![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[13] Kilesā dhammā nokilesā dhammā saṅkilesikā dhammā asaṅkilesikā dhammā saṅkiliṭṭhā dhammā asaṅkiliṭṭhā dhammā kilesasampayuttā dhammā kilesavippayuttā dhammā kilesāceva dhammā saṅkilesikāca saṅkilesikāceva dhammā nocakilesā kilesāceva dhammā saṅkiliṭṭhāca saṅkiliṭṭhāceva dhammā nocakilesā kilesāceva dhammā kilesasampayuttāca kilesasampayuttāceva dhammā nocakilesā kilesavippayuttā kho pana dhammā saṅkilesikāpi asaṅkilesikāpi. Kilesagocchakaṃ.The Pali Tipitaka in Roman Character Volume 34 page 6. https://84000.org/tipitaka/read/roman_read.php?B=34&A=106 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=106 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=13&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=13 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=13 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]