantānaṃ      puññakkhettaṃ sukhesinaṃ
                           ratanākaro mahāvīro        so me buddho nimantito.
      |394.257| Assāsako devakaro          sāmaññaphaladāyako
                           meghūpamo mahāvīro         so me buddho nimantito.
      |394.258| Loke 1- samussito vīro     sabbatamavinodano
                           suriyūpamo mahāvīro         so me buddho nimantito.
      |394.259| Ārammaṇavimuttīsu           sabhāvadassako muni
                           candūpamo mahāvīro        so me buddho nimantito.
      |394.260| Buddho samussito loke      lakkhaṇehi alaṅkato
                           appameyyo mahāvīro     so me buddho nimantito.
      |394.261| Yassa ñāṇaṃ appameyyaṃ    sīlaṃ yassa anūpamaṃ
                           vimutti asadisā yassa      so me buddho nimantito.
      |394.262| Yassa dhīti asadisā            thāmo yassa acintiyo
                           yassa parakkamo seṭṭho    so me buddho nimantito.
      |394.263| Rāgo doso ca moho ca      visā sabbe samūhatā
                           agadūpamo 2- mahāvīro    so me buddho nimantito.
      |394.264| Kilesabyādhi bahudukkhā     osathīva 3- vinodako
                           vijjūpamo 4- mahāvīro     so me buddho nimantito.
@Footnote: 1 Ma. lokacakkhu mahātejo. 2 Yu. agarūpamo. 3 Ma. sabbatamavinodano.
@Yu. sabbantamavinodako. 4 Ma. vejjūpamo.
      |394.265| Buddhoti ghosaṃ 1- vadesi    ghoso me so sudullabho
                         buddhoti 2- ghosanaṃ sutvā pīti me upapajjatha.
      |394.266| Abbhantaraṃ agaṇhantaṃ      pīti me bahi nicchare
                          sohaṃ pītimano santo       idaṃ vacanamabraviṃ.
      |394.267| Kahaṃ nu kho so bhagavā         lokajeṭṭho narāsabho
                           tattha gantvā namassissaṃ sāmaññaphaladāyakaṃ.
      |394.268| Paggayha dakkhiṇaṃ bāhuṃ     vedajāto katañjalī
                         ācikkha 3- me dhammarājaṃ   sokasallavinodanaṃ.
      |394.269| Udentaṃva mahāmeghaṃ          nīlaṃ añjanasannibhaṃ
                           sāgaraṃ viya dissantaṃ        passasetaṃ mahāvanaṃ.
      |394.270| Ettha so vasate buddho     adantadamako muni
                           vinayanto ca veneyye      bodhento bodhipakkhiye.
      |394.271| Pipāsitova udakaṃ             bhojanaṃva jigacchato 4-
                           gāvī yathā vacchagiddhā     evāhaṃ viciniṃ jinaṃ.
      |394.272| Ācāraupacāraññū         dhammānucchavisaṃvaraṃ
                           sikkhāpesiṃ sake sisse     gacchante 5- jinasantikaṃ.
      |394.273| Durāsadā bhagavanto          sīhāva ekacārino
                           pāde pādaṃ nikkhipantā  āgaccheyyātha māṇavā.
      |394.274| Āsiviso yathā ghoro         migarājāva kesarī
                           mattova kuñjaro danto 6-   evaṃ buddhā durāsadā.
@Footnote: 1 Ma. Yu. bho yaṃ. 2 Ma. Yu. buddho buddhoti sutvāna. 3 Ma. ācikkhi.
@4 Ma. Yu. jigacchito. 5 Yu. gacchanto. 6 Ma. Yu. dantī.
      |394.275| Ukkāsitañca khipitaṃ         ajjhupekkhāya māṇavā
                           pāde pādaṃ nikkhipantā upetha buddhasantikaṃ.
      |394.276| Paṭisallānagarukā           appasaddā durāsadā
                           durūpasaṅkamā buddhā       garū honti sadevake.
      |394.277| Yamahaṃ 1- pañhaṃ pucchāmi   paṭisammodayāmi 2-
                           appasaddā tadā hotha   munībhūtāva tiṭṭhatha.
      |394.278| Yaṃ so desesi saddhammaṃ 3- khemaṃ nibbānapattiyā
                           tamevatthaṃ nisāmetha         saddhammassavanaṃ subhaṃ.
      |394.279| Upasaṅkamma sambuddhaṃ       sammodiṃ muninā ahaṃ
                           taṃ kathaṃ vītisāretvā        lakkhaṇe upadhārayiṃ.
      |394.280| Lakkhaṇe dve na dakkhāmi 4-  passāmi tiṃsalakkhaṇe
                           kosohitavatthuṃ 5- guyhaṃ   iddhiyā dassayi muni.
      |394.281| Jivhaṃ ninnāmayitvā ca 6- kaṇṇasote ca nāsike
                           paṭimassa 7- nalātantaṃ   kevalaṃ chādayi jino.
      |394.282| Tassāhaṃ lakkhaṇe disvā   paripuṇṇe sabyañjane
                           buddhoti niṭṭhaṃ gantvāna saha sissehi pabbajiṃ.
      |394.283| Satehi tīhi sahito            pabbajiṃ anagāriyaṃ
                           aḍḍhamāse asampatte sabbe pattamha nibbutiṃ.
      |394.284| Ekato kammaṃ katvāna      puññakkhette anuttare
                           ekato saṃsaritvāna        ekato vinivaṭṭayuṃ.
