ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                       Sattamaṃ mahāpajāpatigotamītheriyāpadānaṃ (17)
     [157] |157.96| Ekadā lokapajjoto  vesāliyaṃ mahāvane
                        kūṭāgāresu sālāya          vasate narasārathi.
       |157.97| Tadā jinassa mātucchā       mahāgotami bhikkhunī
                        tahiṃyeva [1]- pure ramme     vasi bhikkhunupassaye.
       |157.98| Bhikkhunīhi vimuttāhi           satehi saha pañcahi
                        rahogatāya tassevaṃ            cittassāpi 2- vitakkitaṃ.
       |157.99| Buddhassa parinibbānaṃ        sāvakaggayugassa vā
                        rāhulānandanandānaṃ        nāhaṃ lacchāmi 3- passituṃ.
       |157.100| Paṭikaccāyusaṅkhāraṃ 4-     osajjitvāna nibbutiṃ
                          gaccheyyaṃ lokanāthena      anuññātā mahesinā.
       |157.101| Tathā pañcasatānaṃpi        bhikkhunīnaṃ vitakkitaṃ
                          āsi khemādikānampi      etadeva vitakkitaṃ.
       |157.102| Bhūmicālo tadā āsi       nāditā devadundubhi
                          upassayādhivatthāyo 5-   devatā sokapīḷitā.
       |157.103| Vilapantā sakaruṇaṃ 6-      tatthassūni pavattayuṃ
                          sabbā 7- bhikkhuniyo tāhi  upagantvāna gotamiṃ.
       |157.104| Nipacca sirasā pāde        idaṃ vacanamabravuṃ
                          tattha tolayavāsittā       mayamayye rahogatā.
@Footnote: 1 Ma. kate. Yu. seta. 2 Ma. Yu. cittassāsi. 3 Ma. sakkomi.
@4 paṭihaccāyusaṅkhāretipi. 5 Yu. upassayādhivatthāyā. 6 Ma. sukaruṇaṃ.
@7 Ma. mittā.
       |157.105| Sācalā calitā bhūmi         nāditā devadundubhi
                          paridevā ca suyyante       kimatthaṃ nūna gotami.
       |157.106| Tadā avoca sā sabbaṃ      yathāparivitakkitaṃ
                          tatopi 1- sabbā āhaṃsu  yathāparivitakkitaṃ.
       |157.107| Yadi te rucitaṃ ayye          nibbānaṃ paramaṃ sivaṃ
                          nibbāyissāma sabbāpi  buddhānuññātapubbake 2-.
       |157.108| Mayaṃ sahāva nikkhantā      gharāpica bhavāpica
                          sahāyeva gamissāma         nibbānaṃ puramuttamaṃ 3-.
       |157.109| Nibbānāya vajantīnaṃ       kiṃ vakkhāmīti sā vadaṃ 4-
                          saha sabbāhi niggañchi    bhikkhunīlayanā 5- tadā.
       |157.110| Upassaye yādhivatthā       devatā tā khamantu me
                          bhikkhunīlayanassedaṃ 6-      pacchimaṃ dassanaṃ mama.
       |157.111| Na jarā maccu vā yattha      appiyehi samāgamo
                          piyehi na viyogotthi         taṃ vajjiyaṃ 7- asaṅkhataṃ.
       |157.112| Avītarāgā taṃ sutvā        vacanaṃ sugatorasā
                          sokaṭṭā parideviṃsu          aho no appapuññatā.
       |157.113| Bhikkhunīnilayo suñño      bhūto tāhi vinā ayaṃ
                          pabhāte viya tārāyo        na dissanti jinorasā.
       |157.114| Nibbānaṃ gotamī yāti      satehi saha pañcahi
                          nadīsatehiva sahā             gaṅgā pañcahi sāgaraṃ.
@Footnote: 1 Ma. Yu. tāyopi. 2 Ma. Yu. buddhānuññātasubbate. 3 Ma. paramuttamaṃ. 4 Yu. vadi.
@5 Ma. bhikkhunīnilayā. 6 Ma. bhikkhunīnilayassedaṃ. 7 Ma. Yu. ... vajissaṃ.
       |157.115| Rathiyāya vajantī 1- taṃ       disvā saddhā upāsikā
                          gharā nikkhamma pādesu     nipacca idamabravuṃ.
       |157.116| Pasīdassu mahābhoge        anāthāyo vihāya no
                          tayā na yuttaṃ 2- nibbātuṃ  icchaṭṭā vilapiṃsu tā.
       |157.117| Tāsaṃ sokapahānatthaṃ        avoca madhuraṃ giraṃ
                          ruditena alaṃ puttā          hāsakāloyamajja vo.
       |157.118| Pariññātaṃ mayā dukkhaṃ    dukkhahetu vivajjito
                          nirodho me sacchikato        maggo cāpi subhāvito.
