ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                         Navamaṃ vessantaracariyaṃ
     [9] |9.68| Yā me ahosi janikā           phussatī nāma khattiyā
                   sā atītāsu jātīsu               sakkassa mahesī siyā 2-.
       |9.69| Tassā āyukkhayaṃ disvā 3-     devindo etadabravi
                   dadāmi te dasavare                 varabhadde yadicchasi.
       |9.70| Evaṃ vuttāva 4- sā devī         sakkaṃ punidamabravi
                   kiṃ nu me aparādhatthi               kiṃ nu dessā ahantava
                   rammā cāvesi maṃ ṭhānā          vātova dharaṇīruhaṃ 5-.
       |9.71| Evaṃ vutatova 6- so sakko       puna tassidamabravi
                   na ceva te kataṃ pāpaṃ               na ca me tvamasi appiyā.
       |9.72| Ettakaṃyeva te āyu              cavanakālo bhavissati.
                   Paṭiggaṇha mayā dinne         vare dasa varuttame.
@Footnote: 1 Ma. Yu. attā na mena dessiyo. 2 Ma. piyā. Yu. ca mahesiyā. 3 Ma. Yu.
@ñatvā. 4 Ma. Yu. vuttā ca sā devī. 5 Yu. dharaṇiṃ ruhaṃ. 6 Yu. evaṃ vutte ca
@so sakko.
       |9.73| Sakkena sā dinnavarā            tuṭṭhahaṭṭhā pamoditā
                   mamaṃ abbhantaraṃ katvā            phussatī dasa vare vari.
       |9.74| Tato cutā sā phussatī             khattiye upapajjatha
                   jetuttaramhi nagare                sañjayena samāgami.
       |9.75| Yadāhaṃ phussatiyā kucchiṃ           okkanto piyamātuyā
                   mama tejena me mātā             sadā dānaratā ahu.
       |9.76| Adhane āture jiṇṇe              yācake addhike 1- jane
                   samaṇe brāhmaṇe khīṇe         deti dānaṃ akiñcane.
       |9.77| Dasa māse dhārayitvā              karonte puraṃ padakkhiṇaṃ
                   vessānaṃ vīthiyā majjhe           janesi phussatī mamaṃ.
       |9.78| Na mayhaṃ mattikaṃ nāmaṃ              napi pettikasambhavaṃ 2-
                   jātettha 3- vessavīthiyaṃ          tasmā vessantaro ahu.
       |9.79| Yadāhaṃ dārako homi               jātiyā aṭṭhavassiko
                   tadā nisajja pāsāde            dānaṃ dātuṃ vicintayiṃ.
       |9.80| Hadayaṃ dadeyyaṃ cakkhuṃ                maṃsaṃpi rudhiraṃpi ca 4-
                   dadeyyaṃ kāyaṃ sāvetvā          yadi ko 5- yācaye mamaṃ.
       |9.81| Sabhāvaṃ cintayantassa              akappitamasaṇṭhitaṃ 6-
                   akampi tattha paṭhavī                 sineruvanavaṭaṃsakā.
       |9.82| Anvaḍḍhamāse pannarase        puṇṇamāse uposathe
                   paccayaṃ nāgamāruyha              dānaṃ dātuṃ upāgamiṃ.
@Footnote: 1 Yu. paṭṭhike. 2 Yu. mettikasambhavaṃ. 3 Yu. jātomhi. 4 Yu. ruhiraṃpica.
@5 Ma. Yu. koci. 6 Ma. Yu. akampitaMa....
       |9.83| Kāliṅgaraṭṭhavisayā                  brāhmaṇā upagacchu maṃ
                   ayācuṃ maṃ hatthināgaṃ               dhaññaṃ maṅgalasammataṃ.
       |9.84| Avuṭṭhiko janapado                  dubbhikkho chātako mahā
                   dadāhi pavaraṃ nāgaṃ                  sabbasetaṃ gajuttamaṃ.
       |9.85| Dadāmi na vikampāmi               yaṃ maṃ yācanti brāhmaṇā
                   santaṃ nappaṭiguyhāmi             dāne me ramatī mano.
       |9.86| Na me yācakamanuppatte           paṭikkhepo anucchavo
                   mā me bhijji samādānaṃ           dassāmi vipulaṃ gajaṃ.
