ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                Dutiyaṃ ekachattiyattherāpadānaṃ (412)
     [2] |2.32| Candabhāgānadītīre            assamo sukato mama
                           susuddhapuḷinākiṇṇo        paṇṇasālā sumāpitā.
               |2.33| Uttānakūlā nadikā         supatitthā manoramā
                           macchakacchapasampannā       suṃsumāranisevitā.
@Footnote: 1 Ma. Yu. tava ṇāṇaṃ pakittetvā.

--------------------------------------------------------------------------------------------- page5.

|2.34| Acchā mayuradīpī ca karavikā ca sālikā kujjanti sabbadā ete sobhayantā mamassamaṃ. |2.35| Kokilā mañjubhāṇī ca haṃsā ca madhurassarā abhikujjanti te tattha sobhayantā mamassamaṃ. |2.36| Sīhā byagghā varāhā ca bakā kokataracchayo 1- giriduggamhi 2- nādenti sobhayantā mamassamaṃ. |2.37| Eṇimigā ca sarabhā bheraṇḍā sūkarā bahū giriduggamhi nādenti sobhayantā mamassamaṃ. |2.38| Uddālakā ca campakā pāṭalī sinduvārikā adhimuttā 3- asokā ca sobhayantā mamassamaṃ. |2.39| Aṅkolā yūthikā ceva sattapaṇṇā 4- bimbijālikā kaṇikā kaṇikārā ca pupphanti mama assame 5-. |2.40| Nāgā sālā ca salaḷā puṇḍarīkettha pupphitā dibbā gandhā sampavantā sobhanti mama assame. |2.41| Asaṭṭhā 6- asanā cettha mahānāmā ca pupphitā sālā ca kaṅgupupphā ca sobhanti mama assame. |2.42| Ambā jambū ca tilakā nipā 7- ca sālakalyāṇī dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.43| Asokā ca kapiṭṭhā ca bhaginimālā 8- ca pupphitā dibbā gandhā sampavantā sobhayanti mamassamaṃ. @Footnote: 1 Ma. acchakokataracchakā . 2 Yu. giriduggaṃpi . 3 Ma. Yu. atimuttā. ito paraṃ @īdisameva . 4 Ma. Yu. sattasī . 5 Ma. sobhayantā mamassamaṃ . 6 Ma. Yu. ajjunā. @7 Ma. nimbā . 8 Ma. girimālettha pupphitā. Yu. bhaginimālettha.

--------------------------------------------------------------------------------------------- page6.

|2.44| Kadambā kadalī ceva isimuggā ca ropitā dhuvaṃ phalāni dhārenti sobhayanti mamassamaṃ. |2.45| Harītakā āmalakā ambā jambū vibhedakā 1- kolā bhallātakā bellā 2- phalino mama assame. |2.46| Avidūre pokkharaṇī supatitthā manoramā mandālakehi sañchannā padumuppalakehi ca. |2.47| Gabbhaṃ gaṇhanti padumā aññe pupphanti kesari opattakaṇṇikā ceva pupphanti mama assame. |2.48| Pāṭhīnā pāvusā macchā valajā 3- muñjarohitā acchodakamhi vicaraṃ sobhayanti mamassamaṃ. |2.49| Nayitā ambagandhi ca anukule ca ketakā dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.50| Madhubhiṃsehi savanti 4- khīrasappimuḷālibhi dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.51| Puḷinā sobhanā tattha ākiṇṇā jalasevitā opupphā 5- pupphitā setā sobhayanti mamassamaṃ. |2.52| Jaṭābhārabharitā ca ajinuttaravāsino vākacīradharā sabbe sobhayanti mamassamaṃ. |2.53| Yugamattamapekkhantā nipakā santavuttino kāmagedhe 6- anapekkhā vasanti mama assame. @Footnote: 1 Ma. Yu. vibhītakā. sabbattha īdisameva . 2 Ma. billā. sabbattha īdisameva. @3 Ma. balajā. yu jalajā. sabbattha īdisameva. 4 Ma. Yu. madhubhisamhā savati. @5 Ma. opupphā--santi. Yu. ovaṭṭā--santi. 6 Ma. kāmabhoge.

--------------------------------------------------------------------------------------------- page7.

|2.54| Parūḷhakacchanakhalomā paṅkadantā rajassirā rajojalladharā sabbe vasanti mama assame. |2.55| Abhiññāpāramippattā antalikkhe carāva te uggacchantā nabhaṃ ete sobhayanti mamassamaṃ. |2.56| Tehi sissehi parivuto vasāmi pavane 1- tadā rattindivaṃ na jānāmi jhānaratisamappito 2-. |2.57| Bhagavā tamhi samaye atthadassī mahāmuni tamandhakāraṃ nāsento uppajji lokanāyako. |2.58| Atha aññataro sisso āgañchi mama santike mante ajjhetukāmo so chaḷaṅgaṃ nāma lakkhaṇaṃ. |2.59| Buddho loke samuppanno atthadassī mahāmuni catusaccaṃ pakāsento desesi amataṃpadaṃ. |2.60| Tuṭṭhahaṭṭho pamudito dhammantaragaṇāsayo 3- assamā abhinikkhamma idaṃ vacanamabraviṃ. |2.61| Buddho loke samuppanno dvattiṃsavaralakkhaṇo etha sabbe gamissāma sammāsambuddhasantike. |2.62| Ovādapaṭikārā te saddhamme pāramiṃ gatā sādhūti sampaṭicchiṃsu uttamatthaṃ gavesakā. |2.63| Jaṭābhārabharitā te ajinuttaravāsino uttamatthaṃ gavesantā nikkhamiṃsu vanā tadā. @Footnote: 1 Ma. vipine. sabbattha īdisameva . 2 Ma. Yu. sadā jhānasamappito. @3 Ma. Yu. dhammantaragatāsayo.

--------------------------------------------------------------------------------------------- page8.

|2.64| Bhagavā tamhi samaye atthadassī mahāyaso catusaccaṃ pakāsento desesi amataṃpadaṃ. |2.65| Setacchattaṃ gahetvāna buddhaseṭṭhassa dhārayiṃ ekāhaṃ dhārayitvāna buddhaseṭṭhaṃ avandihaṃ. |2.66| Atthadassī tu bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |2.67| Yo me chattamadhāresi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |2.68| Imassa jāyamānassa devatte atha mānuse dhārissanti sadā chattaṃ chattadānassidaṃ phalaṃ. |2.69| Sattasattatikappāni devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |2.70| Sattasattatikkhattuñca devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ |2.71| aṭṭhārase kappasate gotamo sakyapuṅgavo tamandhakāraṃ nāsento upajjissati cakkhumā. |2.72| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |2.73| Yato ahaṃ kammamakaṃ 1- chattaṃ buddhassa dhārayiṃ etthantare na jānāmi setacchattaṃ adhāritaṃ. @Footnote: 1 Yu. kammakaṃ taṃ.

--------------------------------------------------------------------------------------------- page9.

|2.74| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo chattadhāraṇamajjāsi matthake 1- niccakālikaṃ. |2.75| Aho me sukataṃ kammaṃ atthadassissa tādino sabbāsavaparikkhīṇo natthi dāni punabbhavo. |2.76| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |2.77| Svāgataṃ 2- vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |2.78| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti. Ekachattiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 4-9. https://84000.org/tipitaka/read/roman_read.php?B=33&A=79&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=79&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=2&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=2              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]