ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                   Pañcavīsatimo gotamabuddhavaṃso
     [26] |26.1| Ahametarahi sambuddho         gotamo sakyavaḍḍhano
                   padhānaṃ padahitvāna                 patto sambodhimuttamaṃ.
       |26.2| Brahmunā yācito santo         dhammacakkaṃ pavattayiṃ
                   aṭṭhārasannaṃ koṭīnaṃ               paṭhamābhisamayo ahu.
       |26.3| Tato parañca desento             naradevasamāgame 1-
                   gaṇanāya na vattabbo             dutiyābhisamayo ahu.
       |26.4| Idhevāhaṃ etarahi                     ovadiṃ mama atrajaṃ
                   gaṇanāya na vattabbo             tatiyābhisamayo ahu.
       |26.5| Ekosi 2- sannipāto me         sāvakānaṃ mahesinaṃ
                   aḍḍhateḷasasatānaṃ                 bhikkhūnāsi samāgamo.
       |26.6| Virocamāno vimalo                   bhikkhusaṅghassa majjhato 3-
                   dadāmi patthitaṃ sabbaṃ               maṇīva sabbakāmado.
@Footnote: 1 Yu. ... samāgamo. 2 Yu. ekova. 3 Ma. majjhago.
       |26.7| Phalamākaṅkhamānānaṃ                 bhavacchandaṃ jahesinaṃ
                   catusaccaṃ pakāsesi 1-              anukampāya pāṇinaṃ.
       |26.8| Dasavīsasahassānaṃ                     dhammābhisamayo ahu
                   ekadvinnaṃ abhisamayo              gaṇanāto asaṅkhiyo.
       |26.9| Vitthārikaṃ bahujaññaṃ                iddhaṃ phītaṃ suphullitaṃ
                   idha mayhaṃ sakyamunino              sāsanaṃ suvisodhitaṃ.
       |26.10| Anāsavā vītarāgā               santacittā samāhitā
                   bhikkhū nekasatā sabbe             parivārenti maṃ sadā.
       |26.11| Idāni ye etarahi                jahanti mānusaṃ bhavaṃ
                     appattamānasā sekkhā        te bhikkhū viññūgarahitā.
       |26.12| Ariyañjasaṃ thomayantā           sadā dhammaratā janā
                     bujjhissanti jutimanto 2-     saṃsārasaritā 3- narā.
       |26.13| Nagaraṃ kapilavatthu me               rājā suddhodano pitā
                     mayhaṃ janettikā mātā         māyādevīti vuccati.
       |26.14| Ekūnatiṃsavassāni                 agāraṃ ajjhāvasihaṃ 4-
                     sucando 5- kokanudo koñco   tayo pāsādamuttamā.
       |26.15| Cattāḷīsasahassāni              nāriyo samalaṅkatā
                     yasodharā 6- nāma nārī          rāhulo nāma atrajo.
       |26.16| Nimitte caturo disvā             assayānena nikkhamiṃ
@Footnote: 1 Ma. pakāsemi. 2 Ma. Yu. satimanto. 3 Ma. saṃsārasaritaṃ gatā.
@4 Ma. Yu. ajjhahaṃ vasiṃ. 5 Ma. rammo surammo subhako. Yu. rāmo surāmo subhato.
@6 Ma. bhaddakañcanā. Yu. bhaddakaccā.
                     Chavassaṃ padhānacāraṃ                acariṃ dukkaraṃ ahaṃ.
       |26.17| Bārāṇasīisipatane              jino 1- cakkaṃ pavattayiṃ
                     ahaṃ gotamasambuddho             saraṇaṃ sabbapāṇinaṃ.
       |26.18| Kolito upatisso ca              dve bhikkhū aggasāvakā
                     ānando nāmupaṭṭhāko        santikāvacaro mama.
       |26.19| Khemā uppalavaṇṇā ca         bhikkhunī aggasāvikā
                     citto ca hatthāḷavako            aggupaṭṭhākupāsakā.
       |26.20| Nandamātā ca uttarā           aggupaṭṭhākupāsikā
                     ahaṃ assatthamūlamhi              patto sambodhimuttamaṃ.
       |26.21| Byāmappabhā sadā mayhaṃ       soḷasahatthamuggato 2-
                     appaṃ vassasataṃ āyu              mametarahi 3- vijjati.
       |26.22| Tāvatā tiṭṭhamānohaṃ            tāresiṃ 4- janataṃ bahuṃ
                     ṭhapayitvāna dhammokkaṃ 5-       pacchimajanabodhanaṃ.
       |26.23| Ahaṃpi na cirasseva                 saddhiṃ sāvakasaṅghato
                     idheva parinibbissaṃ                aggivāhārasaṅkhayā.
       |26.24| Tāni [6]- atulatejāni         imāni ca yasabalāni 7- iddhiyo
                     ahaṃ 8- guṇadhāraṇo deho      dvattiṃsavaralakkhaṇavicitto.
       |26.25| Dasadisā 9- pabhāsetvā       sataraṃsīva chappabhā
                     sabbā samantarahessanti      nanu rittā sabbasaṅkhārāti.
                                       Gotamabuddhavaṃso pañcavīsatimo.
@Footnote: 1 Ma. Yu. cakkaṃ pavattitaṃ mayā. 2 Ma. ...muggatā. 3 Ma. Yu. idānetarahi.
@4 Ma. Yu. tāremi. 5 Ma. dhammakkaṃ. 6 Ma. Yu. ca. 7 Ma. Yu. dasabalāni.
@8 Ma. Yu. ayañca guṇavaradeho dvattiṃsalakkhaṇācito. 9 Yu. asadisā.



             The Pali Tipitaka in Roman Character Volume 33 page 543-545. https://84000.org/tipitaka/read/roman_read.php?B=33&A=11194              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=11194              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=26&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=217              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=206              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8601              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8601              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]