       |9.87| Nāgaṃ gahetvā soṇḍāya        bhiṅgāre ratanāmaye
                   jalaṃ hatthe ākiritvā             brāhmaṇānaṃ adaṃ gajaṃ.
       |9.88| Punāparaṃ dadantassa                sabbasetaṃ gajuttamaṃ
                   tadāpi paṭhavī kampi                 sineruvanavaṭaṃsakā.
       |9.89| Tassa nāgassa dānena            sivayo kuddhā samāgatā
                   pabbājesuṃ sakā raṭṭhā          vaṅkaṃ gacchatu pabbataṃ.
       |9.90| Tesaṃ nicchubhamānānaṃ               akampitamasaṇṭhitaṃ
                   mahādānaṃ pavattetuṃ               ekavaramayācihaṃ 1-.
       |9.91| Yācitā sivayo sabbe             ekaṃ varamadaṃsu me
                   sāvayitvā kaṇṇabheriṃ            mahādānaṃ dadāmahaṃ.
       |9.92| Athettha vattatī saddo             timulo 2- bheravo mahā
                   dānenimaṃ 3- nīharanti            puna dānaṃ dadātayaṃ 4-.
@Footnote: 1 Ma. ekaṃ varamayācisaṃ. Yu. ...cissaṃ. 2 Ma. Yu. tumulo. 3 Yu. dānenamaṃ.
@4 Yu. dadāmahaṃ.
       |9.93| Hatthī 1- asse rathe datvā      dāsiṃ dāsaṃ gavaṃ dhanaṃ
                   mahādānaṃ daditvāna              nagarā nikkhamiṃ tadā.
       |9.94| Nikkhamitvāna nagarā               nivattetvā vilokite
                   tadāpi paṭhavī kampi                suneruvanavaṭaṃsakā.
       |9.95| Catuvāhirathaṃ 2- datvā             ṭhatvā catumahāpathe
                   ekākiko 3- adutiyo            maddiṃ 4- devīdamabraviṃ.
       |9.96| Tvaṃ maddi kaṇhaṃ gaṇhāhi       lahukā esā kaniṭṭhakā 5-
                   ahaṃ jāliṃ gahissāmi               garuko bhātiko hi so.
       |9.97| Padumaṃ puṇḍarīkaṃva                   maddī kaṇhājinaṃ 6- gahi
                   ahaṃ suvaṇṇabimbaṃ va               jāliṃ khattiyamaggahiṃ.
                                                 [7]-
       |9.98| Abhijātā sukhumālā                khattiyā caturo janā
                   visamasamaṃ akkamantā             vaṅkaṃ gacchāma pabbataṃ.
       |9.99| Ye keci manujā enti              anumagge paṭipathe
                   maggante paṭipucchāma            kuhiṃ vaṅkatapabbato 8-.
       |9.100| Te tattha amhe passitvā     karuṇaṃ giramudīrayuṃ
                     dukkhante paṭivedenti          dūre vaṅkatapabbato.
       |9.101| Yadi passanti pavane             dārakā phalite dume
                     tesaṃ phalānaṃ hetumhi            uparodanti dārakā.
       |9.102| Rodante dārake disvā        ubbhiggā 9- vipulā dumā
                     sayamevonamitvāna               upagacchanti dārake.
@Footnote: 1 Ma. hatthiṃ. 2 Ma. Yu. catuvāhiṃ rathaṃ. 3 Ma. Yu. ekākiyo. 4 Ma. Yu.
@maddideviṃ idamabraviṃ. 5 Ma. kaniṭṭhikā. 6 Ma. kaṇhājinaggahī. yu ...jinamagahī.
@7 Yu. jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. 8 Ma. vaṅkanta.... ito paraṃ
@īdisameva. 9 Ma. Yu. ubbidhā.
       |9.103| Idaṃ acchariyaṃ disvā              abbhūtaṃ lomahaṃsanaṃ
                     sādhukāraṃ pavattesi               maddī sabbaṅgasobhaṇā.
       |9.104| Accheraṃ vata lokasmiṃ              abbhūtaṃ lomahaṃsanaṃ
                     vessantarassa tejena            sayamevonatā 1- dumā.
       |9.105| Saṅkhipiṃsu pathaṃ yakkhā              anukampāya dārake
                     nikkhantadivaseneva               cetaraṭṭhamupāgamuṃ.
