ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [14]   Dassanenapahātabbā   dhammā   nadassanenapahātabbā  dhammā
bhāvanāyapahātabbā    dhammā   nabhāvanāyapahātabbā   dhammā   dassanena-
pahātabbahetukā      dhammā      nadassanenapahātabbahetukā     dhammā
bhāvanāyapahātabbahetukā    dhammā    nabhāvanāyapahātabbahetukā    dhammā
savitakkā   dhammā  avitakkā  dhammā  savicārā  dhammā  avicārā  dhammā
Sappītikā   dhammā   appītikā   dhammā   pītisahagatā  dhammā  napītisahagatā
dhammā    sukhasahagatā    dhammā   nasukhasahagatā   dhammā   upekkhāsahagatā
dhammā   naupekkhāsahagatā   dhammā   kāmāvacarā   dhammā  nakāmāvacarā
dhammā   rūpāvacarā   dhammā   narūpāvacarā   dhammā  arūpāvacarā  dhammā
naarūpāvacarā    dhammā    pariyāpannā   dhammā   apariyāpannā   dhammā
niyyānikā   dhammā  aniyyānikā  dhammā  niyatā  dhammā  aniyatā  dhammā
sauttarā dhammā anuttarā dhammā saraṇā dhammā araṇā dhammā.
                          Piṭṭhidukaṃ.
                      Abhidhammamātikā.



             The Pali Tipitaka in Roman Character Volume 34 page 6-7. https://84000.org/tipitaka/read/roman_read.php?B=34&A=114              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=114              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=14&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=14              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]