ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                         Tatiyaṃ koraṇḍapupphiyattherāpadānaṃ (493)
     [83] |83.15| Vanakammiko pure āsiṃ         pitupitāmahenahaṃ 1-
                         pasumārena jīvāmi                 kusalaṃ me na vijjati.
           |83.16| Mama āsayasāmantā            tisso lokagganāyako
                         tīṇi padāni dassesi             anukampāya cakkhumā.
           |83.17| Akkamante 2- pade disvā    tissassa nāma satthuno
                         haṭṭho haṭṭhena cittena         pade cittaṃ pasādayiṃ.
           |83.18| Koraṇḍaṃ pupphitaṃ disvā        pādapaṃ dharaṇīruhaṃ
                         caṅkoṭakaṃ 3- gahetvāna       padaseṭṭhaṃ apūjayiṃ.
           |83.19| Tena kammena sukatena           cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
           |83.20| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                         koraṇḍakachavi homi              sappabhāso 4- bhavāmahaṃ.
           |83.21| Dvenavute ito kappe          yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi           padapūjāyidaṃ phalaṃ.
           |83.22| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā         viharāmi anāsavo.
           |83.23| Svāgataṃ vata me āsi            mama buddhassa santike
                         tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ
@Footnote: 1 Ma. pitumātumatenahaṃ. 2 Ma. Yu. akkante ca .... 3 Ma. sakosakaṃ. 4 Ma.
@suppabhāso.
           |83.24| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
                        Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 127-128. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2489              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2489              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=83&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=83              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]