ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                             Sattamaṃ bhaddakāpilānītheriyāpadānaṃ (27)
     [167] |167.244| Padumuttaro nāma jino   sabbadhammāna 1- pāragū
                          ito satasahassamhi         kappe uppajji nāyako.
       |167.245| Tadā 2- hi haṃsavatiyaṃ        videho nāma nāmako
                          seṭṭhī pahūtaratano            tassa jāyā ahosahaṃ.
       |167.246| Kadāci so narādiccaṃ        upecca saparijjano
                          dhammaṃ assosi buddhassa    sabbadukkhakkhayāvahaṃ 3-.
       |167.247| Sāvakaṃ dhutavādānaṃ           aggaṃ kittesi nāyako
                          sutvā sattāhikaṃ dānaṃ     datvā buddhassa tādino.
       |167.248| Nipacca sirasā pāde        taṃ ṭhānaṃ abhipatthayiṃ 4-
                          sa hāsayanto parisaṃ          tadā hi narapuṅgavo.
       |167.249| Seṭṭhino anukampāya      imā gāthā abhāsatha
                          lacchase patthitaṃ ṭhānaṃ        nibbuto hohi puttaka.
       |167.250| Satasahasse ito kappe   okkākakulasambhavo
       |167.251| gotamo nāma nāmena       satthā loke bhavissati.
                          Tassa dhammesu dāyādo     oraso dhammanimmito
       |167.252| kassapo nāma nāmena     hessati satthusāvako.
       |167.253| Taṃ sutvā mudito hutvā    yāvajīvaṃ tadā jinaṃ
                          mettacitto paricari            paccayehi vināyakaṃ.
@Footnote: 1 Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. tadāhu. 3 Ma. sabbadukkhabhayappahaṃ.
@4 Yu. abhipatthayi.
       |167.254| Sāsanaṃ jotayitvāna         so madditvā kutitthiye
                          veneyyaṃ vinayitvāna 1-    nibbuto so sasāvako.
       |167.255| Nibbute tamhi lokagge   pūjanatthāya satthuno
                          ñātimitte samānetvā    saha tehi akārayi.
       |167.256| Sattayojanikaṃ thūpaṃ            ubbedhaṃ ratanāmayaṃ
                          jalantaṃ sataraṃsīva                sālarājaṃva phullitaṃ.
       |167.257| Sattasatasahassāni         cātiyo 2- satta kārayiṃ
                          naḷaggi viya jotante 3-     rataneheva sattahi.
       |167.258| Gandhatelehi pūretvā      dīpāni ujjalayiṃ tahiṃ
                          pūjanatthāya mahesissa        sabbasattānukampino 4-.
       |167.259| Sattasatasahassāni          puṇṇakumbhāni kārayiṃ
                          rataneheva puṇṇāni        pūjanatthāya mahesino.
       |167.260| Majjhe aṭṭhaṭṭhakumbhīnaṃ    ussitā kañcanagghiyo
                          atirocanti vaṇṇena        sāradeva divākaro.
       |167.261| Catudvāresu sobhanti        toraṇā ratanāmayā
                          ussitā phalakā rammā     sobhanti ratanāmayā.
       |167.262| Virocanti parikkhāyo 5-   avaṭaṃsā sunimmitā
                          ussitāni paṭākāni         ratanāni virocare.
       |167.263| Surattaṃ sukatañcetaṃ 6-     cetiyaṃ ratanāmayaṃ
                          atirocati vaṇṇena          sasajjhāva divākaro.
@Footnote: 1 Ma. vinayitvā ca. 2 Ma. pātiyo tattha kārayi. Yu. ... kāriyiṃ. 3 Ma. jotantī.
@4 Ma. Yu. sabbabhūtānukampino. 5 Ma. Yu. parikkhittā. 6 Ma. Yu. sukataṃ cittaṃ.
       |167.264| Thūpassa me disā tisso 1-  haritālena pūrayiṃ 2-
                          ekā 3- manosilāyekā  añjanena ca ekikā.
       |167.265| Pūjaṃ etādisaṃ rammaṃ          kāretvā varavādino 4-
                          adāsiṃ dānaṃ saṅghassa       yāvajīvaṃ yathābalaṃ.
       |167.266| Sahāhaṃ 5- seṭṭhinā tena   tāni puññāni sabbaso
                          yāvajīvaṃ karitvāna             sahāva sugatiṃ gatā.
       |167.267| Sampattiyonubhutvāna 6-  devatte atha mānuse
                          chāyā viya sarīrena            saha teneva saṃsariṃ.
       |167.268| Ekanavute ito kappe      vipassī nāma nāyako
                          uppajji cārunayano         sabbadhammavipassako.
