ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                         Sattamaṃ mahākoṭṭhikattherāpadānaṃ (537)
     [127] |127.221| Padumuttaro nāma jino  sabbalokavidū muni
                          ito satasahassamhi           kappe uppajji cakkhumā.
      |127.222| Ovādako viññāpako       tārako sabbapāṇinaṃ
                          desanākusalo buddho         tāresi janataṃ bahuṃ.
      |127.223| Anukampako kāruṇiko         hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe    pañcasīle patiṭṭhahi 1-.
      |127.224| Evaṃ nirākulaṃ āsi              suññataṃ titthiyehi ca
                          vicittaṃ arahantehi             vasībhūtehi tādibhi.
      |127.225| Ratanānaṭṭhapaññāsaṃ          uggato so mahāmuni
                          kañcanagghiyasaṅkāso        battiṃsavaralakkhaṇo.
      |127.226| Vassasatasahassāni             āyu vijjati tāvade
                          tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
      |127.227| Tadāhaṃ haṃsavatiyā               brāhmaṇo vedapāragū
                          upetvā 2- sabbalokaggaṃ 3-  assosiṃ dhammadesanaṃ.
      |127.228| Tadā so sāvakaṃ dhīro           pabhinnapaṭisambhidaṃ 4-
                          atthe dhamme nirutte ca       paṭibhāṇe ca kovidaṃ.
      |127.229| Ṭhapesi etadaggamhi            taṃ sutvā mudito ahaṃ
                          sasāvakaṃ jinavaraṃ                  sattāhaṃ bhojayiṃ tadā.
@Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. upecca. 3 Yu. sattapāraṅgaṃ.
@4 Ma. Yu. pabhinnamatigocaraṃ.
         |127.230| Dussehi chādayitvāna      sasissaṃ buddhasāgaraṃ 1-
                             nipacca pādamūlamhi        taṇṭhānaṃ patthayiṃ ahaṃ.
         |127.231| Tato avoca lokaggo       passathetaṃ dijuttamaṃ
                             vinataṃ pādamūlamhi 2-     kamalodarasappabhaṃ.
         |127.232| Seṭṭhaṃ 3- buddhassa bhikkhussa  ṭhānaṃ patthayate ayaṃ
                             tāya saddhāya cāgena      saddhammassavanena 4- ca.
         |127.233| Sabbattha sukhito hutvā     saṃsaritvā bhavābhave
                             anāgatamhi addhāne      lacchasetaṃ manorathaṃ.
         |127.234| Satasahasse ito kappe     okkākakulasambhavo
                             gotamo nāma nāmena      satthā loke bhavissati.
         |127.235| Tassa dhammesu dāyādo    oraso dhammanimmito
                             koṭṭhiko nāma nāmena    hessati satthusāvako.
         |127.236| Taṃ sutvā mudito hutvā     yāvajīvaṃ tadā jinaṃ
                             mettacitto paricariṃ          yato 5- paññāsamāhito
         |127.237| tena kammavipākena          cetanāpaṇidhīhi ca
                             jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
         |127.238| Satānaṃ tīṇikkhattuñca      devarajjamakārayiṃ
                             satānaṃ pañcakkhattuñca   cakkavatti ahosahaṃ.
         |127.239| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                             sabbattha sukhito āsiṃ       tassa kammassa vāhasā.
@Footnote: 1 Ma. buddhisāgaraṃ. 2 Ma. pādamūlaṃ me. 3 Ma. Yu. buddhaseṭṭhassa. 4 Yu. tena
@dhammassavanena ca. 5 Ma. Yu. sato.
      |127.240| Duve bhave saṃsarāmi               devatte atha mānuse
                          aññaṃ gatiṃ na jānāmi 1-   suciṇṇassa idaṃ phalaṃ.
      |127.241| Duve kule pajāyāmi            khattiye vāpi brāhmaṇe
                          nīce kule na jāyāmi          suciṇṇassa idaṃ phalaṃ.
      |127.242| Pacchime bhavasampatte          brahmabandhu ahosahaṃ
                          sāvatthiyaṃ vippakule           pacchā jāto mahaddhane 2-.
      |127.243| Mātā candavatī nāma          pitā me assalāyano
                          yadā me pitaraṃ buddho         vinayi sabbasuddhiyā 3-.
      |127.244| Tadā pasanno sugate          pabbajiṃ anagāriyaṃ
                          moggallāno ācariyo      upajjhā sārisambhavo.
      |127.245| Kesesu chijjamānesu           diṭṭhi chinnā samūlikā
                           nivāsento ca kāsāvaṃ      arahattaṃ apāpuṇiṃ.
      |127.246| Atthadhammaniruttīsu             paṭibhāṇe ca me mati
                          pabhinnā tena lokaggo      etadagge ṭhapesi maṃ.
      |127.247| Asandiṭṭhaṃ viyākāsiṃ          upatissena pucchito
                          paṭisambhidāsu tenāhaṃ       aggo sambuddhasāsane.
      |127.248| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |127.249| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. na gacchāmi. ito paraṃ īdisameva. 2 Po. mahaddhano. 3 Yu. sabbabuddhiyā.
      |127.250| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo abhāsitthāti.
              Mahākoṭṭhikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 203-206. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4037              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4037              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=127&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=127              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6308              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6308              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]