                                            Paṭhamaṃ bhāṇavāraṃ.
       |157.119| Pariciṇṇo mayā satthā   kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā.
       |157.120| Yassatthāya pabbajitā    agārasmā anagāriyaṃ
                         so me attho anuppatto  sabbasaṃyojanakkhayo.
       |157.121| Buddho tassa ca saddhammo  anūno yāva tiṭṭhati
                         nibbātuṃ tāva kālo me    mā maṃ socatha puttikā.
       |157.122| Koṇḍaññānandanandādi  tiṭṭhanti rāhulo jino
                          sukhito sahito saṅgho        hatadappāva 3- titthiyā.
       |157.123| Okkākavaṃsassa yaso       ussito māramaddano
                          nanu sampattikālo me     nibbānatthāya puttikā.
@Footnote: 1 Ma. Yu. vajantiyo. 2 Ma. na yuttā. 3 Ma. ... ca.
       |157.124| Cirappabhūti yaṃ mayhaṃ          patthitaṃ ajja sijjhate
                          ānandabherikāloyaṃ        kiṃ vo assūhi puttikā.
       |157.125| Sace mayi dayā atthi        yadi catthi kataññutā
                         saddhammaṭṭhitiyā sabbā   karotha viriyaṃ daḷhaṃ.
       |157.126| Thīnaṃ adāsi pabbajjaṃ       sambuddho yācito mayā
                         tasmā yathāhaṃ nandissaṃ 1-  tathā taṃ anutiṭṭhatha.
       |157.127| Tā evamanussāsitvā     bhikkhunīhi purakkhatā
                          upecca buddhaṃ vanditvā   idaṃ vacanamabraviṃ.
       |157.128| Ahaṃ sugata te mātā        tuvaṃ dhīra pitā mama
                          saddhammasukhado 2- nātha   tayā jātamhi gotama.
       |157.129| Saṃvaddhitoyaṃ sugata            rūpakāyo mayā tava
                         ānandiyo 3- dhammakāyo   mama saṃvaddhito tayā.
       |157.130| Muhuttaṃ taṇhāsamanaṃ       khīraṃtvaṃ pāyito mayā
                          tayāhaṃ santamaccantaṃ       dhammakhīrampi 4- pāyitā.
       |157.131| Bandhanārakkhane mayhaṃ     anaṇo tvaṃ mahāmune
                        puttakāmitthiyo 5- yācaṃ 6-  labhanti tādisaṃ sutaṃ.
       |157.132| Mandhātādinarindānaṃ      yā mātā sā bhavaṇṇave
                          nimuggāhaṃ tayā putta      tāritā bhavasāgarā .
       |157.133| Rañño mātā mahesīti    sulabhaṃ nāmamitthinaṃ
                          buddhamātāti yaṃ nāmaṃ      etaṃ paramadullabhaṃ.
@Footnote: 1 Yu. ... yathāhamuddissa. 2 Ma. saddhammasukhada nātha. 3 Ma. anindito. Yu.
@aninniyo dhammatanu. 4 Ma. Yu. hi. 5 Ma. puttakāmā thīyo. 6 Yu. tāva.
       |157.134| Tañca laddhaṃ mahāvīra        paṇidhānaṃ mamantayā
                          anukaṃ vā mahantaṃ vā        taṃ sabbaṃ pūritaṃ tayā 1-.
       |157.135| Parinibbātumicchāmi       vihāyemaṃ kalevaraṃ
                          anujānāhi me vīra          dukkhantakara nāyaka.
       |157.136| Cakkaṅkusadhajākiṇṇe      pāde kamalakomale
                          pasārehi paṇāmante       karissaṃ puttapemahaṃ 2-.
       |157.137| Suvaṇṇarāsisaṅkāsaṃ        sarīraṃ kurupākaṭaṃ
                          katvā dehaṃ sudiṭṭhante    santaṃ 3- gacchāmi nāyaka.
       |157.138| Dvattiṃsalakkhaṇūpetaṃ        suppabhālaṅkataṃ tanuṃ
                         sañchagghanāva 4- bālakkhaṃ  mātucchaṃ dassayi jino.
       |157.139| Phullāravindasaṅkāse      taruṇādiccasappabhe
                          cakkaṅkite pādatale        tato 5- sā sirasā pati.
       |157.140| Paṇamāmi narādiccaṃ        ādiccakulaketunaṃ
                          pacchime saraṇaṃ 6- mayhaṃ   na taṃ dakkhāmahaṃ 7- puna.
       |157.141| Itthiyo nāma lokagga     sabbadosakarā matā
                          yadi kocatthi doso me     khamassu karuṇākara.
       |157.142| Itthikānañca pabbajjaṃ   yamahaṃ 8- yāciṃ punappunaṃ
                          tattha ce atthi doso me   taṃ khamassu narāsabha.
       |157.143| Mayā bhikkhuniyo vīra         tavānuññāya sāsitā
                          tattha ce atthi dunnītaṃ     taṃ khamassu khamādhiti 9-.