       |167.269| Tadā hi bandhumatiyā        brāhmaṇo sādhusammato
                          addho santo guṇenāsi    dhanena ca suduggato.
       |167.270| Tadāpi tassāhaṃ āsiṃ       brāhmaṇī samacetasā
                          kadāci so dijavaro            saṅgamesi mahāmuniṃ.
       |167.271| Nisinnaṃ janakāyamhi         desentaṃ amataṃpadaṃ
                          sutvā dhammaṃ pamudito       adāsi ekasāṭakaṃ.
       |167.272| Gharaṃ ekena vatthena          gantvānetaṃ mamabravi
                          anumoda mahāpuññe      dinnaṃ buddhassa sāṭakaṃ.
       |167.273| Tadāhaṃ añjaliṃ katvā      anumodiṃ suviditā
                          sudinno sāṭako sāmi      buddhaseṭṭhassa tādino.
@Footnote: 1 Ma. Yu. vedayo. 2 Ma. pūrayi. 3 Ma. Yu. ekaṃ manosilāyekaṃ ... ekikaṃ.
@4 Yu. varadhārino. 5 Ma. sahāva. 6 Ma. Yu. sampattiyonubhotvāna.
       |167.274| Sukhito sajjito hutvā       saṃsaranto bhavābhave
                          bārāṇasīpure ramme        rājā āsi mahīpati.
       |167.275| Tadā tassa mahesīhaṃ         itthīgumbassa uttamā
                          tassāpi 1- dutiyikā āsiṃ   pubbasinehena uttari 2-.
       |167.276| Piṇḍāya vicarante so     aṭṭha paccekanāyake
                          disvā pamudito hutvā     datvā piṇḍaṃ mahārahaṃ.
       |167.277| Buddhe 3- nimantayitvāna    katvā ratanamaṇḍapaṃ
                          kammārehi katamaṭṭhaṃ 4-     sovaṇṇaṃ satahatthakaṃ 5-.
       |167.278| Samānetvāna te sabbe     tesaṃ dānamadāsi so
                          senāsane 6- paviṭṭhānaṃ    pasanno sehi pāṇibhi.
       |167.279| Taṃpi dānaṃ sahādāsiṃ        kāsirājenahantadā
                          punāhaṃ bārāṇasiyaṃ         jātā kāsikagāmake.
       |167.280| Kuṭumbikakule phīte           sukhito so sabhātuko
                          jeṭṭhassa bhātuno jāyā   ahosiṃ supatibbatā.
       |167.281| Paccekabuddhaṃ disvāna      mama bhattukaniyaso
                          bhātu bhattaṃ tassa datvā    āgate tamhi pāvadi.
       |167.282| Nābhinandittha so dānaṃ    tato tassa adāsahaṃ
                          buddhānāniya taṃ annaṃ      puno tasseva so adā.
       |167.283| Taṃ dānaṃ chaḍḍayitvāna      duṭṭhā buddhassahaṃ tadā
                          pattaṃ kalalapuṇṇantaṃ       adāsiṃ tassa tādino.
@Footnote: 1 Ma. Yu. tassāti dayitā āsiṃ. 2 Ma. bhattuno. 3 Ma. puno. 4 Ma. Yu.
@kataṃ pattaṃ. 5 Ma. Yu. vata tattakaṃ. 6 Ma. soṇṇāsane Yu. sovaṇṇāsane.
       |167.284| Dāne ca gahaṇe ceva        apace padusepica
                          samacittamukhaṃ 1- disvā     tadāhaṃ saṃvijiṃ bhusaṃ.
       |167.285| Puno pattaṃ gahetvāna      sodhayitvā sugandhinā
                          pasannacittā pūretvā     saghataṃ sakkaraṃ adaṃ.
       |167.286| Yattha yatthūpapajjāmi       surūpā homi dānato
                          buddhassa apakārena         duggandhā madanena ca 2-.
       |167.287| Puno kassapadhīrassa          niṭṭhāpitamhi cetiye 3-
                          sovaṇṇaṃ iṭṭhakaṃ varaṃ        adāsiṃ muditā ahaṃ.
       |167.288| Catujjātena gandhena        temayitvā tamiṭṭhakaṃ 4-
                         muttā duggandhadosamhā  sabbaṅgasusamāgatā 5-.
       |167.289| Sattapātisahassāni        ratanehi ca sattahi
                          kāretvā ghatapūrāni        vaṭṭīni ca sahassaso.
       |167.290| Pakkhipetvā padīpetvā    ṭhapayiṃ satta pantiyo
                          pūjanatthaṃ lokanāthassa      vippasannena cetasā.
       |167.291| Tadāpi tasmiṃ puññasmiṃ    bhāginīhaṃ visesato
                          puno kāsīsu sañjāto     sumitto iti vissuto.
       |167.292| Tassāhaṃ bhariyā āsiṃ        sukhitā sajjitā piyā
                          tadā paccekamunino         adāsi ghanaveṭṭhanaṃ.
       |167.293| Tassāpi bhāginī āsiṃ       moditvā dānamuttamaṃ
                          punopi kāsiraṭṭhamhi        jāto koliyajātiyā.
