ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page265.

Navamaṃ pañcadīpikātheriyāpadānaṃ (9) [149] |149.91| Nagare haṃsavatiyā cārinī 1- āsahaṃ tadā ārāmeneva ārāmaṃ carāmi kusalatthikā. |149.92| Kālapakkhamhi divase addasaṃ bodhimuttamaṃ tattha cittaṃ pasādetvā bodhimūle nisīdahaṃ. |149.93| Garucittaṃ upaṭṭhetvā sire katvāna añjaliṃ somanassaṃ pavedetvā evaṃ cintesi tāvade. |149.94| Yadi buddho amitaguṇo asamappaṭipuggalo dassetu pāṭihīraṃ me bodhi obhāsatu ayaṃ. |149.95| Saha āvajjite mayhaṃ bodhi pajjali tāvade sabbasovaṇṇamayā āsi disā sabbā virocati. |149.96| Sattarattindivaṃ tattha bodhimūle nisīdahaṃ sattame divase patte dīpapūjaṃ akāsahaṃ. |149.97| Āsanaṃ parivāretvā pañcadīpāni pajjaluṃ yāva udeti suriyo dīpā me pajjaluṃ tadā. |149.98| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |149.99| Tattha me sukataṃ byamhaṃ pañcadīpāti 2- vuccati satayojanamubbedhaṃ 3- saṭṭhiyojanavitthataṃ. @Footnote: 1 Ma. Yu. cārikī. 2 Yu. pañcadīpīti. 3 ma saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ @Yu. satayojanamubbiddhaṃ.

--------------------------------------------------------------------------------------------- page266.

|149.100| Asaṅkheyyāni dīpāni parivāre jalanti me yāvatā devabhavanaṃ dīpālokena jotati. |149.101| Puritthābhimukhā santi 1- yadi icchāmi passituṃ uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. |149.102| Yāvatā abhikaṅkhāmi daṭṭhuṃ sukatadukkaṭaṃ 2- tattha āvaraṇaṃ natthi rukkhesu pabbatesu vā. |149.103| Asītidevarājūnaṃ mahesittamakārayiṃ satānaṃ cakkavattīnaṃ mahesittamakārayiṃ. |149.104| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ dīpasatasahassāni parivāre jalanti me. |149.105| Devalokā cavitvāna uppajjiṃ 3- mātukucchiyaṃ mātu kucchagataṃ santaṃ 4- akkhi me na nimīlati. |149.106| Dīpasatasahassāni puññakammasamaṅgino 5- sūtighareva jalanti pañcadīpānidaṃ phalaṃ. |149.107| Pacchime bhavasampatte mānasaṃ vinivattayiṃ ajarāmaraṃ 6- sītibhāvaṃ nibbānaṃ passayiṃ 7- ahaṃ. |149.108| Jātiyā sattavassāhaṃ arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya gotamo. |149.109| Maṇḍape rukkhamūle vā pāsādesu guhāsu vā @Footnote: 1 Ma. parammukhā nisīditvā. 2 Ma. sukatadukkaṭe. Yu. dassuṃ sukatadukkaṭe. 3 Ma. @Yu. upajja. 4 Ma. Yu. kucchagatā santī. 5 Ma. samaṅagitā. Yu. samaṅginā. 6 Ma. @ajarāmataṃ. Yu. ajarāmaraṇaṃ. 7 Ma. Yu. phassayiṃ.

--------------------------------------------------------------------------------------------- page267.

Suññāgāre pajjhāyantā 1- pañcadīpā jalanti me. |149.110| Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ abhiññāpāramippattā pañcadīpānidaṃ phalaṃ. |149.111| Sabbavositavosānā katakiccā anāsavā pañcadīpā mahāvīra pāde vandāmi cakkhumā. |149.112| Satasahasse ito kappe yaṃ dīpamadadiṃ tadā duggatiṃ nābhijānāmi pañcadīpānidaṃ phalaṃ. |149.113| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |149.114| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |149.115| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti. Pañcadīpikātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 265-267. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5317&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5317&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=149&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=160              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=149              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]