ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [15]   Vijjābhāgino   dhammā   avijjābhāgino  dhammā  vijjūpamā
dhammā   vajirūpamā   dhammā   bālā   dhammā   paṇḍitā   dhammā  kaṇhā
dhammā   sukkā   dhammā   tapaniyā   dhammā  atapaniyā  dhammā  adhivacanā
dhammā    adhivacanapathā    dhammā   nirutti   dhammā   niruttipathā   dhammā
paññatti   dhammā   paññattipathā   dhammā   nāmañca   rūpañca  avijjā  ca
bhavataṇhā  ca  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca  sassatadiṭṭhi  ca  ucchedadiṭṭhi  ca
antavādiṭṭhi     ca     anantavādiṭṭhi     ca     pubbantānudiṭṭhi     ca
aparantānudiṭṭhi   ca   ahirikañca   anottappañca   hiri   ca   ottappañca
dovacassatā   ca   pāpamittatā   ca  sovacassatā  ca  kalyāṇamittatā  ca
āpattikusalatā    ca   āpattivuṭṭhānakusalatā   ca   samāpattikusalatā   ca
samāpattivuṭṭhānakusalatā     ca     dhātukusalatā    ca    manasikārakusalatā
Ca    āyatanakusalatā    ca    paṭiccasamuppādakusalatā    ca   ṭhānakusalatā
ca    aṭṭhānakusalatā    ca   ājjavo   ca   maddavo   ca   khanti   ca
soraccañca   sākhalyañca   paṭisanthāro   ca   indriyesuaguttadvāratā  ca
bhojane    amattaññutā   ca   indriyesu   guttadvāratā   ca   bhojane
mattaññutā    ca   muṭṭhasaccañca   asampajaññañca   sati   ca   sampajaññañca
paṭisaṅkhānabalañca     bhāvanābalañca     samatho     ca    vipassanā    ca
samathanimittañca       paggāhanimittañca       paggāhoca      avikkhepoca
sīlavipatti  ca  diṭṭhivipatti  ca  sīlasampadā  ca  diṭṭhisampadā  ca sīlavisuddhi ca
diṭṭhivisuddhi    ca    diṭṭhivisuddhi   kho   pana   yathādiṭṭhissa   ca   padhānaṃ
saṃvego  ca  saṃvejaniyesu  ṭhānesu  saṃviggassa ca yoniso padhānaṃ asantuṭṭhatā
ca  kusalesu  dhammesu  appaṭivānitā  ca  padhānasmiṃ  vijjā  ca  vimutti  ca
khaye ñāṇaṃ anuppāde ñāṇanti.
                         Suttantamātikā.
                          Mātikā niṭṭhitā
                                -------



             The Pali Tipitaka in Roman Character Volume 34 page 7-8. https://84000.org/tipitaka/read/roman_read.php?B=34&A=128              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=128              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=15&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=15              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]