@Footnote: 1 Ma. Yu. mayā. 2 Ma. puttauttame. Yu. puttapemasā. 3 Ma. Yu. santiṃ.
@4 Yu. sañjhāghanāva. 5 Yu. pāde. 6 Ma. Yu. maraṇe. 7 Ma. ikkhāmahaṃ puno.
@8 Ma. taṃtaṃ. 9 Ma. khamādhipa.
       |157.144| Akkhante nāma khantabbaṃ  kiṃ bhave guṇabhūsane
                          kimuttarante vakkhāmi       nibbānāya vadantiyā 1-.
                      |157.145| Suddhe anūne mama bhikkhusaṅghe
                                          lokā ito nissarituṃ khamante
                                          pabhātakāle byasanaṅgatānaṃ
                                          disvāna niyyāti hi 2- candalekhā.
                       |157.146| Tadetarā bhikkhuniyo jinaggaṃ
                                          tārāva candānugatā sumeruṃ
                                          padakkhiṇaṃ katva 3- nipacca pāde
                                          ṭhitā mukhantassamudikkhamānā 4-.
                       |157.147| Na tittipubbaṃ tava dassanena
                                          cakkhuṃ na sotaṃ tava bhāsitena
                                          cittaṃ mamaṃ kevalamekameva
                                          pappuyya taṃ dhammarasena tittiṃ.
       |157.148| Nadato parisāyante        vādidappapahārino 5-
                          ye te dakkhanti vadanaṃ       dhaññā te narapuṅgava.
       |157.149| Dīghaṅgulitambanakhe          subhe āyatapaṇhike
                        ye pāde paṇamāyanti 6-  tepi dhaññā raṇantaga 7-.
       |157.150| Madhurāni pahaṭṭhāni         dosajhāni 8- hitāni ca
                        ye te vākyāni suṇanti 9-  tepi dhaññā naruttama.
@Footnote: 1 Ma. Yu. vajantiyā. 2 Ma. va. 3 Ma. kacca. 4 Ma. Yu. mukhantaṃ samudikkhamānā.
@5 Ma. vāditabbapahārino. Yu. vādidappāpakārino. 6 Ma. Yu. paṇamissanti.
@7 Ma. guṇandhara. 8 Ma. dosaghāni. 9 Po. Yu. sussanti. Ma. suyyanti.
       |157.151| Dhaññāhante mahāvīra    pādapūjanatappavā 1-
                          tiṇṇasaṃsārakantārā     suvākyena 2- sirīmato.
       |157.152| Tato sā anusāvetvā     bhikkhusaṅghamhi subbatā
                          rāhulānandanande ca      vanditvā idamabravi.
       |157.153| Āsivisālayasame            rogāvāse kalevare
                          nibbiṇṇā dukkhasaṅkete 3-  jarāmaraṇagocare.
       |157.154| Nānākuṇapamalākiṇṇe 4-   parāyatte 5- nirīhake
                          tena nibbātumicchāmi     anumaññatha puttakā.
       |157.155| Nando rāhulabhaddo ca     vītasokā nirāsavā
                          ṭhitācalā dhitī vīrā           dhammatamanucintayuṃ.
       |157.156| Dhiratthu saṅkhataṃ lokaṃ          asāraṃ kadalūpamaṃ
                          māyāmarīcisadisaṃ             ittaraṃ anavaṭṭhitaṃ.
       |157.157| Yattha nāma jinassāyaṃ      mātucchā buddhaposikā
                          gotamī nidhanaṃ yāti           aniccaṃ sabbasaṅkhataṃ.
       |157.158| Ānando ca tadā sekho   kaniṭṭho 6- jinavacchalo
                          tatthassūni karonto 7- so  karuṇaṃ paridevati.
       |157.159| Bhāsantī 8- gotamī yāti  nūna buddhopi nibbutiṃ
                          gacchati na cireneva           aggi viya nirindhano.
       |157.160| Evaṃ vilapamānantaṃ          ānandaṃ āha gotamī
@Footnote: 1 Ma. Yu. ...tapparā. 2 Yu. saddhammena sirīmatā. 3 Ma. dukkhasaṅghāṭe. Yu.
@dukkhapaṅke te. 4 Ma. nānākalimalākiṇṇe. Yu. nānākalalamākiṇṇe. 5 Ma. parāyante.
@6 Ma. Yu. sokaṭṭo. 7 Yu. dharanto. 8 Ma. hāsantiṃ. Yu. hāsantī.
