ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                             Chaṭṭhaṃ naḷamālikātheriyāpadānaṃ (16)
     [156] |156.85| Candabhāgānadītīre     ahosiṃ kinnarī tadā
                        addasaṃ virajaṃ buddhaṃ              sayambhuṃ aparājitaṃ.
       |156.86| Pasannacittā sumanā          vedajātā katañjalī
                        naḷamālaṃ gahetvāna           sayambhuṃ abhipūjayiṃ.
       |156.87| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā kinnarīdehaṃ            tāvatiṃsaṃ agañchahaṃ.
       |156.88| Chattiṃsadevarājūnaṃ                mahesittamakārayiṃ
                        manasā patthitaṃ mayhaṃ           nibbattati yathicchitaṃ.
       |156.89| Dasannaṃ cakkavattīnaṃ            mahesittamakārayiṃ
                        ocitattāva 1- hutvāna     saṃsarāmi bhavesuhaṃ.
       |156.90| Kusalaṃ vijjate mayhaṃ             pabbajiṃ anagāriyaṃ
                        pūjārahā ahaṃ ajja            sakyaputtassa sāsane.
       |156.91| Catunavute ito kappe          yaṃ buddhamabhipūjayiṃ
                        duggatiṃ nābhijānāmi          naḷamālāyidaṃ phalaṃ.
       |156.92| Visuddhamanasā ajja             apetamanapāpikā
                        sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
       |156.93| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |156.94| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |156.95| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
              Itthaṃ sudaṃ āyasmā naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.
                             Naḷamālikātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Yu. sacitattāva.



             The Pali Tipitaka in Roman Character Volume 33 page 279-280. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5621              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5621              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=156&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=167              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=156              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]