ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

               Dasamaṃ cūḷasugandhattherāpadānaṃ (550)
     [140] |140.272| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
      |140.273| Anubyañjanasampanno     battiṃsavaralakkhaṇo
                          byāmappabhāparivuto       raṃsijālasamogato 1-.
      |140.274| Assāsetā yathā cando   suriyova pabhaṅkaro
                          nibbāpetā yathā megho   sāgarova guṇākaro.
      |140.275| Dharaṇīriva sīlena                himavāva samādhinā
                          ākāso viya paññāya    asaṅgo anilo yathā.
@Footnote: 1 Ma. raṃsijālasamotthaṭo. Yu. raṃsijālasamotato.

--------------------------------------------------------------------------------------------- page249.

|140.276| Tadāhaṃ bārāṇasiyaṃ upapanno mahākule pahūtadhanadhaññasmiṃ nānāratanasañcaye. |140.277| Mahatā parivārena nisinnaṃ lokanāyakaṃ upecca dhammamassosiṃ amataṃva 1- manorahaṃ 2-. |140.278| Dvattiṃsalakkhaṇadharo sunakkhattova candimā anubyañjanasampanno sālarājāva phullito. |140.279| Raṃsijālaparikkhitto dittova kanakācalo byāmappabhāparivuto sataraṃsīva 3- divākaro. |140.280| Soṇṇānano jinavaro rammaṇīva 4- siluccayo karuṇāpuṇṇahadayo guṇena 5- viya sāgaro. |140.281| Lokavissutakitti ca sineruva naguttamo yasasā vitato dhīro ākāsasadiso muni. |140.282| Asaṅgacitto sabbattha anilo viya nāyako patiṭṭhā sabbabhūtānaṃ mahīva muni sattamo. |140.283| Anūpalitto lokena toyena padumaṃ yathā kuvādagacchadahano aggikkhandhova so 6- vasi. |140.284| Agado viya sabbattha kilesavisanāsako gandhamādanaselova guṇagandhavibhūsito. |140.285| Guṇānaṃ ākaro dhīro ratanānaṃva sāgaro sindhuva 7- ca narājañño 8- kilesamalahārako. @Footnote: 1 Yu. amataṃ ca. 2 Ma. manoharaṃ. 3 Yu. sarasmiṃva. 4 Ma. samaṇīva. @5 Yu. vivaddho. 6 Ma. Yu. sobhasi. 7 Yu. sindhava va. 8 Ma. vanarājīnaṃ.

--------------------------------------------------------------------------------------------- page250.

|140.286| Vijayīva mahāyodho mārasenāppamaddano 1- cakkavattīva so rājā bojjhaṅgaratanissaro. |140.287| Mahābhisakkasaṅkāso dosabyādhitikicchako sallakatto yathā seṭṭho 2- diṭṭhigaṇḍaviphālako. |140.288| So tadā lokapajjoto sanarāmarasakkato parisāsu narādicco dhammaṃ desayate jino. |140.289| Dānaṃ datvā mahābhogo sīlena sugatūpago bhāvanāya ca nibbāti iccevamanusāsatha. |140.290| Desanantaṃ mahassādaṃ ādimajjhantasobhanaṃ suṇanti parisā sabbā amataṃva mahārasaṃ. |140.291| Sutvā sumadhuraṃ dhammaṃ pasanno jinasāsane sugataṃ saraṇaṃ gantvā yāvajīvaṃ namassahaṃ. |140.292| Munino gandhakuṭiyā ubbaṭṭesiṃ 3- tadā mahiṃ catujjātena gandhena māse aṭṭha dine svahaṃ. |140.293| Paṇidhāya sugandhantaṃ 4- sarīrassa vigandhino tadā jino viyākāsi sugandhatanulābhitaṃ. |140.294| Yoyaṃ gandhakuṭibhūmiṃ gandhena ubbaṭo 5- sakiṃ tena kammavipākena upapanno yahiṃ tahiṃ. |140.295| Sugandhadeho sabbattha bhavissati ayaṃ naro guṇagandhāyuto hutvā nibbāyissatināsavo. @Footnote: 1 Ma. mārasenāvamaddano. 2 Ma. vejjo. 3 Ma. opuñjesiṃ. @Yu. opuñchesi. 4 Ma. sugandhattaṃ. 5 Ma. Yu. gandhenopuñjate.

--------------------------------------------------------------------------------------------- page251.

|140.296| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |140.297| Pacchime ca bhave dāni jāto vippakule ahaṃ gabbhaṃ me vasato mātā dehenāsi sugandhikā. |140.298| Yadā ca mātukucchimhā nikkhamāmi tadā puraṃ 1- sāvatthi sabbagandhehi vāsitā viya vāyatha. |140.299| Pupphavassañca surabhi dibbagandhaṃ manoramaṃ dhūpāni ca mahagghāni upavāyiṃsu tāvade. |140.300| Devā ca sabbagandhehi dhūpapupphehi taṃ gharaṃ vāsayiṃsu sugandhena yasmiṃ jāto ahaṃ ghare. |140.301| Yadā ca taruṇo bhaddo paṭhame yobbane ṭhito tadā sesaṃ 2- saparisaṃ vinetvā narasārathi. |140.302| Tehi sabbehi sahito 3- sāvatthipuramāgato tadā buddhānubhāvantaṃ disvā pabbajito ahaṃ. |140.303| Sīlaṃ samādhipaññañca vimuttiñca anuttaraṃ bhāvetvā caturo dhamme pāpuṇiṃ āsavakkhayaṃ. |140.304| Yadā pabbajito cāhaṃ yadā ca arahaṃ 4- ahaṃ nibbāyissaṃ yadā cāhaṃ gandhavasso tadā ahu. |140.305| Sarīragandho ca seṭṭhotiseti 5- me mahārahaṃ candanaṃ campakuppalaṃ @Footnote: 1 Ma. Yu. purī. 2 Ma. Yu. selaṃ. 3 Ma. parivuto. 4 Ma. arahā ahuṃ. @5 Ma. sadātiseti me.

--------------------------------------------------------------------------------------------- page252.

Tatheva gandhe itare ca sabbaso 1- pasayha vāyāmi gato yahiṃ tahiṃ. |140.306| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |140.307| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |140.308| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti. Cūḷasugandhattherassa apadānaṃ samattaṃ. Uddānaṃ bhaddiyo revato thero mahālābhī ca sīvalī vaṅgīso nandako ceva kāḷudāyī tathābhayo. Lomaso vanavaccho ca sugandho dasamo kato tīṇi gāthāsatā tattha soḷasā ca taduttari. Bhaddiyavaggo pañcapaññāso. Atha vagguddānaṃ kaṇikāravhayo vaggo phalado tiṇadāyako kaccāno bhaddiyo vaggo gāthāyo gaṇitā vasā 2-. @Footnote: 1 Yu. sabbato. 2 Ma. cimā. Yu. viha.

--------------------------------------------------------------------------------------------- page253.

Nava gāthāsatāni ca caturāsītimeva ca chapaññāsaṃ pañcasatā apadānā pakāsitā. Saha uddānagāthāhi cha sahassāni hontimā dve satāni ca gāthānaṃ aṭṭhārasa taduttari. Ettāvatā buddhāpadānañca paccekabuddhāpadānañca therāpadānañca samattāni. ------------------


             The Pali Tipitaka in Roman Character Volume 33 page 248-253. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4990&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4990&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=140&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=140              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7129              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7129              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]