                          Sutisāgaragambhīraṃ 1-        buddhopaṭṭhānatapparaṃ.
       |157.161| Na yuttaṃ socituṃ putta       hāsakāle upaṭṭhite
                          tassā 2- me maraṇaṃ puttaṃ  nibbānantamupāgataṃ.
       |157.162| Tayā tāta samajjhiṭṭho    pabbajjaṃ anujāni no
                          mā putta vimano hohi      saphalo te parissamo.
       |157.163| Yaṃ na diṭṭhaṃ purāṇehi       titthikācariyehi ca
                          taṃ padaṃ sukumārīhi             sattavassāhi veditaṃ.
       |157.164| Buddhasāsanapāletā       pacchimaṃ dassanaṃ tava
                          tattha gacchāmahaṃ putta      gato yattha na dissati.
       |157.165| Kadāci dhammaṃ desento    khipi lokagganāyako
                          tadāhaṃ āsīsavācaṃ          avocaṃ anukampikā.
       |157.166| Ciraṃ jīva mahāvīra              kappaṃ tiṭṭha mahāmune
                          sabbalokahitatthāya        bhavassu ajarāmaro.
       |157.167| Taṃ tathāvādiniṃ buddho       mamaṃ so etadabravi
                          nahevaṃ vandiyā buddhā      yathā vandasi gotami.
       |157.168| Kathañcarahi sabbaññū      vanditabbā tathāgatā
                          kathaṃ avandiyā buddhā       taṃ me akkhāhi pucchito.
       |157.169| Āraddhaviriye pahitatte    niccaṃ daḷhaparakkame
                          samagge sāvake passa       etaṃ buddhāna vandanaṃ 3-.
       |157.170| Tato upassayaṃ gantvā     ekikāhaṃ vicintayiṃ
                          samaggaṃ parisaṃ nātho          roceti 4- tibhavantago.
@Footnote: 1 Ma. sutasāgaragambhīra buddhopaṭṭhānatappara. 2 Ma. Yu. tayā. 3 Yu. esā
@buddhāna vandanā. 4 Ma. rodheti.
       |157.171| Handāhaṃ parinibbāyaṃ      mā vipattiṃ tamaddasaṃ
                          evāhaṃ cintayitvāna       disvāna isisattamaṃ.
       |157.172| Parinibbānakālaṃ maṃ 1-    ārocemi 2- vināyakaṃ
                          tato so samanuññāsi     kālaṃ jānāhi gotami.
       |157.173| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |157.174| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |157.175| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanaṃ.
       |157.176| Thīnaṃ dhammābhisamaye          ye bālā vimatiṃ gatā
                          tesaṃ diṭṭhipahānatthaṃ        iddhiṃ dassehi gotami.
       |157.177| Tadā nipacca sambuddhaṃ     upatitvāna ambaraṃ
                          iddhī anekā dassesi      buddhānuññāya gotamī.
       |157.178| Ekikā bahudhā āsi        bahukā cekikā tathā
                        āvibhāvaṃ tirobhāvaṃ            tirokuḍḍaṃ 3- tironagaṃ 4-.
       |157.179| Asajjamānā agamā        bhūmiyampi nimujjatha
                          abhijjamāne udake         agañchi mahiyaṃ yathā.
       |157.180| Sakuṇīva yathākāse          pallaṅkena kamī tadā
                          vasaṃ vattesi kāyena         yāva brahmanivesanaṃ.
@Footnote: 1 Ma. Yu. me. 2 Ma. Yu. ārocesiṃ. 3 Ma. tirokuṭṭaṃ 4 Ma. Yu. tironabhaṃ.
       |157.181| Sineruṃ daṇḍaṃ katvāna      chattaṃ katvā mahāmahiṃ
                          samūlaṃ parivattetvā         dhārayaṃ caṅkamī nabhe.
       |157.182| Chassūrodayakālova 1-      lokañcākāsi rucitaṃ 2-
                          yugandhe viya taṃ 3- lokaṃ     jālamālāgulaṃ akā.
       |157.183| Muccalindaṃ mahāselaṃ        meruṃ mandāradaddare 4-
                          sāsapāniva sabbāni       ekenaggaṇhi muṭṭhinā.
       |157.184| Aṅgulaggena chādesi       bhākaraṃ sanisākaraṃ
                          candasuriyasahassāni        āveḷamiva dhārayi.
       |157.185| Catusāgaratoyāni            dhārayi ekapāṇinā
                          yugandhajaladākāraṃ            mahāvassaṃ avassatha.
       |157.186| Cakkavattiṃ saparisaṃ            māpayi sā nabhattale
                          garuḷaṃ dviradaṃ sīhaṃ             vinadantañca dassayi 5-.
       |157.187| Ekikā abhinimmitvā      appameyyaṃ bhikkhunīgaṇaṃ
                          puna antaradhāpetvā       ekikā munimabravi.
       |157.188| Mātucchā te mahāvīra       tava sāsanakārikā
                          anuppattā sakaṃ atthaṃ      pāde vandāmi cakkhumā.
       |157.189| Dassetvā vividhaṃ iddhiṃ       orohitvā nabhattalā
                          vanditvā lokapajjotaṃ     ekamantaṃ nisīdi sā.
       |157.190| Sā vīsavassasatikā           jātiyāhaṃ mahāmuni
                          alaṃ ettāvatā vīra          nibbāyissāmi nāyaka.