@Footnote: 1 Ma. yadāhaṃ. Yu. yāvāhaṃ. 2 Yu. paṭisammodiyāmi vā. 3 Ma. sambuddho.
@4 Ma. ca kaṅkhāmi. Yu. va kaṅkhāmi. 5 Ma. Yu. kosohitavatthaguyhaṃ.
@6 Ma. ninnāmayitvāna. 7 Ma. paṭimasi.
      |394.285| Gopānasiyo datvāna       pūgadhamme vasiṃ ahaṃ
                           tena kammena sukatena     aṭṭha hetū labhāmahaṃ.
      |394.286| Disāsu pūjito homi          bhogā ca amitā mama
                           patiṭṭhā homi sabbesaṃ    tāso mama na vijjati.
      |394.287| Byādhayo 1- me na vijjanti  dīghāyuṃ pālayāmi ca
                           sukhumacchaviko homi          āvāse pattite vasse 2-.
      |394.288| Aṭṭha gopānasī datvā      pūgadhamme vasiṃ ahaṃ
                           paṭisambhidā arahattañca etaṃ me aparaṭṭhamaṃ.
      |394.289| Sabbavositavosāno         katakicco anāsavo
                           aṭṭhagopānasī nāma       tava putto mahāmuni
      |394.290| pañca thambhāni datvāna    pūgadhamme vasiṃ ahaṃ
                           tena kammena sukatena     pañca hetū labhāmahaṃ.
      |394.291| Acalo homi mettāya       anūnabhogavāmahaṃ 3-
                           ādeyyavacano homi       na dhaṃsemi yathā ahaṃ.
      |394.292| Abhantaṃ hoti me cittaṃ       akhilo 4- homi kassaci
                           tena kammena sukatena     vimalo homi sāsane.
      |394.293| Sagāravo sappatisso        katakicco anāsavo
                           sāvako te mahāvīra         bhikkhu taṃ vandate muni.
      |394.294| Katvā sukatapallaṅkaṃ         sālāyaṃ paññapesahaṃ
                           tena kammena sukatena     pañca hetū labhāmahaṃ.
@Footnote: 1 Yu. byādhiyo. 2 Ma. Yu. vase. 3 Ma. anūnaṅgo bhavāmahaṃ. 4 Yu. acalo.
      |394.295| Ucce kule pajāyāmi 1-  mahābhogo bhavāmahaṃ
                           sabbasampattiko homi   maccheraṃ me na vijjati.
      |394.296| Gamane patthite mayhaṃ       pallaṅko upatiṭṭhati
                           saha pallaṅkaseṭṭhena     gacchāmi mama patthitaṃ.
      |394.297| Tena pallaṅkadānena       tamaṃ sabbaṃ vinodayiṃ
                           sabbābhiññābalappatto       thero vandati taṃ mune 2-.
      |394.298| Parakiccattakiccāni          sabbakiccāni sādhayiṃ
                           tena kammena sukatena     pāvisiṃ abhayaṃ puraṃ.
      |394.299| Pariniṭṭhitasālasmiṃ           paribhogamadāsahaṃ
                           tena kammena sukatena     seṭṭhattaṃ ajjhupāgato.
      |394.300| Yekeci damakā loke         hatthiasse damenti te 3-
                           kāretvā 4- kāraṇā nānā dāruṇena damenti te.
      |394.301| Naheva 5- tvaṃ mahāvīra      damesi naranāriyo
                           adaṇḍena asatthena     damesi uttame dame.
      |394.302| Dānassa vaṇṇe kittento    desanākusalo muni
                           ekapañhaṃ kathento ca 6-    bodhesi tisate muni.
      |394.303| Dantā mayaṃ sārathinā       suvimuttā anāsavā
                           sabbābhiññābalappattā       nibbutā upadhikkhaye.
      |394.304| Satasahasse ito kappe     yaṃ dānamadadintadā
                           atikkantā bhayā sabbe  sāladānassidaṃ phalaṃ.
@Footnote: 1 Ma. pajāyitvā. 2 Ma. Yu. muni. 3 Ma. ye. Yu. me.
@4 Ma. karitvā. Yu. karetvā. 5 Ma. nahevaṃ. 6 Ma. Yu. va.
      |394.305| Svāgataṃ vata me āsi         mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |394.306| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |394.307| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā selo sapariso bhagavato santike imā
gāthāyo abhāsitthāti.
                              Selattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 497-507. https://84000.org/tipitaka/read/roman_read.php?B=32&A=9770              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=9770              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=394&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=394              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=394              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5330              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5330              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]