       |9.106| Saṭṭhi rājasahassāni             tadā vasanti mātulā 2-
                     sabbe pañjalikā hutvā       rodamānā upāgamuṃ.
       |9.107| Tattha vattetvā sallāpaṃ       cetehi cetaputtehi
                     te tato nikkhamitvāna           vaṅkaṃ agamu 3- pabbataṃ.
       |9.108| Āmantayitvā devindo       vissukammaṃ mahiddhikaṃ
                     assamaṃ sukataṃ rammaṃ               paṇṇasālaṃ sumāpaya.
       |9.109| Sakkassa vacanaṃ sutvā            vissukammo mahiddhiko
                     assamaṃ sukataṃ rammaṃ               paṇṇasālaṃ sumāpayi.
       |9.110| Ajjhogahetvā pavanaṃ           appasaddaṃ nirākulaṃ
                     caturo janā mayaṃ tattha           vasāma pabbatantare.
       |9.111| Ahañca maddī devī ca            jālī kaṇhājinā cubho
                     aññamaññaṃ sokanudā        vasāma assame tadā.
       |9.112| Dārake anurakkhanto             asuññe homi assame
                     maddī phalaṃ āharati 4-           poseti sā tayo jane.
@Footnote: 1 Ma. Yu. sayamevoṇatā. 2 Ma. mātule. 3 Yu. agammuṃ. 4 Ma. āharitvā.
       |9.113| Pavane vasamānassa                atthiko maṃ upāgami
                     ayāci puttake mayhaṃ            jāliṃ kaṇhājinaṃ 1- cubho.
       |9.114| Yācakaṃ upagataṃ disvā            hāso me upapajjatha
                     ubho putte gahetvāna          adāsiṃ brāhmaṇe tadā.
       |9.115| Sake putte cajantassa           jūjake 2- brāhmaṇe yadā
                     tadāpi paṭhavī kampi                sineruvanavaṭaṃsakā.
       |9.116| Punadeva sakko oruyha         hutvā brāhmaṇasannibho
                     ayāci maṃ maddiṃ deviṃ             sīlavatiṃ 3- patibbataṃ.
       |9.117| Maddiṃ hatthe gahetvāna        udakañjali pūraya 4-
                     pasannamanasaṅkappo             tassa maddiṃ adāsahaṃ.
       |9.118| Maddiyā dīyamānāya            gagane devā pamoditā
                     tadāpi paṭhavī kampi               sineruvanavaṭaṃsakā.
       |9.119| Jāliṃ kaṇhājinaṃ dhītuṃ 5-        maddiṃ deviṃ patibbataṃ
                     cajamāno na cintesiṃ             bodhiyāyeva kāraṇā.
       |9.120| Na me dessā ubho puttā     madda devī na dessiyā
                     sabbaññutaṃ piyaṃ mayhaṃ         tasmā piye adāsahaṃ.
       |9.121| Punāparaṃ brahāraññe          mātāpitusamāgame
                     karuṇaṃ paridevante                sallapante sukhaṃ dukkhaṃ.
       |9.122| Hirottappena garūnaṃ 6-         ubhinnaṃ upasaṅkami
                     tadāpi paṭhavī kampi               sineruvanavaṭaṃsakā.
@Footnote: 1 Yu. jālikaṇhājine. 2 Yu. yācake. 3 Ma. sīlavantiṃ. 4 Ma. pūriya.
@5 Ma. Yu. dhītaṃ. 6 Ma. Yu. garunā.
       |9.123| Punāparaṃ brahāraññā         nikkhamitvā sañātibhi
                     pavisāmi puraṃ rammaṃ               jetuttarapuruttamaṃ.
       |9.124| Ratanāni satta vassiṃsu           mahāmegho pavassatha
                     tadāpi paṭhavī kampi               sineruvanavaṭaṃsakā.
       |9.125| Acetanāyaṃ paṭhavī                  aviññāya sukhaṃ dukkhaṃ
                     sāpi dānabalā mayhaṃ          sattakkhattumakampathāti.
                                         Vessantaracariyaṃ navamaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 559-565. https://84000.org/tipitaka/read/roman_read.php?B=33&A=11506              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=11506              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=9&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=228              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=217              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1989              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1989              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]