ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                            Navamaṃ soṇṇakiṃkaṇiyattherāpadānaṃ 1- (429)
     [19] |19.141| Saddhāya abhinikkhamma    pabbajiṃ anagāriyaṃ
                           vākacīradharo āsiṃ             tapokammamapassito.
          |19.142| Atthadassī tu bhagavā         lokajeṭṭho narāsabho
                           uppajji tamhi samaye       tārayanto mahājanaṃ.
          |19.143| Balañca vata me khīṇaṃ         byādhinā paramenahaṃ 2-
                           buddhaseṭṭhaṃ saritvāna       puḷine thūpamuttamaṃ.
          |19.144| Karitvā haṭṭhacittohaṃ       sahasena 3- samokiriṃ
                           soṇṇakiṃkaṇipupphāni      udaggamanaso ahaṃ.
          |19.145| Sammukhā viya sambuddhaṃ      thūpaṃ paricariṃ ahaṃ
                           tena cetopasādena         atthadassissa tādino.
          |19.146| Devalokaṃ gato santo        labhāmi vipulaṃ sukhaṃ
                           suvaṇṇavaṇṇo tatthāsi   buddhapūjāyidaṃ phalaṃ.
          |19.147| Asītikoṭiyo mayhaṃ          nāriyo samalaṅkatā
                           sadā mayhaṃ upaṭṭhanti     buddhapūjāyidaṃ phalaṃ.
          |19.148| Saṭṭhī turiyasahassāni        bheriyo paṇavāpica
                           saṅkhā ca deṇḍimā tattha  vaggū vajjanti dundubhi.
          |19.149| Cullāsītisahassāni         hatthiyo samalaṅkatā
                           tidhappabhinnā mātaṅgā   kuñjarā saṭṭhihāyanā.
@Footnote: 1 Ma. Yu. sovaṇṇa.... 2 Ma. paramena taṃ. 3 Ma. sahatthena.
         |19.150| Hemajālābhisañchannā      upaṭṭhānaṃ karonti me
                          balakāye bhave 1- ceva       ūnatā me na vijjati.
         |19.151| Soṇṇakiṃkaṇipupphānaṃ        vipākaṃ anubhomihaṃ
                          aṭṭhapaññāsakkhattuṃ ca     devarajjamakārayiṃ.
         |19.152| Ekasattatikkhattuñca        cakkavatti ahosahaṃ
                          paṭhabyā rajjaṃ ekasataṃ       mahiyā kārayiṃ ahaṃ.
         |19.153| So dāni patto amataṃ        gambhīraṃ 2- duddasaṃ padaṃ
                          saṃyojanā parikkhīṇā          natthi dāni punabbhavo.
         |19.154| Aṭṭhārase kappasate          yaṃ pupphamabhiropayiṃ
                          duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
         |19.155| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |19.156| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |19.157| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā soṇṇakiṃkaṇiyo thero imā gāthāyo abhāsitthāti.
                            Soṇṇakiṃkaṇiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. gaje. 2 Ma. Yu. asaṅkhataṃ sududdasaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 40-41. https://84000.org/tipitaka/read/roman_read.php?B=33&A=802              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=802              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=19&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=19              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]