ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                               Navamaṃ pañcadīpikātheriyāpadānaṃ (9)
     [149] |149.91| Nagare haṃsavatiyā         cārinī 1- āsahaṃ tadā
                        ārāmeneva ārāmaṃ           carāmi kusalatthikā.
       |149.92| Kālapakkhamhi divase            addasaṃ bodhimuttamaṃ
                        tattha cittaṃ pasādetvā       bodhimūle nisīdahaṃ.
       |149.93| Garucittaṃ upaṭṭhetvā           sire katvāna añjaliṃ
                        somanassaṃ pavedetvā         evaṃ cintesi tāvade.
       |149.94| Yadi buddho amitaguṇo          asamappaṭipuggalo
                        dassetu pāṭihīraṃ me            bodhi obhāsatu ayaṃ.
       |149.95| Saha āvajjite mayhaṃ            bodhi pajjali tāvade
                        sabbasovaṇṇamayā āsi     disā sabbā virocati.
       |149.96| Sattarattindivaṃ tattha           bodhimūle nisīdahaṃ
                        sattame divase patte          dīpapūjaṃ akāsahaṃ.
       |149.97| Āsanaṃ parivāretvā            pañcadīpāni pajjaluṃ
                        yāva udeti suriyo               dīpā me pajjaluṃ tadā.
       |149.98| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |149.99| Tattha me sukataṃ byamhaṃ         pañcadīpāti 2- vuccati
                        satayojanamubbedhaṃ 3-          saṭṭhiyojanavitthataṃ.
@Footnote: 1 Ma. Yu. cārikī. 2 Yu. pañcadīpīti. 3 ma saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ
@Yu. satayojanamubbiddhaṃ.
       |149.100| Asaṅkheyyāni dīpāni      parivāre jalanti me
                          yāvatā devabhavanaṃ           dīpālokena jotati.
       |149.101| Puritthābhimukhā santi 1-  yadi icchāmi passituṃ
                          uddhaṃ adho ca tiriyaṃ           sabbaṃ passāmi cakkhunā.
       |149.102| Yāvatā abhikaṅkhāmi        daṭṭhuṃ sukatadukkaṭaṃ 2-
                          tattha āvaraṇaṃ natthi        rukkhesu pabbatesu vā.
       |149.103| Asītidevarājūnaṃ              mahesittamakārayiṃ
                          satānaṃ cakkavattīnaṃ         mahesittamakārayiṃ.
       |149.104| Yaṃ yaṃ yonūpapajjāmi        devattaṃ atha mānusaṃ
                          dīpasatasahassāni           parivāre jalanti me.
       |149.105| Devalokā cavitvāna       uppajjiṃ 3- mātukucchiyaṃ
                          mātu kucchagataṃ santaṃ 4-  akkhi me na nimīlati.
       |149.106| Dīpasatasahassāni          puññakammasamaṅgino 5-
                          sūtighareva jalanti            pañcadīpānidaṃ phalaṃ.
       |149.107| Pacchime bhavasampatte      mānasaṃ vinivattayiṃ
                          ajarāmaraṃ 6- sītibhāvaṃ      nibbānaṃ passayiṃ 7- ahaṃ.
       |149.108| Jātiyā sattavassāhaṃ      arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       guṇamaññāya gotamo.
       |149.109| Maṇḍape rukkhamūle vā     pāsādesu guhāsu vā
@Footnote: 1 Ma. parammukhā nisīditvā. 2 Ma. sukatadukkaṭe. Yu. dassuṃ sukatadukkaṭe. 3 Ma.
@Yu. upajja. 4 Ma. Yu. kucchagatā santī. 5 Ma. samaṅagitā. Yu. samaṅginā. 6 Ma.
@ajarāmataṃ. Yu. ajarāmaraṇaṃ. 7 Ma. Yu. phassayiṃ.
                          Suññāgāre pajjhāyantā 1-   pañcadīpā jalanti me.
       |149.110| Dibbacakkhu visuddhaṃ me       samādhikusalā ahaṃ
                          abhiññāpāramippattā   pañcadīpānidaṃ phalaṃ.
       |149.111| Sabbavositavosānā        katakiccā anāsavā
                          pañcadīpā mahāvīra          pāde vandāmi cakkhumā.
       |149.112| Satasahasse ito kappe     yaṃ dīpamadadiṃ tadā
                          duggatiṃ nābhijānāmi        pañcadīpānidaṃ phalaṃ.
       |149.113| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
       |149.114| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |149.115| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti.
                           Pañcadīpikātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 265-267. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5317              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5317              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=149&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=160              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=149              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]