@Footnote: 1 Ma. Yu. ...kāleva. 2 Ma. dhūmikaṃ. Yu. dhūmitaṃ. 3 Ma. Yu. ... lokaṃ sā.
@4 Ma. meru mūlanadantare. Yu. meruṃ ḍhāḍhānamantare. 5 Ma. ...padassayi.
       |157.191| Tadātivimhitā 1- sabbā   parisā sā katañjalī
                          avocayye kataṃ āsi         atuliddhi parakkame.
       |157.192| Padumuttaro nāma jino     sabbadhammesu cakkhumā
                          ito satasahassamhi         kappe uppajji nāyako.
       |157.193| Tadāhaṃ haṃsavatiyā           jātāmaccakule ahu
                          sabbopakārasampanne    iddhe phīte mahaddhane.
       |157.194| Kadāci pitunā saddhiṃ        dāsīgaṇapurakkhatā
                          mahatā parivārena            taṃ upecca narāsabhaṃ.
       |157.195| Vāsavaṃ viya vassantaṃ         dhammameghamanāsavaṃ
                          saradādiccasadisaṃ             raṃsimālākulaṃ 2- jinaṃ.
       |157.196| Disvā cittaṃ pasādetvā  sutvā cassa subhāsitaṃ
                          mātucchaṃ bhikkhuniṃ agge     ṭhapentaṃ naranāyakaṃ.
       |157.197| Sutvā datvā mahādānaṃ   sattāhaṃ tassa tādino
                          sasaṅghassa naraggassa       paccayāni bahūni ca.
       |157.198| Nipacca pādamūlamhi        taṃ ṭhānaṃ abhipatthayiṃ
                          tato mahāparisati            avoca isisattamo.
       |157.199| Yā sasaṅghaṃ abhojesi        sattāhaṃ lokanāyakaṃ
                          tamahaṃ kittayissāmi         suṇātha mama bhāsato.
       |157.200| Satasahasse ito kappe   okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
@Footnote: 1 Yu. tadā hi. 2 Ma. raṃsijālajamujjalaṃ. Yu. raṃsijālākulañjinaṃ.
       |157.201| Tassa dhammesu dāyādā   orasā dhammanimmitā
                          gotamī nāma nāmena        hessati satthusāvikā.
       |157.202| Tassa buddhassa mātucchā   jīvitāpālikā ayaṃ
                          rattaññūnañca aggattaṃ  bhikkhunīnaṃ labhissati.
       |157.203| Taṃ sutvāhaṃ pamuditā        yāvajīvaṃ tadā jinaṃ
                          paccayehi upaṭṭhitvā      tato kālaṃ katā ahaṃ.
       |157.204| Tāvatiṃsesu devesu           sabbakāmasamiddhisu
                          nibbattā dasahaṅgehi     aññe abhibhaviṃ ahaṃ.
       |157.205| Rūpasaddehi gandhehi        rasehi phussanehi ca
                          āyunāpica vaṇṇena       sukhena yasasāpica.
       |157.206| Tathevādhipateyyena          adhigayha virocahaṃ
                          ahosiṃ amarindassa          mahesī dayitā tahiṃ.
       |157.207| Saṃsāre saṃsarantīhaṃ           kammavāyusameritā
                          kāsikarañño visaye        ajāyiṃ dāsagāmake.
       |157.208| Pañcadāsasatānūnā        nivasanti tahiṃ tadā
                         sabbesaṃ tattha yo jeṭṭho   tassa jāyā ahosahaṃ.
       |157.209| Sayambhuno pañcasatā       gāmaṃ piṇḍāya pāvisuṃ
                          te disvāna ahaṃ tuṭṭhā    saha sabbehi ñātibhi.
       |157.210| Katvā 2- pañcasataṃ kuṭiṃ   cātumāse upaṭṭhiya
                          ticīvarāni datvāna             pasannamha 3- sasāmikā.
@Footnote: 1 Ma. sabbāhi atthibhi. Yu. sabbāhi ñātibhi. 2 Ma. pūgā hutvāva sabbāyo
@cātumāse upaṭṭhahuṃ. Yu. pūgā bhavitvā sabbāyo. 3 Ma. Yu. saṃsarimha.
       |157.211| Tato cutā sapatikā 1-    tāvatiṃsaṃ gatā mayaṃ
                          pacchime ca bhave dāni       jātā devadahe pure.
       |157.212| Pitā añjanasakko me    mātā mama sulakkhaṇā
                          tato kapilavatthusmiṃ          suddhodanagharaṃ gatā.
       |157.213| Sabbā 2- sakyakule jātā  sakyānaṃ gharamāgamuṃ
                          ahaṃ seṭṭhā 3- ca sabbāsaṃ   jinassāpādikā ahuṃ.
