ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

               Pañcamaṃ nandakattherāpadānaṃ (545)
     [135] |135.143| Padumuttaro nāma jino  sabbadhammesu cakkhumā
                          ito satasahassamhi          kappe uppajji nāyako.
      |135.144| Hitāya sabbasattānaṃ        sukhāya vadataṃ varo
                          atthāya purisājañño      paṭipanno sadevake.
      |135.145| Yasaggapatto sirimā          kittivaṇṇabhaṭo jino
                          pūjito sabbalokassa         disā sabbā suvissuto.
      |135.146| Uttiṇṇavicikiccho so       vītivattakathaṃkatho
                          paripuṇṇamanasaṅkappo     patto sambodhimuttamaṃ.
      |135.147| Anuppannassa maggassa     uppādetā naruttamo
                          anakkhātañca akkhāsi      asañjātañca sañjanī.
      |135.148| Maggaññū maggavidū ca        maggakkhāyī narāsabho
                          maggassa kusalo satthā      sārathīnaṃ naruttamo.
      |135.149| Tadā mahākāruṇiko          dhammaṃ desesi nāyako
                          nimugge mohapaṅkamhi 1-  samuddharati pāṇino.
      |135.150| Bhikkhunīnaṃ ovadane             sāvakaṃ jeṭṭhasammataṃ 2-
                          vaṇṇayaṃ etadaggamhi       paññāpesi mahāmuni.
      |135.151| Taṃ sutvāhaṃ pamudito           nimantetvā tathāgataṃ
                          bhojayitvā sasaṅghantaṃ       patthayiṃ ṭhānamuttamaṃ.
      |135.152| Tadā pamudito nātho         maṃ avoca mahāisi
                          sukhī bhavassu dīghāyu 3-       lacchasetaṃ manorathaṃ.
      |135.153| Satasahasse ito kappe      okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
      |135.154| Tassa dhammesu dāyādo      oraso dhammanimmito
                          nandako nāma nāmena      hessati satthusāvako.
      |135.155| Tena kammena sukatena        cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ 4- agañchahaṃ.
      |135.156| Pacchime ca bhave dāni          jāto seṭṭhikule ahaṃ
                          sāvatthiyaṃ puravare              iddhe phīte mahaddhane.
      |135.157| Purappavese sugataṃ              disvā vimhitamānaso
                          jetārāmapaṭiggāhe        pabbajiṃ anagāriyaṃ.
@Footnote: 1 Ma. kāmapaṅkamhi. 2 Ma. Yu. seṭṭhasammataṃ. 3 Ma. dīghāvu. 4 Ma. Yu.
@tāvatiṃsūpago ahaṃ.
      |135.158| Na cireneva kālena            arahattaṃ apāpuṇiṃ
                          tatohaṃ tiṇṇasaṃsāro        sāsito sabbadassinā.
      |135.159| Bhikkhunīnaṃ dhammakathaṃ            paripucchā kariṃ ahaṃ
                          sāsitā tā mayā sabbā   abhaviṃsu anāsavā.
      |135.160| Satāni pañcanūnāni          tadā tuṭṭho mahāhito
                          bhikkhunīnaṃ ovadataṃ             aggaṭṭhāne ṭhapesi maṃ.
      |135.161| Satasahasse kataṃ kammaṃ        phalaṃ dassesi me idha
                          sumutto saravegova            kilesā jhāpitā mama.
      |135.162| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |135.163| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |135.164| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.
                Nandakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 234-236. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4694              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4694              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=135&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=135              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6786              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6786              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]