@Footnote: 1 Yu. samacittasukhaṃ disvā mahāsaṅghaṃ cajiṃ bhusaṃ. 2 Ma. Yu. vadanena ca.
@3 Ma. nidhāyantamhi. Yu. niṭṭhāyantamhi. 4 Ma. Yu. nicayitvā.
@5 Yu. ...samuppāgatā.
       |167.294| Tadā koliyaputtānaṃ        satehi saha pañcahi
                          pañca paccekabuddhānaṃ     satāni samupaṭṭhahi 1-.
       |167.295| Temāsaṃ vāsayitvāna 2-   adāsi 3- ca ticīvaraṃ
                          jāyā tassa tadā āsiṃ     puññakammapathānugā.
       |167.296| Tato cuto ahu rājā        nando nāma mahāyaso
                          tassāpi mahesī āsiṃ        sabbakāmasamiddhinī.
       |167.297| Tato 4- ahu cavitvāna     brahmadatto mahīpati
                          padumāvatiputtānaṃ           paccekamuninaṃ tadā.
       |167.298| Satāni pañcanūnāni        yāvajīvaṃ upaṭṭhahiṃ
                          rājuyyāne nivāsetvā   nibbutāni ca pūjayiṃ.
       |167.299| Cetiyāni ca kāretvā      pabbajitvā ubho mayaṃ
                          bhāvetvā appamaññāyo  brahmalokaṃ agamhase.
       |167.300| Tato cuto mahātitthe       sujāto pipphalāyano
                          mātā sumanadevī ca          kosigotto dijo pitā.
       |167.301| Ahaṃ madde janapade         sākalāyaṃ puruttame
                          kapilassa dijassāsiṃ         dhītā mātā sucīmati.
       |167.302| Ghanakañcanabimbena         nimminitvāna maṃ pitā
                          adā kassapadhīrassa          kāmehi 5- vajjitassa ca.
       |167.303| Kadāci so taruṇiko 6-     gantvā kammantapekkhako
                          kākādikehi khajjante      pāṇe disvāna saṃviji.
@Footnote: 1 Yu. samupaṭṭhahiṃ. 2 Ma. tappayitvāna. 3 Yu. adaṃsu ca ticīvare. 4 Ma. tato
@rājā bhavitvāna. Yu. cuto. 5 Yu. kāmā sā vajjitassa me. 6 Ma. Yu. kāruṇiko.
       |167.304| Gharepāhaṃ 1- tile jāte   disvānātapatāpane 2-
                          kimikākehi khajjante       saṃvegamalabhiṃ tadā.
       |167.305| Tadā so pabbaji dhīro      ahaṃ taṃ anupabbajiṃ
                          pañcavassāni nivasiṃ         paribbājapathe 3- ahaṃ.
       |167.306| Yadā pabbajitā āsi      gotamī jinaposikā
                          tadāhaṃ tamupāgantvā      buddhena anusāsitā.
       |167.307| Na cireneva kālena           arahattaṃ apāpuṇiṃ
                          aho kalyāṇamittattaṃ     kassapassa sirīmato.
       |167.308| Putto buddhassa dāyādo  kassapo susamāhito
                          pubbe nivāsaṃ so 4- vedi  saggāpāyañca passati.
       |167.309| Atho jātikkhayaṃ patto      abhiññāvosito muni
                        etāhi tīhi vijjāhi          tevijjo hoti brāhmaṇo.
       |167.310| Tatheva bhaddakāpilānī      tevijjā maccuhāyinī
                          dhārentī antimaṃ dehaṃ      jetvā māraṃ savāhanaṃ.
       |167.311| Disvā ādīnavaṃ loke      ubho pabbajitā mayaṃ
                         tayamhā 5- khīṇāsavā dantā   sītibhūtāmha nibbutā.
       |167.312| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |167.313| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. ghare vāhaṃ. 2 Yu. ...tāpite. 3 Ma. ...vate. 4 Ma. Yu. yo.
@5 Yu. amha.
       |167.314| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                    Itthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti.
                                      Bhaddakāpilānītheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 351-358. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7147              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7147              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=167&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=178              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=167              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]