       |157.214| Sa me 4- puttobhinikkhamma   buddho āsi vināyako
                          pacchāhaṃ pabbajitvāna     satehi saha pañcahi.
       |157.215| Sākiyānīhi vīrāhi           saha santisukhaṃ phusiṃ
                          ye tadā pubbajātiyā     asmākaṃ āsu sāmino.
       |157.216| Saha puññassa kattāro   mahāsamayakārakā
                          phusiṃsu arahattante           sugatenānukampitā.
       |157.217| Tadetarā bhikkhunīyo         ārūhiṃsu nabhattalaṃ
                          saṅgatā viya tārāyo       virociṃsu mahiddhikā.
       |157.218| Iddhī anekā dassesuṃ      pilandhavikatiṃ yathā
                          kammāro kanakasseva       puññakammesu 5- sikkhitā.
       |157.219| Dassetvā pāṭiherāni    vividhāni 6- bahūni ca
                          tosetvā vādiccavaraṃ 7-   muniṃ saparisaṃ tadā.
       |157.220| Orohitvā nabhatalā 8-   vanditvā isisattamaṃ
                          anuññātā naraggena     yathāṭṭhāne nisīdisuṃ.
@Footnote: 1 Ma. sabbāpi tā. 2 Ma. Yu. sesā. 3 Ma. Yu. visiṭṭhā. 4 Ma. Yu. mama putto.
@5 Ma. Yu. kammaññassa susikkhito. 6 Ma. vicittāni. 7 Ma. Yu. vādipavaraṃ.
@8 Ma. Yu. gaganā.
       |157.221| Ahonukampikāmhākaṃ      sabbāsaṃ vīra gotamī
                          vāsitā tāya 1- puññehi  pattā no āsavakkhayaṃ.
       |157.222| Kilesā jhāpitāmhākaṃ   bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā     viharāma anāsavā.
       |157.223| Svāgataṃ vata no āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |157.224| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanaṃ.
       |157.225| Iddhiyañca 2- vasī homa   dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homa mahāmuni.
       |157.226| Pubbenivāsaṃ jānāma      dibbacakkhu visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |157.227| Atthe dhamme ca nerutte   paṭibhāṇe ca vijjati
                          ñāṇaṃ amhaṃ mahāvīra       uppannaṃ tava santike.
       |157.228| Asmāhi pariciṇṇosi      mettacittāhi nāyaka
                         anujānāhi sabbāyo 3-  nibbānāya mahāmune.
       |157.229| Nibbāyissāma iccevaṃ    kiṃ vakkhāmi vadantiyo
                          yassa dāni ca vo kālaṃ      maññathāti jinobravi.
       |157.230| Gotamiādikā tāyo       tadā bhikkhuniyo jinaṃ
                          vanditvā āsanā tamhā    vuṭṭhāya agamiṃsu tā.
@Footnote: 1 Ma. Yu. tava. 2 Ma. iddhīsu ca. 3 Ma. sabbāsaṃ.
       |157.231| Mahatā janakāyena          saha lokagganāyako
                          anusaṃsāvayi 1- dhīro        mātucchaṃ yāva koṭṭhakaṃ.
       |157.232| Tadā nipati pādesu         gotamī lokabandhuno
                          sahetarāhi 2- sabbāhi   pacchimaṃ pādavandanaṃ.
       |157.233| Idaṃ pacchimakaṃ mayhaṃ         lokanāthassa dassanaṃ
                          na puno amatākāraṃ         passissāmi mukhaṃ tava.
       |157.234| Na ca me vandanaṃ vīra          tava pāde sukomale
                          samphusissati lokagga       ajja gacchāmi nibbutiṃ.
       |157.235| Rūpena kintavānena         diṭṭhe dhamme yathātathe
                          sabbaṃ saṅkhatamevetaṃ         anassāsikamittaraṃ.
       |157.236| Sā saha tāhi gantvāna   bhikkhunūpassayaṃ sakaṃ
                          aḍḍhapallaṅkamābhujja     nisīdi paramāsane.
       |157.237| Tadā upāsikā tattha      buddhasāsanavacchalā
                          tassā pavattiṃ sutvāna     upesuṃ pādavandikā.
       |157.238| Karehi uraṃ pahantā 3-     chinnamūlā yathā latā
                          rudantā karuṇaṃ rāvaṃ 4-     sokaṭṭā bhūmipātikā 5-.
       |157.239| Mā no saraṇade nāthe     vihāyāgami nibbutiṃ
                          nipatitvāna yācāma        sabbāyo sirasā mayaṃ.
       |157.240| Yā padhānaṃ gamā tāsaṃ      saddhā paññā upāsikā
                          tassā sīsaṃ pamajjantī      idaṃ vacanamabravi.
