ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                      Tepaññāso tiṇadāyakavaggo
               paṭhamaṃ tiṇamuṭṭhidāyakattherāpadānaṃ (521)
     [111] |111.1| Himavantassa avidūre        lambako nāma pabbato
                         tattheva 1- tisso sambuddho abbokāsamhi caṅkami.
           |111.2| Migaluddho pure 2- āsiṃ       araññe kānane ahaṃ
                         disvānāhaṃ devadevaṃ            tiṇamuṭṭhimadāsahaṃ.
           |111.3| Nisīdanatthaṃ buddhassa            datvā cittaṃ pasādayiṃ
                         sambuddhaṃ abhivāditvā         pakkāmiṃ uttarāmukho.
           |111.4| Aciraṃ gatamattaṃ 3- maṃ            migarājā aheṭhayi 4-
                         sīhena ghāṭito 5- santo     tattha kālaṃ kato ahaṃ.
           |111.5| Āsanne me kataṃ kammaṃ        buddhaseṭṭhe anāsave
                         sumutto saravegova 6-          devalokaṃ agañchahaṃ.
           |111.6| Yūpo tattha subho āsi          puññakammābhinimmito
                         sahassakaṇḍo sattageṇḍu     dhajālu haritāmayo.
@Footnote: 1 Yu. tatthopatisso. 2 Yu. tadā. 3 Ma. Yu. gatamattassa. 4 Ma. apoṭhayi.
@5 Ma. poṭhito. Yu. patito. 6 Po. Yu. ... ca.
           |111.7|  Pabhā niddhāvate tassa        sataraṃsīva uggato
                         ākiṇṇo devakaññāhi     āmodiṃ kāmakāmihaṃ.
           |111.8|  Devalokā cavitvāna           sukkamūlena codito
                         āgantvāna manussattaṃ       pattomhi āsavakkhayaṃ.
           |111.9|  Catunavute ito kappe          nisīdanamakāsahaṃ
                         duggatiṃ nābhijānāmi           tiṇamuṭṭhe idaṃ phalaṃ.
           |111.10|  Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |111.11|  Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |111.12|  Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.
                        Tiṇamuṭṭhidāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 163-164. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3200              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3200              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=111&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=111              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]