ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                  Ekūnavīsatimo vipassibuddhavaṃso
     [20] |20.1| Pussassa aparena               sambuddho dipaduttamo
                   vipassī nāma nāmena               loke uppajji cakkhumā.
       |20.2| Avijjaṇḍaṃ 1- padāletvā       patto sambodhimuttamaṃ
                   dhammacakkaṃ pavattetuṃ                pakkāmi bandhumatīpuraṃ.
       |20.3| Dhammacakkaṃ pavattetvā             ubho bodhesi nāyako
                   gaṇanāya na vattabbo             paṭhamābhisamayo ahu.
       |20.4| Punāparaṃ amitayaso                   tattha saccaṃ pakāsayi
                   caturāsītisahassānaṃ                 dutiyābhisamayo ahu.
@Footnote: 1 Ma. Yu. avijjaṃ sabbaṃ.

--------------------------------------------------------------------------------------------- page516.

|20.5| Caturāsītisahassāni sambuddhamanupabbajuṃ tesamārāmapattānaṃ dhammaṃ desesi cakkhumā. |20.6| Sabbākārena bhāsato ṭhatvā 1- upanissā jino 2- tepi dhammavaraṃ gantvā tatiyābhisamayo ahu. |20.7| Sannipātā tayo āsuṃ vippassissa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |20.8| Aṭṭhasaṭṭhisatasahassānaṃ paṭhamo āsi samāgamo bhikkhusatasahassānaṃ dutiyo āsi samāgamo. |20.9| Asītibhikkhusahassānaṃ tatiyo āsi samāgamo tattha bhikkhugaṇamajjhe sambuddho atirocati. |20.10| Ahantena samayena nāgarājā mahiddhiko atulo nāma nāmena puññavanto jutindharo. |20.11| Nekānaṃ nāgakoṭīnaṃ parivāretvānahaṃ tadā vajjanto dibbaturiyehi lokajeṭṭhaṃ upāgamiṃ. |20.12| Upasaṅkamitvāna sambuddhaṃ vipassiṃ lokanāyakaṃ maṇimuttāratanakhacitaṃ sabbābharaṇavibhūsitaṃ nimantetvā dhammarājassa suvaṇṇapīṭhamadāsahaṃ. |20.13| Sopi maṃ buddho byākāsi saṅghamajjhe nisīdiya ekanavuti ito kappe ayaṃ buddho bhavissati. @Footnote: 1 Ma. Yu. sutvā. 2 Ma. upanisādino.

--------------------------------------------------------------------------------------------- page517.

|20.14| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |20.15| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |20.16| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |20.17| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assatthamūle sambodhiṃ bujjhissati mahāyaso. |20.18| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |20.19| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |20.20| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |20.21| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |20.22| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino.

--------------------------------------------------------------------------------------------- page518.

|20.23| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |20.24| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |20.25| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |20.26| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhā titthaṃ gahetvā uttaranti mahānadiṃ. |20.27| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |20.28| Tassāpi 1- vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |20.29| Nagaraṃ bandhumatī nāma bandhumo nāma khattiyo mātā bandhumatī nāma vipassissa mahesino. |20.30| Aṭṭhavassasahassāni agāraṃ ajjhāvasi so nando sunando sirimā tayo pāsādamuttamā. |20.31| Ticattārisahassāni nāriyo samalaṅkatā sudassanā 2- nāma nārī samavattakkhandho 3- nāma atrajo. |20.32| Nimitte caturo disvā rathayānena nikkhami anūnaaṭṭhamāsāni padhānaṃ padahī jino. @Footnote: 1 Ma. Yu. tassāhaṃ. ito paraṃ īdisameva. 2 Yu. sutanā. 3 Yu. saṃvaṭṭakakhandho.

--------------------------------------------------------------------------------------------- page519.

|20.33| Brahmunā yācito santo vipassī lokanāyako vattacakko mahāvīro migadāye naruttamo. |20.34| Khandho ca tissanāmo ca ahesuṃ aggasāvakā asoko nāmupaṭṭhāko vipassissa mahesino. |20.35| Candā ca candamittā ca ahesuṃ aggasāvikā bodhi tassa bhagavato pāṭalīti pavuccati. |20.36| Punabbasumitto nāgo ca ahesuṃ aggupaṭṭhakā sirimā uttarā ceva ahesuṃ aggupaṭṭhikā. |20.37| Asītihatthamubbedho vipassī lokanāyako pabhā niddhāvatī tassa samantā sattayojane. |20.38| Asītivassasahassāni āyu buddhassa tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |20.39| Bahudevamanussānaṃ bandhanaṃ parimocayi maggāmaggañca ācikkhi avasesaputhujjane. |20.40| Ālokaṃ dassayitvāna dassetvā amataṃ padaṃ jalitvā aggikkhandhova nibbuto so sasāvako. |20.41| Iddhivaraṃ puññavaraṃ lakkhaṇacakkasumitaṃ 1- sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |20.42| Vipassī naravaro vīro sumittārāmamhi nibbuto tattheva tassa thūpavaro sattayojanamussitoti. Vipassibuddhavaṃso ekūnavīsatimo. @Footnote: 1 Ma. lakkhaṇañca kusumitaṃ. Yu. lakkhaṇañcatubhūmikaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 515-519. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10618&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10618&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=20&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=211              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=200              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7510              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7510              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]