@Footnote: 1 Ma. anusaṃsāyī so vīro. Yu. anusaṃyāyī so dhīro. 2 Ma. saheva tāhi.
@3 Yu. pahantvā. 4 Ma. ravaṃ. 5 Yu. bhūvipātikā.
       |157.241| Alaṃ puttā vilāpena 1-   mārapāsānuvattinā
                          aniccaṃ saṅkhataṃ sabbaṃ        viyogantaṃ calācalaṃ.
       |157.242| Tato sā tā visajjitvā 2-  paṭhamajjhānamuttamaṃ
                          dutiyañca tatiyañca         samāpajji catutthakaṃ.
       |157.243| Ākāsāyatanañceva       viññāṇañcāyatanaṃ tathā
                          ākiñcaṃ nevasaññañca   samāpajji yathākkamaṃ.
       |157.244| Paṭilomena jhānāni       samāpajjatha 3- gotamī
                          yāvatā paṭhamaṃ jhānaṃ        tayo yāva catutthakaṃ.
       |157.245| Tato vuṭṭhāya nibbāyi    dīpaccīva nirāsavā
                          bhūmicālo mahā āsi       nabhasā vijjutā pati.
       |157.246| Panāditā dundubhiyo      parideviṃsu devatā
                          pupphavuṭṭhi ca gaganā        abhivassatha medaniṃ.
       |157.247| Kampito merurājāpi        raṅgamajjhe yathā naṭo
                          sokena vātidīno 4- ca    viravo āsi sāgaro.
       |157.248| Devā nāgāsurā brahmā  saṃviggāhaṃsu taṃkhaṇe 5-
                          aniccā vata saṅkhārā       yathāyaṃ vilayaṃ gatā.
       |157.249| Yā cemaṃ parivāriṃsu           satthusāsanakārikā
                          tāyopi anupādānā      dīpasikhā 6- viya nibbutā.
       |157.250| Hā yogā vippayogantā  hāniccaṃ sabbasaṅkhataṃ
                          hā jīvitaṃ vināsantaṃ          iccāsi paridevanā.
@Footnote: 1 Ma. Yu. visādena. 2 Yu. vivajjitvā. 3 Ma. samāpajjittha. 4 Ma. cātidīno va.
@5 Yu. tāvade. 6 Ma. Yu. dīpacci.
       |157.251| Tato devā ca brahmā ca   lokadhammānuvattanaṃ
                          kālānurūpaṃ kubbanti       upetvā isisattamaṃ.
       |157.252| Tadā āmantayi satthā    ānandaṃ sutisāgaraṃ
                          gacchānanda nivedehi       bhikkhūnaṃ mātu nibbutiṃ.
       |157.253| Tadānando nirānando   assunā puṇṇalocano
                          gaggarena sarenāha          samāgacchantu bhikkhavo.
       |157.254| Pubbadikkhiṇapacchāsu      uttarāya 1- vasanti ye
                          mayhaṃ 2- sā bhikkhunī mātā bhikkhavo sugatorasā.
       |157.255| Yā vaddhayi payattena       sarīraṃ pacchimaṃ mune
                          sā gotamī gatā santiṃ      tārāva suriyodaye.
       |157.256| Buddhamātāti saññattiṃ 3- ṭhapayitvā gatā samaṃ 4-
                          na yattha pañcanettopi    tattha 5- dakkhati nāyako.
       |157.257| Yassatthi sugate saddhā     yo 6- vā sisso mahāmune
                          buddhassa mātu sakkāraṃ    karotu sugatoraso.
       |157.258| Sudūraṭṭhāpi taṃ sutvā       sīghamāgaccha 7- bhikkhavo
                          keci buddhānubhāvena       keci iddhīsu kovidā.
       |157.259| Kūṭāgāravare ramme         sabbasoṇṇamaye subhe
                          mañcakaṃ samaropesuṃ          yattha suttāsi gotamī.
       |157.260| Cattāro lokapālā ye 8-   aṃsehi samadhārayuṃ
                          sesā sakkādikā devā   kūṭāgāre samaggahuṃ.
@Footnote: 1 Ma. uttarāya ca santike. 2 Ma. Yu. suṇantu bhāsitaṃ mayhaṃ. 3 Ma. Yu.
@paññattiṃ. 4 Yu. sayaṃ. 5 Ma. gatiṃ. Yu. gataṃ. 6 Ma. yo ca piyo mahāmune.
