ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [15]   Vijjābhāgino   dhammā   avijjābhāgino  dhammā  vijjūpamā
dhammā   vajirūpamā   dhammā   bālā   dhammā   paṇḍitā   dhammā  kaṇhā
dhammā   sukkā   dhammā   tapaniyā   dhammā  atapaniyā  dhammā  adhivacanā
dhammā    adhivacanapathā    dhammā   nirutti   dhammā   niruttipathā   dhammā
paññatti   dhammā   paññattipathā   dhammā   nāmañca   rūpañca  avijjā  ca
bhavataṇhā  ca  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca  sassatadiṭṭhi  ca  ucchedadiṭṭhi  ca
antavādiṭṭhi     ca     anantavādiṭṭhi     ca     pubbantānudiṭṭhi     ca
aparantānudiṭṭhi   ca   ahirikañca   anottappañca   hiri   ca   ottappañca
dovacassatā   ca   pāpamittatā   ca  sovacassatā  ca  kalyāṇamittatā  ca
āpattikusalatā    ca   āpattivuṭṭhānakusalatā   ca   samāpattikusalatā   ca
samāpattivuṭṭhānakusalatā     ca     dhātukusalatā    ca    manasikārakusalatā

--------------------------------------------------------------------------------------------- page8.

Ca āyatanakusalatā ca paṭiccasamuppādakusalatā ca ṭhānakusalatā ca aṭṭhānakusalatā ca ājjavo ca maddavo ca khanti ca soraccañca sākhalyañca paṭisanthāro ca indriyesuaguttadvāratā ca bhojane amattaññutā ca indriyesu guttadvāratā ca bhojane mattaññutā ca muṭṭhasaccañca asampajaññañca sati ca sampajaññañca paṭisaṅkhānabalañca bhāvanābalañca samatho ca vipassanā ca samathanimittañca paggāhanimittañca paggāhoca avikkhepoca sīlavipatti ca diṭṭhivipatti ca sīlasampadā ca diṭṭhisampadā ca sīlavisuddhi ca diṭṭhivisuddhi ca diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānaṃ saṃvego ca saṃvejaniyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ asantuṭṭhatā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ vijjā ca vimutti ca khaye ñāṇaṃ anuppāde ñāṇanti. Suttantamātikā. Mātikā niṭṭhitā -------


             The Pali Tipitaka in Roman Character Volume 34 page 7-8. https://84000.org/tipitaka/read/roman_read.php?B=34&A=128&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=128&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=15&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=15              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]