@7 Ma. Yu. sīghamāgacchu. 8 Ma. Yu. te.
       |157.261| Kūṭāgārāni sabbāni     āsuṃ pañcasatāni hi 1-
                          saradādiccavaṇṇāni       visukammakatāni hi.
       |157.262| Sabbā tahiṃ 2- bhikkhuniyo   āsuṃ mañcesu sāyitā
                          devānaṃ khandhamāruyha       niyyanti anupubbaso.
       |157.263| Sabbaso chāditaṃ āsi      vitānena nabhattalaṃ
                          satārā candasurā ca        lañchitā kanakāmayā.
       |157.264| Paṭākā ussitānekā    cittakā 3- pupphakañcukā
                          obhaggākāsapadumā 4-  mahiyā pupphamuggataṃ.
       |157.265| Dissanti candasuriyā       vijjalanti ca tārakā
                          majjhaṅgatopicādicco     na tāpesi sasī yathā.
       |157.266| Devā dibbehi gandhehi    mālehi surabhīhi ca
                          vāditehi ca naccehi         saṅgītīhi ca pūjayuṃ.
       |157.267| Nāgāsūrā ca brahmāno   yathāsatti yathābalaṃ
                          pūjayiṃsu viniyyanti 5-       nibbutaṃ buddhamātaraṃ.
       |157.268| Sabbāyo purato nītā      nibbutā sugatorasā
                          gotamī niyyate pacchā      sakkatā buddhaposikā.
       |157.269| Purato devamanujā            sanāgāsūrabrahmakā
                          pacchā sasāvako buddho    pūjatthaṃ yāti mātuyā.
       |157.270| Buddhassa parinibbānaṃ      nedisaṃ āsi yādisaṃ
                          gotamīparinibbānaṃ          atiacchariyaṃ ahu.
@Footnote: 1 Ma. pi .  2 Ma. tāpi. 2 Ma. Yu. vitatā. 4 Ma. ogatākāsapadumā.
@Yu. ogatākāsadhūmāva. 5 Ma. ca niyyantiṃ. Yu. viniyyantiṃ.
       |157.271| Na buddho 1- buddhanibbāne  sārīputtādi bhikkhavo
                          buddho gotaminibbāne   sārīputtādikā yathā 2-.
       |157.272| Citakāni karitvāna          sabbagandhamayāni ca 3-
                        gandhacuṇṇavikiṇṇāni 4-  jhāpayiṃsu ca tā tahiṃ.
       |157.273| Sesabhāgāni ḍayhiṃsu       aṭṭhisesāni sabbaso
                          ādando ca tadāvoca      saṃvegajanakaṃ vaco.
       |157.274| Gotamī nidhanaṃ yātā         daḍḍhañcassā sarīrakaṃ
                          saṅketaṃ buddhanibbānaṃ     na cirena bhavissati.
       |157.275| Tato gotamidhātūni           tassā pattagatāni so
                          upanāmesi nāthassa        ānando buddhacodito.
       |157.276| Pāṇinā tāni paggayha   avoca isisattamo
                          mahato sāravantassa         yathā rukkhassa tiṭṭhato.
       |157.277| Yo so mahattaro khandho    palujjeyya aniccatā
                          tathā bhikkhunisaṅghassa       gotamī parinibbutā.
       |157.278| Ānanda 5- passa buddhassa  nibbutāyapi mātuyā
                          sarīramattasesāya             na 6- sokaparidevanā.
       |157.279| Na sociyā paresaṃ sā        tiṇṇasaṃsārasāgarā
                          parivajjitasantāpā          sītibhūtā sunibbutā.
       |157.280| Paṇḍitāsi mahāpaññā  puthupaññā tatheva ca
                          rattaññū bhikkhunīnaṃ sā     evaṃ viññātha 7- bhikkhavo.
@Footnote: 1 Ma. buddho buddhassa nibbāne no paṭiyādi bhikkhavo. 2 Ma. Yu. tathā.
@3 Ma. Yu. te. 4 Yu. gandhacuṇṇādikiṇṇāni. 5 Ma. Yu. aho acchariyaṃ mayhaṃ.
@6 Ma. Yu. natthi sokapariddavo. 7 Ma. dhāretha. Yu. jānātha.
       |157.281| Iddhiyā 1- ca vasī āsi   dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī āsi ca gotamī.
       |157.282| Pubbenivāsamaññāsi    dibbacakkhu visodhitaṃ
                          sabbāsavā parikkhīṇā     natthi dāni 2- punabbhavo.
       |157.283| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          parisuddhaṃ ahu ñāṇaṃ         tasmā socaniyā na sā.
       |157.284| Ayoghanahatasseva           jalato jātavedaso 3-
                          anupubbūpasantassa        yathā na ñāyate gati.
       |157.285| Evaṃ sammāvimuttānaṃ      kāmabandhoghatārinaṃ
                          paññāpātuṃ gati natthi    pattānaṃ acalaṃ padaṃ 4-.
       |157.286| Attadīpā tato hotha       satipaṭṭhānagocarā
                         bhāvetvā sattabojjhaṅgaṃ 5-  dukkhassantaṃ karissathāti.
                   Itthaṃ sudaṃ āyasmā mahāpajāpatigotamī bhikkhunī imā gāthāyo
                                                abhāsitthāti.
                           Mahāpajāpatigotamītheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 281-300. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5647              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5647              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=157&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=168              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=157              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]